2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव चिण्ट् न्यू एनर्जी इत्यनेन हुआडियन वूकिया २५०,००० किलोवाट् एकीकृतपारिस्थितिकीप्रबन्धनपरियोजनायाः कृते ३१४ मेगावाट् फोटोवोल्टिकमॉड्यूलस्य आपूर्तिः सफलतया सम्पन्नवती, येन हुआडियनसमूहस्य बृहत्परिमाणस्य स्वच्छ ऊर्जा आधारस्य निर्माणे सहायता कृता कुशलवितरणवेगस्य पूर्णविक्रयपश्च सेवायाः आधारेण हुआडियासमूहेन चिण्ट् न्यू एनर्जी इत्यस्य विक्रयोत्तरवितरणसेवायाः अत्यन्तं मान्यतां दत्त्वा मानदं बैनरं प्रदत्तम्
पामिर् पठारस्य उपरि स्थिता हुआडियन वूकिया परियोजनायां ५१९,६९३ CHINT ASTRO N5 श्रृङ्खलायाः मॉड्यूलानां उपयोगः भवति, यस्य कुलस्थापनक्षमता ३१४ मेगावाट् अस्ति । परियोजनायाः सर्वेषां घटकानां स्थापना अद्यैव सम्पन्ना अस्ति, २० दिसम्बर् दिनाङ्के विद्युत् उत्पादनार्थं जालपुटेन सह सम्बद्धा भविष्यति इति अपेक्षा अस्ति। जालपुटेन सह सम्बद्धस्य अनन्तरं परियोजनायाः औसतवार्षिकविद्युत् उत्पादनं ४२५ मिलियन किलोवाटघण्टायाः उत्पादनं भविष्यति इति अपेक्षा अस्ति, यस्याः तुलने प्रायः १२७,८१० टन मानककोयलायाः रक्षणं कर्तुं शक्यते तथा च कार्बनडाय-आक्साइड् उत्सर्जनं न्यूनीकर्तुं शक्यते प्रतिवर्षं प्रायः ३३१,२४५ टन इत्येव भवति, येन महत्त्वपूर्णाः पर्यावरणीयलाभाः प्रदर्शिताः ।
हुआडियन वूकिया परियोजना
हुआडियन वूकिया परियोजना न केवलं स्वच्छ ऊर्जा परियोजना अस्ति, अपितु पारिस्थितिकशासनस्य अवधारणा अपि समाविष्टा अस्ति । परियोजना औद्योगिकनिकुञ्जस्य न्यूनकार्बनरूपान्तरणं मरुभूमिनिवारणनिवारणनियन्त्रणं च संयोजयति इति मार्गेण स्थानीयपारिस्थितिकीपर्यावरणस्य सुधारं स्थायिविकासं च प्रवर्धयति Huadian Group सक्रियरूपेण दुबला प्रबन्धनं प्रवर्धयति तथा च अभियांत्रिकी डिजाइनस्य अनुकूलनं निरन्तरं करोति उच्च-दक्षतायुक्तं उच्च-शक्तियुक्तं ASTRO N5 घटकं चयनं कृत्वा, प्रभावीरूपेण पाइलिंग, कोष्ठक, केबल् इत्यादिषु व्ययेषु 16 मिलियन युआन् अधिकं रक्षितवान्, यत् द्वयम् पूर्णतया प्रतिबिम्बयति तकनीकी तथा आर्थिक लाभ।
परियोजना मे २०२४ तमे वर्षे निर्यातिता भविष्यति।वितरणप्रक्रियायाः कालखण्डे Chint Xinneng इत्यस्य विक्रयोत्तरवितरणदलेन ग्राहकानाम् आवश्यकताः प्रथमस्थाने स्थापिताः, व्यावसायिकवितरण-इञ्जिनीयराणां परियोजनास्थले पूर्वमेव आगमनस्य व्यवस्था कृता, ग्राहकैः सह बहुविध-राउण्ड्-सञ्चारः च कृतः अवरोहणं संस्थापनं च सहितं सम्पूर्णं प्रक्रियां वास्तविकसमये अनुवर्तितम्, तथा च सर्वेषां घटकानां वितरणं 60 दिवसेषु कृतम् कुशलवितरणवेगः, सम्पूर्णविक्रयपश्चात्सेवा च ग्राहकैः प्रशंसिता।
चिण्ट् न्यू एनर्जी विक्रयोत्तरवितरणदलस्य परिश्रमस्य धन्यवादं कर्तुं यदा परियोजनावितरणं सम्पन्नम् अभवत् तदा हुआडियनसमूहेन चिन्ट् न्यू एनर्जीविक्रयोत्तरवितरणदलस्य वितरणस्थले मानदबैनरं प्रदत्तम्। हुआडियान वूकिया परियोजनायाः उपमहाप्रबन्धकः चेन् जूः परियोजनाप्रबन्धकः लियू पेइझोङ्गः च मिलित्वा चिण्ट् न्यू एनर्जी चाइना इत्यस्य विक्रयपश्चात् सेवाप्रबन्धकः वू झोङ्ग्वेई तथा च मुख्यलेखवितरणप्रबन्धकः डेङ्ग चेङ्गडोङ्गः चिन्ट् न्यू एनर्जी इत्यस्य पक्षतः बैनरं स्वीकृतवन्तौ।
समारोहे हुआडियन वूकिया परियोजनायाः उपमहाप्रबन्धकः चेन् जू इत्यनेन CHINT New Energy इत्यस्य विक्रयोत्तरवितरणदलस्य वितरणस्य अभियंतानां च सेवावृत्तेः, व्यावसायिकक्षमतायाः, व्यावसायिकतायाः च अत्यन्तं प्रशंसा कृता, यत् CHINT New Energy एकः विश्वसनीयः घटकसप्लायरः अस्ति .
