समाचारं

फोकस |

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य बेल्गोरोड्-प्रदेशस्य राज्यपालः ग्लाड्कोव् इत्यनेन १४ दिनाङ्के अस्मिन् राज्ये आपत्कालस्य घोषणा कृता ।
↑अगस्तस्य १४ दिनाङ्के रूसस्य बेल्गोरोड् क्षेत्रस्य स्टारी ओस्कोल् इत्यस्मिन् अस्थायी बस्तीयां रूस-युक्रेन-सीमाक्षेत्रस्य निवासिनः भोजनं कृतवन्तः ।
↑अगस्तस्य १४ दिनाङ्के रूसस्य बेल्गोरोड्-प्रदेशस्य स्टारी ओस्कोल्-नगरे अस्थायी-बस्तीयां बालकाः चित्रं कृतवन्तः ।
↑अगस्तस्य १४ दिनाङ्के रूसस्य बेल्गोरोड् क्षेत्रस्य स्टारी ओस्कोल् इत्यस्मिन् अस्थायी बस्तीयां रूस-युक्रेन-सीमाक्षेत्रस्य निवासिनः विश्रामं कृतवन्तः ।
↑अगस्तस्य १४ दिनाङ्के रूसस्य बेल्गोरोड्-प्रदेशस्य स्टार्या ओस्कोल्-नगरे अस्थायी-बस्तीयां बालकाः झूलेन क्रीडन्ति स्म ।
↑अगस्तस्य १४ दिनाङ्के रूसस्य बेल्गोरोड् क्षेत्रस्य स्टारी ओस्कोल् इत्यस्मिन् अस्थायी बस्तीयां रूस-युक्रेन-सीमाक्षेत्रस्य निवासिनः भोजनं प्राप्तुं पङ्क्तिं कृतवन्तः
↑अगस्तस्य १४ दिनाङ्के रूसस्य बेल्गोरोड्-क्षेत्रस्य स्टारी ओस्कोल्-नगरे अस्थायी-बस्तीयां रूस-युक्रेन-सीमाक्षेत्रस्य निवासिनः पादचारेण गतवन्तः ।
↑अगस्तस्य १४ दिनाङ्के रूस-युक्रेन-सीमाक्षेत्रस्य निवासिनः रूसस्य बेल्गोरोड्-क्षेत्रस्य स्टारी ओस्कोल्-नगरे अस्थायी-पुनर्वास-स्थले आगतवन्तः ।
सिन्हुआ समाचार एजेन्सी
प्रतिवेदन/प्रतिक्रिया