समाचारं

इरान्-देशे विशालः साइबर-आक्रमणः भवति यत् बैंक-व्यवस्थायाः विशालान् क्षेत्रान् लकवाग्रस्तं करोति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस, १५ अगस्त (सम्पादकः निउ झान्लिन्) मीडिया-समाचारानाम् अनुसारं बुधवासरे इराणस्य केन्द्रीयबैङ्कस्य तथा देशस्य अनेकेषां बङ्कानां प्रमुखं साइबर-आक्रमणं जातम्, येन ईरानी-बैङ्क-व्यवस्थायां व्यापकरूपेण बाधा अभवत् प्रारम्भिकमूल्यांकनानि सूचयन्ति यत् इराणस्य राष्ट्रियमूलसंरचनायाः विरुद्धं बृहत्तमेषु साइबर-आक्रमणेषु एतत् अन्यतमं भवितुम् अर्हति ।

इरान्देशे बहवः बैंकग्राहकानाम् सूचनाः अपि हैकर्-जनाः अपहृतवन्तः इति कथ्यते । मध्यपूर्वे भूराजनीतिकजोखिमानां वर्धनसमये एषः साइबर-आक्रमणः अभवत्, अतः अस्य विषये अधिकं ध्यानं प्राप्तम् अस्ति ।

ततः पूर्वं बुधवासरे इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन अपरम्परागतयुद्धस्य खतराणां विषये राष्ट्रं चेतवन् उक्तं यत् "अस्माकं जनानां मध्ये भयं रोपयितुं अमेरिका, ब्रिटेन, ज़ायोनिस्ट् च स्वक्षमताम् अतिशयोक्तिं कृतवन्तः। . शत्रुस्य शक्तिः नास्ति यथा विज्ञापितं तथा बलवन्तः, अस्माभिः च स्वयमेव अवलम्बितव्यम्” इति ।

सः अपि दावान् अकरोत् यत् - "शत्रुस्य लक्ष्यं मनोवैज्ञानिक-रणनीतयः उपयुज्य स्वलक्ष्यं प्राप्तुं राजनैतिक-आर्थिक-दृष्ट्या अस्मान् बाध्यं कर्तुं वर्तते" इति ।

इजरायल-गुप्तचर-सेवाभिः साइबर-आक्रमणं कृतम् इति बहवः ईरानी-जनाः मन्यन्ते, परन्तु एतेषां आरोपानाम् सारभूतं प्रमाणं नास्ति ।

इजरायल-माध्यमेषु अपि इरान्-देशस्य बैंक-व्यवस्थायां महत् साइबर-आक्रमणं कृतम्, परन्तु इराणी-अधिकारिणः एतावता एतस्य वार्तायाः पुष्टिं न कृतवन्तः, देशस्य मीडिया-माध्यमाः अपि मौनम् अकुर्वन्

तस्मिन् एव काले अमेरिकी-अधिकारिणः पाश्चात्य-माध्यमेन च दावान् अकरोत् यत् ईरानी-हैकर्-जनाः आगामि-अमेरिका-निर्वाचने सक्रियरूपेण प्रभावं कुर्वन्ति, हस्तक्षेपं च कुर्वन्ति इति, एतत् आरोपं इरान्-देशेन अङ्गीकृतम्