2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, मास्को, १४ अगस्त (रिपोर्टरः झाओ बिङ्गबाओ नोमिन्) रूसस्य रक्षामन्त्रालयेन १४ दिनाङ्के एकं प्रतिवेदनं प्रकाशितं यत् एतावता युक्रेनदेशस्य सेना कुर्स्क्-दिशि २३०० जनान् हारितवती अस्ति। युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १४ दिनाङ्के सामाजिकमाध्यमेषु उक्तं यत् युक्रेनदेशस्य सेना कुर्स्क्-प्रदेशे सैन्यकार्यक्रमेषु प्रगतिम् अकरोत्। उज्बेकिस्तानदेशः तस्मिन् दिने राज्ये विभिन्नदिशि "एककिलोमीटर्तः द्वौ किलोमीटर्पर्यन्तं" अग्रे गतः ।
रूसस्य रक्षामन्त्रालयेन १४ दिनाङ्के एकं प्रतिवेदनं प्रकाशितम् यत् युक्रेन-सेना पुनः एकवारं ड्रोन्-यानानां, "डॉट्-यू"-क्षेपणानां च उपयोगेन १३ तमे दिनाङ्के रूसस्य मुख्यभूमिं प्रति आक्रमणं कृतवती रूसीवायुरक्षाप्रणाल्याः कुर्स्क् ओब्लास्ट् इत्यत्र ४ "डॉट्-यू" क्षेपणास्त्राः ३७ ड्रोन् च नष्टाः, तथा च वोरोनेज् ओब्लास्ट्, बेल्गोरोड् ओब्लास्ट्, निज्नी नोव्गोरोड् ओब्लास्ट्, वोल्गोग्राड् ओब्लास्ट्, तथा ब्रायन्स्क ओब्लास्ट् , ओरेल् ओब्लास्ट्, रोस्टोव् ओब्लास्ट् इत्यादिषु स्थानेषु विविधसंख्याकानां ड्रोन्-यानानां नाशं कृतवान् ।
रूसस्य रक्षामन्त्रालयेन अपि प्रतिवेदने उक्तं यत् युक्रेनसेनाविरुद्धं रूसीसेनायाः कार्याणि अद्यापि निरन्तरं प्रचलन्ति। विगतदिनरात्रौ युक्रेन-सेना कुर्स्क-दिशि २७० जनान् १६ बखरीवाहनानि च हारितवती । एतावता युक्रेन-सेना कुर्स्क-दिशि ३७ टङ्काः, ३२ बख्तरयुक्ताः कार्मिकवाहकाः, १५ क्षेत्रतोपाः, ४ विमानविरोधी-क्षेपणास्त्र-प्रणालीनां सेट् इत्यादीनि उपकरणानि च हारितवती अस्ति
रूसस्य विदेशमन्त्रालयस्य राजदूतः मिरोश्निकः १४ दिनाङ्के पत्रकारसम्मेलने युक्रेनदेशेन रूसीनागरिकाणां उपरि ड्रोन्-आक्रमणानां आरोपः कृतः यत् युक्रेनदेशेन "रूसस्य कुर्स्क्-दिशि आतङ्कवादीनाम् आक्रमणानि" कृत्वा शान्तिवार्तालापः जोखिमे स्थापितः इति "दीर्घकालीन निलम्बन"। मिरोश्निकः अवदत् यत् अस्मिन् वर्षे अद्यावधि युक्रेनदेशस्य ड्रोन्-आक्रमणेन १२४ रूसीनागरिकाः मृताः, न्यूनातिन्यूनं ७२३ अन्ये च घातिताः। अस्मिन् वर्षे जुलैमासे एव युक्रेनदेशस्य ड्रोन्-आक्रमणेषु न्यूनातिन्यूनं १८६ रूसीनागरिकाणां क्षतिः अभवत् ।