समाचारं

३ दिवसाः २ बोर्डाः च गुआंगशेङ्गटाङ्गः : कम्पनीयाः अभिनवः हेपेटाइटिस बी-उपचार-औषधः GST-HG141 इत्यस्य परिणामाः सन्ति ये अपेक्षितरूपेण उत्तमाः न सन्ति तथा च...

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

3-दिवसीय-2-बोर्ड-गुआंगशेङ्गटाङ्ग-इत्यनेन 14 अगस्त-दिनाङ्के असामान्य-शेयर-व्यापार-उतार-चढावस्य विषये घोषणा जारीकृता, कम्पनीयाः समापनमूल्यवृद्धिविचलनं 12 अगस्ततः 14 अगस्त, 2024 पर्यन्तं क्रमशः त्रयः व्यापारदिनानि यावत्, 30% अधिकं संचितम्। नियमानुसारं स्टॉकव्यापारे असामान्य-उतार-चढावस्य प्रकरणम् अस्ति ।

हेपेटाइटिस बी-रोगस्य चिकित्सायाः कृते कम्पनीयाः अभिनव-औषधं GST-HG141 इत्यनेन नवम्बर २०१९ तमे वर्षे घरेलु-नैदानिक-परीक्षणस्य अनुमोदनं प्राप्तम् ।अधुना एतत् नैदानिक-चरण-द्वितीय-पदे अस्ति तथा च नैदानिक-संशोधन-परिणाम-आँकडानां अन्धीकरणं सम्पन्नम् अस्ति अभिनव औषधानां दीर्घकालं यावत् अनुसंधानविकासचक्रं भवति, उच्चनिवेशः, उच्चजोखिमः च भवति, तेषां प्रभावः प्रौद्योगिकी, अनुमोदनं, नीतयः इत्यादिभिः अनेकैः कारकैः सहजतया भवति नैदानिकसंशोधनस्य असफलता तदनन्तरं अनुमोदनं प्राप्तुं शक्यते वा इति अनिश्चितता अस्ति।

चीन सिक्योरिटीज इंडेक्स कंपनी लिमिटेड् इत्यस्य वेबसाइट्-आँकडानां परामर्शं कृत्वा चीन-एसोसिएशन आफ् लिस्टेड कम्पनीज इत्यनेन वर्गीकृतस्य औषधनिर्माण-उद्योगस्य नवीनतमः रोलिंग-मूल्य-आर्जन-अनुपातः २४.४४ अस्ति यतः २०२३ तमे वर्षे कम्पनीयाः लेखापरीक्षितः शुद्धलाभः नकारात्मकः अस्ति कम्पनीयाः स्टॉकमूल्य-उपार्जन-अनुपातः नकारात्मकः अस्ति, यः उद्योगस्य औसतात् महत्त्वपूर्णतया विचलितः अस्ति । अल्पकालीनरूपेण कम्पनीयाः शेयरमूल्यं तीव्ररूपेण वर्धमानं वर्तते, परन्तु कम्पनीयाः मौलिकविषयेषु महत्त्वपूर्णः परिवर्तनः न अभवत्, तर्कहीनाः अनुमानाः अन्याः च परिस्थितयः भवितुम् अर्हन्ति, तथा च तीव्रवृद्धेः अनन्तरं शेयरमूल्ये पतनस्य जोखिमः अपि भवितुम् अर्हति

कम्पनीयाः विगतत्रिवर्षेभ्यः प्रथमकालस्य च परिचालनपरिणामाः निरन्तरं हानिषु अभवन्: कम्पनी २०२१ तः २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकपर्यन्तं लालवर्णे अस्ति, तथा च सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः -३४.८८६६ मिलियनयुआन् अस्ति , -१२७ मिलियन युआन्, तथा -३४९ मिलियन युआन् क्रमशः ।

कम्पनी अप्रकटितसामग्रीसूचनायाः विषये हाले सार्वजनिकमाध्यमानां प्रतिवेदनानां विषये न जानाति यत् कम्पनीयाः स्टॉकव्यापारमूल्ये अधिकं प्रभावं जनयितुं शक्नोति वा अभवत् वा। कम्पनीयाः परिचालनस्थितौ, आन्तरिकबाह्यसञ्चालनवातावरणयोः च अद्यतनकाले कोऽपि प्रमुखः परिवर्तनः न अभवत् ।

प्रतिवेदन/प्रतिक्रिया