2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव Lynk & Co Auto इत्यनेन Lynk & Co Z10 extreme night black version इत्यस्य आधिकारिकचित्रं आधिकारिकतया प्रकाशितम् । Lynk & Co Z10 इत्येतत् मध्यतः बृहत्पर्यन्तं सेडानरूपेण स्थापितं अस्ति तथा च इदं Lynk & Co ब्राण्ड् इत्यस्य अन्तर्गतं प्रथमं शुद्धं विद्युत् मॉडलम् अस्ति तथा च उन्नतं 800V विद्युत् वास्तुकलाम् अङ्गीकुर्वति ।
नूतनकारः ध्रुवीयरात्रिकृष्णरङ्गस्य उपयोगं करोति, यत् Lynk & Co इत्यस्य "The Next Day" इति अवधारणाकारस्य डिजाइनभाषां गभीररूपेण पुनः स्थापयति । Z10 इत्यस्य अग्रे पृष्ठे च रङ्गिणः अन्तरक्रियाशीलाः प्रकाशपट्टिकाः ३.४ मीटर् दीर्घाः सन्ति, यत्र अन्तः ४१४ RGB LED मणिः एकीकृताः सन्ति, ये २५६ रङ्गाः प्रस्तुतुं शक्नुवन्ति, गतिशीलप्रकाशभाषाः च प्रदर्शयितुं शक्नुवन्ति पृष्ठभागस्य डिजाइनस्य बृहत्तमं मुख्यविषयं सक्रियः उत्थापनं पृष्ठपक्षः अस्ति । यदा वाहनस्य वेगः ७०कि.मी./घण्टातः अधिकः भवति तदा पृष्ठपक्षः स्वयमेव १५° विस्तारं प्राप्स्यति यदा वाहनस्य वेगः ३०कि.मी./घण्टातः न्यूनः भवति तदा पृष्ठपक्षः स्वयमेव निवृत्तः भविष्यति ।
Lynk & Co Z10 इत्यस्य आन्तरिकभागे बहुधा सीधारेखाः उपयुज्यन्ते, संकीर्णपट्टिकायुक्तेन LCD-यन्त्रेण, 15.4-इञ्च्-प्लवमानेन केन्द्रीय-नियन्त्रण-पर्दे च सुसज्जितम् अस्ति, तथा च LYNK Flyme Auto-प्रणाली अन्तर्निर्मितं भवति The car will be equipped with NVIDIA Orin-X chip, which can achieve high-speed NOA तथा च नगरस्य नक्शा NOA नास्ति। मोबाईलफोनानां कृते वायरलेस् चार्जिंग् पैनलः केन्द्रकन्सोल् इत्यस्य अधः स्थापितः अस्ति तथा च चार्जिंग् करणकाले मोबाईलफोनस्य शीतलीकरणार्थं तापविसर्जनवेण्ट् इत्यनेन सुसज्जितः अस्ति तदतिरिक्तं नूतनकारः पृष्ठीयसीटस्य वायुप्रवाहः, तापनं, मालिशकार्यं च, तथैव हरमन कार्डोन् श्रव्यं, WANOS पैनोरमिकध्वनिप्रौद्योगिकी च सुसज्जितम् अस्ति
शक्तिस्य दृष्ट्या पूर्वं घोषितघोषणासूचनया नूतनं कारं त्रीणि शक्तिसंस्करणं प्रदास्यति प्रवेशस्तरीयं मॉडलं 200kW एकमोटरेन सुसज्जितम् अस्ति तथा च मध्य-निम्न-अन्त-माडलयोः परिधिः अस्ति 200kW मोटरेण सह तथा च 766km यावत् व्याप्तिः अस्ति तथा च मध्यतः उच्चस्तरीयाः मॉडलाः 310kW एकमोटरेन सुसज्जिताः सन्ति, यस्य परिधिः 806km अस्ति तथा च पृष्ठभागे ३१०किलोवाट्, ७०२कि.मी.