2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोङ्गचाङ्ग-मण्डलं चोङ्गकिंग-नगरस्य मध्यभागात् ३० मिनिट्-दूरे अस्ति एकं सुन्दरं प्राचीनं नगरं वानलिंग्, तथा च अधिकांशः चोङ्गकिंग् पर्वतस्य पार्श्वे निर्मितानाम् नगरीयक्षेत्रेभ्यः भिन्नः तथा च याङ्गत्से-नद्याः समीपे, रोङ्गचाङ्गः न्यूनः खड्गः भव्यः च अस्ति, परन्तु अधिकं आरामदायकः सौम्यः च अस्ति, यत्र किञ्चित् जियांग्नान्-आकर्षणं भवति
वानलिंग प्राचीन नगर
वानलिंग् प्राचीननगरं दक्षिणीयगीतवंशस्य निर्माणं कृतम् अस्ति तथा च 1,000 वर्षाणाम् अधिकं कालात् स्थापितं अस्ति चोङ्गकिंग्-नगरस्य स्थानीयजनाः सम्भवतः तस्य पूर्वनाम्ना अधिकं परिचिताः सन्ति : लुकोङ्ग-प्राचीननगरम् तथापि वानलिंग् इति नाम लुकोङ्ग-नगरात् पूर्वं आसीत् years.
फ़िरोज़ावर्णीयः लैक्सी-नदी प्राचीननगरेण प्रवहति मुक्तं शान्तं च नदीपृष्ठं अधिकं सरोवरस्य इव अस्ति जलपृष्ठात् सेतुः अस्य अद्वितीयं जियांग्नान् जलनगरस्य आकर्षणम् अस्ति ।