2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्र, १४ अगस्त (रिपोर्टरः पान युन्झाओ) संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायिप्रतिनिधिः दाई बिङ्गः १४ दिनाङ्के दक्षिणसूडानप्रकरणस्य समीक्षायाः समये सुरक्षापरिषदे भाषितवान्, अन्तर्राष्ट्रीयसमुदायेन प्रभावीरूपेण कर्तव्यम् इति बोधयन् राजनैतिकसंक्रमणे दक्षिणसूडानस्य संप्रभुतायाः नेतृत्वस्य च सम्मानं कुर्वन्तु तथा च हस्तक्षेपं कर्तुं वा बाह्यमानकानि आरोपयितुं दबावं परिहरन्ति।
दाई बिङ्ग् इत्यनेन उक्तं यत् सम्प्रति दक्षिणसूडानः पुनर्जीवनसम्झौतां कार्यान्वितुं राजनैतिकसंक्रमणं च प्रवर्धयितुं महत्त्वपूर्णकाले अस्ति, दक्षिणसूडानस्य शान्तिपूर्णविकासाय च अन्तर्राष्ट्रीयसमुदायेन रचनात्मकसमर्थनं दातव्यम्। अन्तर्राष्ट्रीयसमुदायः पुनर्जीवितसम्झौतेः उत्तमतया कार्यान्वयनार्थं दक्षिणसूडानस्य समर्थनं कुर्यात्, सर्वेषां दलानाम् राजनैतिकसंवादं कर्तुं प्रोत्साहयेत्, एकतां परस्परविश्वासं च सुदृढां कर्तुं, सामान्यनिर्वाचनं कर्तुं अधिकराजनैतिकसहमतिं निर्मातुम्। दक्षिणसूडानस्य कठिननिर्वाचनवित्तपोषणचुनौत्येषु ध्यानं दातुं तथा च निर्वाचनआयोगः, संयुक्तनिरीक्षणमूल्यांकनपुनर्गठनसमिति इत्यादीनां प्रमुखसंस्थानां कृते धनं इत्यादीनि अधिकसंसाधनं प्रदातुं आवश्यकं, तथैव एकीकृतसैनिकानाम् तैनाती च। दक्षिणसूडानस्य स्वकीयाः राष्ट्रियस्थितयः वर्तमानस्थितिः च अस्ति । दक्षिणसूडानदेशस्य जनानां स्वदेशस्य भाग्यं निर्धारयितुं अधिकारः अस्ति ।
दाई बिङ्ग् इत्यनेन उक्तं यत् चीनदेशः दक्षिणसूडानसर्वकारस्य समर्थनं करोति यत् सः भूमिः, चरागाहः, पशुधनस्य स्थानान्तरणं इत्यादीनां विवादितविषयाणां स्थायिसमाधानं प्राप्तुं, यथाशीघ्रं शान्तिं मेलनं च प्राप्तुं प्रासंगिकजनजातीनां जातीयसमूहानां च सह संवादं करोतु। अन्तर्राष्ट्रीयसमुदायः दक्षिणसूडानदेशे संयुक्तराष्ट्रसङ्घस्य मिशनेन (UNMISS) दक्षिणसूडानसर्वकारस्य सुरक्षाक्षमतानिर्माणं सुदृढं कर्तुं, सुरक्षाक्षेत्रसुधारं प्रवर्तयितुं, नागरिकानां रक्षणस्य क्षमतां प्रभावीरूपेण वर्धयितुं च समर्थनं निरन्तरं कर्तव्यम्। अन्तर्राष्ट्रीयसमुदायेन दक्षिणसूडानस्य सुरक्षास्थितौ सूडानदेशे द्वन्द्वस्य प्रभावस्य विषये अपि निकटतया ध्यानं दातव्यं, दक्षिणसूडानस्य सीमापारं सशस्त्रतत्त्वानां प्रवाहं नियन्त्रयितुं साहाय्यं कर्तुं, सीमापार-अपराधानां, लघुशस्त्रस्य अवैधव्यापारस्य च दमनं कर्तुं च साहाय्यं कर्तव्यम् | तथा लघुशस्त्राणि, दक्षिणसूडाने सुरक्षां स्थिरतां च निर्वाहयन्ति।
दक्षिणसूडानदेशः दीर्घकालं यावत् स्थापितः नास्ति, तस्य आर्थिकमूलं च दुर्बलम् इति दाई बिङ्गः अवदत्। विश्वबैङ्कः, संयुक्तराष्ट्रसङ्घस्य विकासकार्यक्रमः इत्यादयः विकाससाझेदाराः अपि च पारम्परिकदातृभिः दक्षिणसूडानदेशाय जनानां आजीविकायाः सुरक्षायाः आर्थिकविकासस्य च दृष्ट्या अधिकं समर्थनं दातव्यं, दक्षिणसूडानस्य अर्थव्यवस्थां जनानां आजीविकायाः च स्थिरीकरणे सहायतां कर्तव्यम् अन्तर्राष्ट्रीयसमुदायेन दक्षिणसूडाने मानवीयप्रतिक्रियायै अपर्याप्तवित्तपोषणस्य तीव्रचुनौत्यं प्रति ध्यानं दातव्यं, मानवीयसहायतां वर्धयितुं, दक्षिणसूडानस्य मानवीयआवश्यकतानां पूर्तये च अवश्यं भवितव्यम्। यूएनएमआईएसएस-सङ्घस्य मुख्यसैनिकयोगदानदातादेशः इति नाम्ना चीनदेशः यूएनएमआईएसएस-कार्यस्य दृढतया समर्थनं करिष्यति, दक्षिणसूडानस्य शान्ति-समृद्धौ च योगदानं दास्यति |. (उपरि)