2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डब्लिन्-नगरस्य राष्ट्रिय-वनस्पति-उद्यानं यूरोप-देशस्य सर्वोत्तम-उद्यानम् इति नामाङ्कितं, यत् यूके, चेक-गणराज्य, इटली, फ्रान्स्, स्वीडेन्-देशयोः अन्येषां प्रसिद्धानां वनस्पति-उद्यानानां पराजयं कृतवान्
एकोर् इत्यस्य शोधस्य अनुसारं गूगल-समीक्षा, सुविधानां संख्या, दृश्य-अनुभवः, ऑनलाइन-लोकप्रियता, मूल्यं च इत्यादीनां कारकानाम् व्यापकविश्लेषणस्य आधारेण एषा क्रमाङ्कनम् अस्ति एतेषु क्षेत्रेषु डब्लिन् वनस्पति उद्यानं उत्कृष्टं भवति, सूचीयां शीर्षस्थाने अस्ति ।
ग्लास्नेविन्-नगरस्य डब्लिन्-वनस्पति-उद्यानस्य स्थापना १७९५ तमे वर्षे डब्लिन्-सङ्घटनेन (पश्चात् डब्लिन्-नगरस्य रॉयल-सोसाइटी इति नामकरणेन) स्थापिता । अस्मिन् उद्याने प्रायः २०,००० जीविताः वनस्पतयः, कोटिशो शुष्कवनस्पतिनमूनानि च सन्ति ।
१९ शताब्द्याः आरम्भात् २० शताब्द्याः मध्यभागपर्यन्तं निर्मितानाम् ऐतिहासिककाचग्रीनहाउसानां कृते अयं पर्यटनस्थलः प्रसिद्धः अस्ति । उद्यानानि वर्षभरि (क्रिसमसविहाय) उद्घाटितानि सन्ति, प्रवेशः निःशुल्कः अस्ति ।
अत्र यूरोपदेशस्य उत्तमवनस्पतिउद्यानानां सम्पूर्णसूची अस्ति ।
[अनुज्ञां विना पुनर्मुद्रणं निषिद्धम्]।
योगदान, मीडिया, व्यापार सहयोग
[email protected] पर ईमेल करें
अनुशंसितम्·पठनम्
कृपया WeChat इत्यत्र Chinese Chronicles इत्यस्मात् लेखाः पुनः मुद्रयितुं पृष्ठभागे सम्पर्कं कुर्वन्तु
यदि भवन्तः इदं हितं मन्यन्ते तर्हि तस्य लाइकं ददातु