पाकिस्तानी विशेषज्ञः - अपर्याप्तः अमेरिकी आर्थिकलचीलता वैश्विकविकासस्य कृते कर्षणं जनयति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संयुक्तराष्ट्रसङ्घस्य वैश्विकस्थायिविकासरणनीतिसंस्थायाः संस्थापकः पाकिस्तानीविशेषज्ञः च कैसर नवाबः अद्यैव चीनदैनिकजालस्थले लेखं लिखितवान् यत् अमेरिकादेशे आर्थिकमन्दतायाः लक्षणैः उत्पन्नाः चिन्ताः तूफानं प्रवृत्ताः, वैश्विकसमूहः च अगस्तमासस्य आरम्भे मार्केट्-मध्ये दुःस्वप्न-सप्ताहः अभवत् । एषा निराशावादः न केवलं अमेरिकीविपण्येषु अशान्तिं जनयति स्म अपितु वैश्विकविक्रयणं अपि प्रेरितवान् यत् वैश्विक-अर्थव्यवस्थायाः नाजुकतां प्रकाशयति स्म ।
अमेरिकी आर्थिकस्थितिः वैश्विकं शेयरबजारं प्रभावितं करोति
लेखेन सूचितं यत् अमेरिकादेशे अद्यतनाः आर्थिकसूचकाः अतीव विक्षोभजनकाः सन्ति । अगस्तमासस्य आरम्भे अमेरिकीश्रमसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् जुलैमासे गैर-कृषि-रोजगारस्य वृद्धिः ११४,००० इत्येव अभवत्, यत् १७५,००० इति विपण्य-अपेक्षायाः अपेक्षया दूरं न्यूनम् अस्ति तदतिरिक्तं अमेरिकीबेरोजगारीदरः ४.१% तः ४.३% यावत् वर्धितः । एतेषां दत्तांशैः अमेरिकी-अर्थव्यवस्थायाः लचीलतायाः विषये विश्वासः भृशं क्षीणः अभवत् । आर्थिकदुर्बलतायाः संकेतानां सम्मुखे फेडरल् रिजर्व् इत्यनेन संघीयनिधिदरं अपरिवर्तितं स्थापयितुं निर्णयः कृतः, येन चिन्ता अधिका अभवत् ।
अमेरिकी अर्थव्यवस्थायाः सम्मुखे यत् अनिश्चितता वर्तते तस्य गम्भीराः परिणामाः अभवन् । अगस्तमासस्य २ दिनाङ्के नास्डैक १०० सूचकाङ्कस्य क्षयः ३% यावत् विस्तारितः अभवत्, सुधारक्षेत्रे च पतितः । इदानीं एस एण्ड पी ५००, डाउ जोन्स औद्योगिक औसतयोः अपि तीव्रः पतनम् अभवत् । वस्तुतः यूरेशियन-विपण्यम् अपि प्रभावितम् अस्ति । यूरोपीय-शेयर-बजारेषु तीव्रः पतनं जातम्, तस्य भारं प्रौद्योगिकी-शेयर-मध्ये The German DAX index तथा French CAC40 index इत्येतयोः द्वयोः अपि महती न्यूनता अभवत् । एशिया-प्रशांतस्य प्रमुखाः शेयरबजाराः अगस्तमासस्य २ दिनाङ्के सामान्यतया न्यूनतया बन्दाः अभवन्, यत्र निक्केई २२५ सूचकाङ्कः ५.८१% न्यूनः, जापानस्य टॉपिक्स सूचकाङ्कः ६.१% न्यूनः च अभवत्
एषः विशालः विपण्य-अशान्तिः वैश्विक-अर्थव्यवस्थायाः कठिन-परस्पर-सम्बन्धं प्रकाशयति । अमेरिकीमन्दीविषये चिन्ता निवेशकाः सुरक्षितसम्पत्त्याः प्रति मुखं कर्तुं प्रेरिताः इति कारणेन सुवर्णमूल्यानि नूतनानि उच्चतमानि अभवन् । १० वर्षीयस्य अमेरिकीकोषस्य नोटस्य उपजः अगस्तमासस्य आरम्भे डिसेम्बरमासस्य अनन्तरं न्यूनतमस्तरं यावत् पतितः यतः निवेशकाः सर्वकारीयबन्धकानां सापेक्षिकसुरक्षायाः कृते पलायिताः अभवन्
अमेरिकी अर्थव्यवस्थायाः लचीलतायाः अभावः विश्वं अधः कर्षति
लेखे अग्रे विश्लेषितं यत् आर्थिकवृद्धेः इञ्जिनत्वेन प्रौद्योगिकी-उद्योगः अपि अमेरिकी-अर्थव्यवस्थायाः दुर्बलतायाः कारणेन प्रभावितः अस्ति । अमेजन, इन्टेल इत्यादीनां बृहत्-प्रौद्योगिकी-कम्पनीनां कृते अद्यैव निराशाजनकं परिणामं ज्ञातम्, येन निवेशकानां विश्वासः अधिकं क्षीणः अभवत् ।
अद्यतनदत्तांशैः ज्ञायते यत् पूर्वापेक्षाणां विपरीतम् अमेरिकी अर्थव्यवस्था पर्याप्तं लचीलतां न प्राप्नोति । कार्यवृद्धिः मन्दतां प्राप्तवती, बेरोजगारी च वर्धिता, अमेरिके पुनर्प्राप्त्यर्थं गतिः नष्टा इति संकेताः । अमेरिकादेशः चिरकालात् वैश्विकवृद्धियन्त्ररूपेण दृश्यते । अद्यत्वे अमेरिकादेशस्य आर्थिकस्थितिः दर्शयति यत् सः एतां भूमिकां कर्तुं न शक्नोति ।
बाह्यजगत् मुख्यतया अमेरिकी-अर्थव्यवस्थायाः क्षयः भविष्यति वा इति विषये केन्द्रितं भवति, परन्तु अमेरिकी-आर्थिकनीतीनां व्यापकप्रभावस्य विचारः अपि तथैव महत्त्वपूर्णः अमेरिकी-सर्वकारस्य आलोचना चिरकालात् केवलं स्वहितं पश्यन् अस्ति, अन्तिमेषु वर्षेषु तस्य कार्याणि व्यापार-तनावं वर्धितवन्तः, वैश्विक-सहकार्यं च प्रभावितं कृतवन्तः
अपि च, संघीयनिधिदरस्य विषये फेडस्य सावधानीपूर्वकं दृष्टिकोणं गहनतरसमस्यां प्रतिबिम्बयति, अर्थात् सुसंगतस्य आर्थिकरणनीत्याः अभावः अमेरिकादेशे वेतनवृद्धिः मन्दः, असमानता वर्धते, अधिकाधिकाः जनाः स्वकार्यं नष्टं कुर्वन्ति । एताः संरचनात्मकसमस्याः सूचयन्ति यत् अमेरिकी-अर्थव्यवस्था सद्चक्रं न प्राप्तवती, वर्तमान-विपण्य-अस्थिरता च कालान्तरे एतेषां समस्यानां सञ्चयस्य परिणामः भवितुम् अर्हति