चिन्त न्यू एनर्जी बैनरं स्वीकुर्वति
हुआडियान् समूहः चिण्ट् न्यू एनर्जी इत्यस्य दीर्घकालीनव्यापारसाझेदारः अस्ति । केवलं २०२३ तमे वर्षे चिन्ट् न्यू एनर्जी इत्यनेन हुआडिया समूहस्य ४जीडब्ल्यू इत्यस्मात् अधिकस्य प्रकाशविद्युत्मॉड्यूलस्य केन्द्रीकृतक्रयणस्य बोलीं जित्वा कुलवार्षिकक्रयणस्य प्रायः २७% भागः अस्ति परिणामाः। २०२४ तमे वर्षे चिण्ट् न्यू एनर्जी पुनः एकवारं हुआडियनसमूहस्य घटकक्रयणार्थं शॉर्टलिस्ट् भविष्यति, येन बहुविधहुआडियनपरियोजनानां निर्माणं सशक्तं भविष्यति तथा च हरित ऊर्जायाः विकासे संयुक्तरूपेण योगदानं भविष्यति
हुआडियनस्य वूकिया-परियोजनायाः सफला आपूर्तिः न केवलं चिण्ट्-संस्थायाः नवीन-ऊर्जा-उत्पादानाम् गुणवत्तायाः पुष्टिः, अपितु हरित-ऊर्जा-विकासाय वैश्विक-ऊर्जा-परिवर्तनस्य प्रवर्धनाय च द्वयोः पक्षयोः संयुक्त-प्रतिबद्धतायाः सजीवः अभ्यासः अपि अस्ति भविष्ये चिन्ट् न्यू एनर्जी नवीनता-सञ्चालितस्य हरित-विकासस्य च अवधारणां निरन्तरं समर्थयिष्यति, तथा च वैश्विक-स्वच्छ-ऊर्जा-उद्योगस्य निर्माणे सहायतार्थं हुआडिया-समूह इत्यादिभिः भागिनेयैः सह हस्तेन हस्तेन कार्यं करिष्यति |.
----------------------
चिन्त नवीन ऊर्जा के बारे में
चिण्ट् न्यू एनर्जी चिण्ट् समूहस्य अन्तर्गतं बुद्धिमान् विनिर्माण उद्यमः अस्ति यः प्रकाशविद्युत्कोशिकाघटकेषु केन्द्रितः अस्ति अस्य विकासस्य इतिहासः २००६ तमे वर्षात् आरभ्यते ।इदं देशस्य प्रारम्भिकनिजीउद्यमेषु अन्यतमः अस्ति यः प्रकाशविद्युत्क्षेत्रे प्रवेशं कृतवान् अस्ति तथा च प्रथमः उद्यमः अस्ति उद्योगं n-प्रकारस्य TOPCon मॉड्यूलस्य सामूहिकं उत्पादनं प्राप्तुं।
"प्रकाश ऊर्जायाः संग्रहणं, शून्यकार्बनस्य प्रचारः, नूतनं हरितजीवनं च आनन्दयितुं" इति मिशनेन सह चिण्ट् सोलरः विश्वस्य सर्वाधिकप्रतिस्पर्धात्मकः प्रकाशविद्युत्मॉड्यूल् आपूर्तिकर्ता भवितुम् प्रतिबद्धः अस्ति कम्पनी उच्च-दक्षतायाः स्फटिकीय-सिलिकॉन-सौर-कोशिकानां तथा मॉड्यूलानां अनुसंधान-विकासस्य, उत्पादनस्य, विक्रयणस्य च विषये केन्द्रीभूता अस्ति, तथा च उच्च-दक्षता-मॉड्यूल-उत्पादानाम् ASTRO-श्रृङ्खलायाः प्रारम्भं निरन्तरं करोति, यत् सर्वेषां परिदृश्यानां आवश्यकतां पूरयितुं शक्नोति यथा बृहत् भू-विद्युत्-केन्द्राणि, औद्योगिकव्यापारिकवितरितविद्युत्केन्द्राणि, गृहविद्युत्केन्द्राणि च ।