समाचारं

सम्पादकीयः - जर्मन-कम्पनीनां चयनं "पैन-राजनीतिकरणस्य" मौनविरोधः अस्ति ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"जर्मन-कम्पनयः चीनदेशे पूर्वस्मात् अपेक्षया अधिकं निवेशं कुर्वन्ति।" संवत्सरः । एतेषु केषुचित् प्रतिवेदनेषु वर्तमानस्य "चीन-यूरोपीयसङ्घस्य व्यापार-तनावस्य" तथाकथितस्य "जोखिमनिवारणस्य" पृष्ठभूमिः च जानी-बुझकर अतिशयोक्तिः कृता, जर्मन-कम्पनीनां "विचलनशील"-व्यवहारं प्रकाशयितुं आशां कुर्वन् केचन फ्रांसीसी-माध्यमाः अपि मुक्ततया उक्तवन्तः यत् जर्मन-कम्पनयः "प्रतीयते स्टॉकहोम" सिण्ड्रोम" इत्यनेन पीडितः भवितुं ।
जर्मनीदेशस्य कम्पनयः चीनदेशे धनं अर्जितवन्तः, चीनीयविपण्यस्य सम्भावनायाः विषये आशावादीः सन्ति, अतः ते चीनदेशे अधिकं निवेशं कर्तुं चयनं कुर्वन्ति वा एषः सामान्यव्यापारव्यवहारः नास्ति वा? चीनदेशे जर्मन-वाणिज्यसङ्घेन पूर्वं प्रकाशितेन "२०२३/२४ व्यावसायिकविश्वाससर्वक्षणप्रतिवेदनेन" ज्ञायते यत् सर्वेक्षणं कृतेषु ९१% जर्मनकम्पनीषु उक्तं यत् ते चीनीयविपण्ये जडं धारयिष्यन्ति, सर्वेक्षणं कृतानां जर्मनदेशस्य आर्धाधिकाः च कम्पनीः आगामिवर्षद्वये चीनदेशे निवेशं वर्धयितुं योजनां कुर्वन्ति। परन्तु केचन यूरोपीयमाध्यमाः एतस्याः स्थितिः कृते एतावन्तः अप्रस्तुताः सन्ति तथा च जर्मनकम्पनीनां चीनीयविपण्यस्य च सम्बन्धस्य वर्णनार्थं अपहरणकर्तृणां प्रति रोगात्मकनिर्भरतायाः वर्णनार्थं "स्टॉकहोमसिण्ड्रोम" इति पदस्य उपयोगं कुर्वन्ति एतत् अविश्वसनीयं भवति तथा च जनाः चिन्तयन्ति यत् ते किमर्थम् इति जर्मनीदेशेषु निवेशं कुर्वन्तु किं चीनदेशः एतावत् संवेदनशीलः घबराहटः च अस्ति?
यतो हि ये "डी-रिस्किंग्"-रणनीतिः सम्यक् इति सिद्धं कर्तुम् इच्छन्ति तथा च ये "चीन-देशं त्यक्त्वा विदेशीय-पूञ्जी" इति प्रचारं कर्तुं प्रयतन्ते ते चिन्तिताः सन्ति, तेषां त्रुटिं दृष्ट्वा ते अतीव भीताः सन्ति वस्तुतः, शुल्कस्य अनुमोदनं, "वियुग्मनम्" इत्यादिभिः गैर-विपण्यसाधनैः पूंजीप्रवाहस्य अपहरणस्य प्रयासाः "स्टॉकहोम् सिण्ड्रोम" व्यसनिनः सन्ति ये अपहरणकर्तृसिद्धान्तस्य प्रेम्णि पतन्ति परन्तु अन्तर्राष्ट्रीयनिवेशविपण्ये "पैन-राजनीतिकरणम्" "पैन-सुरक्षा" च स्पष्टतया अलोकप्रियं लाठीं भवति कम्पनयः व्ययस्य लाभस्य च दृष्ट्या निर्णयं कुर्वन्ति, यत् वस्तुतः अस्य मौनविरोधः अस्ति इदानीं चीनदेशात् जर्मनकम्पनीनां "वियुग्मनस्य" प्रचारः "डी-रिस्किंग्" इति नाम्ना अप्रभावी इति दृष्ट्वा तेषां कृते चीनदेशे जर्मनीदेशस्य कम्पनीनां निवेशस्य विचारः आरब्धः, राजनैतिकस्य च... जनमतस्य अर्थः जर्मनकम्पनीनां चीनदेशे निवेशार्थं प्रोत्साहयितुं ठोकरं खादतु।
"जलस्य गुणवत्ता उत्तमः अस्ति वा न वा, जले मत्स्याः सर्वोत्तमरूपेण जानन्ति।" ५०० तः अधिकाः जर्मन-कम्पनयः ताइकाङ्ग-नगरे निवसन्ति, फोक्सवैगन-संस्थायाः हेफेइ-नगरे स्वस्य उत्पादन-नवाचार-केन्द्रस्य विस्तारार्थं २.५ अरब-यूरो-रूप्यकाणां निवेशः कृतः, बीएमडब्ल्यू-संस्थायाः शेन्याङ्ग-कारखानस्य विस्तारार्थं २.५ अरब-यूरो-रूप्यकाणां निवेशः अपि कृतः, जर्मन-लघु-मध्यम-सङ्घस्य प्रथमं जर्मन-केन्द्रं च शेनयाङ्गनगरे उद्यमाः उद्घाटिताः, ये सर्वे चीनस्य कृते महत्त्वपूर्णाः सन्ति समग्रव्यापारवातावरणस्य, आधारभूतसंरचनायाः, औद्योगिकशृङ्खलामूलस्य च व्यापकमूल्यांकने विश्वासस्य विश्वासस्य च मतदानम्। जर्मन-कम्पनीनां कृते वैश्विक-स्तरस्य चीन-सदृशं स्थिर-वृद्धि-व्यापक-संभावना-युक्तं विपण्यं प्राप्तुं न सुकरम् ।
एषः विश्वासः विश्वासः च चीनदेशे निवेशस्य दीर्घकालीनरणनीतिकयोजनायां अपि प्रतिबिम्बितः अस्ति । अन्तिमेषु वर्षेषु चीनदेशे जर्मनीदेशस्य निवेशस्य पर्याप्तः भागः चीनदेशे प्राप्तं लाभं चीनदेशे स्वकम्पनीषु योजयित्वा आगच्छति अपरपक्षे एतत् अपि दर्शयति that German companies अद्यत्वे न केवलं चीनदेशस्य विषये आशावादीः स्मः, अपितु श्वः चीनदेशस्य विषये अपि आशावादीः स्मः। विश्वप्रसिद्धा प्रबन्धनपरामर्शकम्पनी केर्नी इत्यनेन प्रकाशितस्य वैश्विकस्य २०२४ तमस्य वर्षस्य विदेशीयप्रत्यक्षनिवेशविश्वाससूचकाङ्कस्य (FDICI) प्रतिवेदने ज्ञायते यत् चीनदेशः गतवर्षे ७ तः तृतीयस्थाने कूर्दितवान्, उदयमानबाजाराणां विशेषक्रमाङ्कने प्रथमस्थानं प्राप्तवान्। वर्षस्य प्रथमार्धे देशे सर्वत्र प्रायः २७,००० विदेशीयनिवेशयुक्ताः उद्यमाः नवीनतया स्थापिताः, येन वर्षे वर्षे १४.२% वृद्धिः अभवत्
यथा यथा व्यावसायिकवातावरणं निरन्तरं सुधरति तथा च विपण्यस्य अवसराः वर्धन्ते तथा तथा चीनस्य विदेशीयनिवेशस्य उपयोगः निरन्तरं विस्तारं प्राप्स्यति। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे उच्चस्तरीयं उद्घाटनं प्रवर्धयितुं विदेशीयनिवेशस्य उपयोगस्य विस्तारार्थं च महत्त्वपूर्णव्यवस्थाः कृताः प्रथमं संस्थागत-उद्घाटनस्य निरन्तरं विस्तारः, द्वितीयं विपण्य-प्रवेशस्य अधिकं शिथिलीकरणं, तृतीयं च विदेशीय-निवेशित-उद्यमानां राष्ट्रिय-व्यवहारस्य वैध-अधिकारस्य, हितस्य च प्रभावीरूपेण रक्षणम् |. चीनस्य उच्चगुणवत्तायुक्तविकासः विशेषतः विनिर्माणउद्योगस्य व्यापकं उद्घाटनं सेवाउद्योगस्य उद्घाटनं च चीनदेशे विदेशीयनिवेशस्य नूतनावकाशान् स्थानं च सृजति। चीन-जर्मनी-देशयोः पूर्वमेव वाहन-चिकित्सा-रसायन-आदि-क्षेत्रेषु सहकार्यस्य उत्तमः आधारः अस्ति ।जर्मन-कम्पनयः चीनस्य उच्चगुणवत्ता-विकासे भागं ग्रहीतुं अवसरं गृह्णन्ति |. कालः पुनः सिद्धं करिष्यति यत् जर्मन-कम्पनीभिः सह विदेशीयाः कम्पनयः चीनीय-विपण्यस्य चयनं कर्तुं बुद्धिमन्तः सन्ति, अपि च अतीव लाभप्रदाः भविष्यन्ति |.
क्रमेण जर्मन-कम्पनीनां चीन-देशस्य दृढ-परिचयः अपि यूरोप-देशस्य केषाञ्चन जनानां कृते स्मारकं भवितुम् अर्हति यत् ते अद्यापि “जोखिम-विहीन-”-कथायां स्वस्य अन्धविश्वास-प्रत्यये स्थातव्याः? दक्षिणकोरियादेशस्य सैमसंग इलेक्ट्रॉनिक्स इत्यनेन चीनदेशे चिप्स्, ओएलईडी डिस्प्ले, नवीन ऊर्जाबैटरी इत्यादिषु उच्चप्रौद्योगिकीयुक्तेषु उद्योगेषु स्वस्य उपस्थितिः त्वरिता अभवत्, फॉक्सकॉन् इत्यनेन अपि अद्यैव झेङ्गझौ-नगरे निवेशः वर्धितः येषां यूरोपीयकम्पनीनां चीनेन सह सहकार्यस्य उत्तमः आधारः अस्ति तथा च चीनस्य उच्चगुणवत्तायुक्तविकासे उच्चस्तरीय उद्घाटने च निश्चितः प्रथमगतिलाभः अस्ति, तेषां राजनैतिकं तृप्त्यर्थं स्वयुद्धकलां परित्यज्य स्वस्य जीवनशक्तिं नाशयितुं कोऽपि कारणं नास्ति कतिपयबलानाम् स्वार्थाः।# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया