"माइक्रोफोनं निष्क्रियं कर्तुं समयः अस्ति" इति वाक्येन अनुमानं प्रेरितम्, बाई यान्सोङ्गः: आयुः लघुः, स्मृतिः दीर्घा अस्ति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"किं सम्भवति, लॉस एन्जल्स ओलम्पिकस्य नियुक्तिः कुर्मः अधुना एव सीसीटीवी न्यूज चैनलस्य विशेषयोजना "ओलम्पिक १+१" समाप्तवती। यजमानः वाङ्ग चुन्क्सियाओ इत्यनेन अन्तिमः प्रश्नः एवं उत्थापितः, बाई यान्सोङ्ग इत्यस्य कृते क्षिप्तः च। बाई यान्सोङ्गः सम्भाषणस्य उत्तरं दत्त्वा एतत् "सम्झौतां" स्पष्टतया न अवदत्, परन्तु "मम माइक्रोफोनं निष्क्रियं कृत्वा भवद्भ्यः त्यक्तुं समयः अस्ति" इति समाप्तवान् अयं दृश्यः अपि अनुमानं प्रेरितवान्, किं बाई यान्सोङ्गः पर्दापृष्ठे निवृत्तः भविष्यति?
पर्दायां बाई यानसोङ्गः एकस्मिन् कार्ये कार्यं करोति यत्र सः सर्वदा हसितुं न शक्नोति सः अतीव गम्भीरः अपि च रूढिगतः इति शङ्कितः अस्ति तथापि एकान्ते सः उत्साही, दयालुः, मैत्रीपूर्णः, बुद्धिमान्, आत्मनः विषये च उत्तमः अस्ति -निन्दनम्।अस्य पर्याप्तं हास्यं भवति, सः च चिन्तयति दुःखं च प्राप्नोति , अपि च अधीरः, अपि प्रसन्नः, परन्तु परिमितः। यथा यथा वर्षाणि गच्छन्ति स्म तथा तथा केचन दर्शकाः अचेतनतया अवलोकितवन्तः यत् पर्दायां बै यान्सोङ्गः अपि बहु वृद्धः अभवत् ।
अस्मिन् अगस्तमासे बाई यान्सोङ्गस्य ५६तमः जन्मदिनः भविष्यति । सूचनाः दर्शयन्ति यत् सीसीटीवी-संस्थायाः समाचारभाष्यविभागस्य प्रसिद्धः आयोजकः बाई यान्सोङ्गस्य जन्म १९६८ तमे वर्षे अगस्तमासस्य २० दिनाङ्के आन्तरिकमङ्गोलियादेशस्य हैलार्-नगरे अभवत् ।सः १९८५ तमे वर्षे बीजिंग-प्रसारण-संस्थायाः पत्रकारिताविभागे प्रवेशं प्राप्तवान् ।१९८९ तमे वर्षे सः... was assigned to the China Broadcasting News of the Central People's Broadcasting Station.सः १९९३ तमे वर्षे आरम्भे केन्द्रीयजनप्रसारणस्थानके प्रविष्टवान् ।टीवीस्थानकं "प्राच्यसमयः अन्तरिक्षं च", अनन्तरं आधिकारिकतया सीसीटीवी-संस्थायाः समाचारटिप्पणीविभागस्य आयोजकरूपेण अधुना यावत् कार्यं कृतवान् . सः हाङ्गकाङ्ग-नगरस्य पुनरागमनं, थ्री-गॉर्ज्स्-नद्याः बन्दीकरणम्, १९९८ तमे वर्षे जलप्रलय-राहतं, राष्ट्रिय-दिवसस्य ५० वर्ष-उत्सवः, मकाओ-नगरस्य पुनरागमनं, २००८ तमे वर्षे आतिथ्यं कर्तुं बीजिंग-नगरस्य प्रयत्नः इत्यादीनां प्रमुख-कार्यक्रमानाम् कवरेज-कार्य्ये भागं गृहीतवान् ओलम्पिकक्रीडा, चीनस्य विश्वव्यापारसंस्थायाः सदस्यता च । २००० तमे वर्षे "चीनदेशस्य शीर्षदश उत्कृष्टयुवकाः" इति पुरस्कारं प्राप्तवान् । सम्प्रति सः "समाचारसाप्ताहिक" तथा "समाचार १+१" इति स्तम्भानां आयोजकः अस्ति ।
गतवर्षे दक्षिणसप्ताहस्य अनन्यसाक्षात्कारे बाई यान्सोङ्गः अवदत् यत् विषयः यथा यथा उष्णः भवति तथा तथा अस्माभिः अस्माकं मुख्यधारामाध्यमानां पारम्परिकमाध्यमानां च तत् कर्तुं दत्तव्यम्, यतः अधिकसटीकतथ्यानि अधिकसटीकमूल्यानि च प्रसारितानि भविष्यन्ति, येन ते मीडिया यत् भूमिकां कर्तुं अर्हति तत् अधिकं कर्तुं शक्नोति .
सः अवदत्, "अहं ३० वर्षाणि यावत् यजमानः अस्मि। अहं मम सर्वाणि आतिथ्यभाषणानि लिखितवान्, अन्येषां निबन्धान् अपि प्रायः कदापि न पठितवान्। अतः अहं केवलं मां ताडयितुं शक्नोमि यदि अहं भ्रष्टः अथवा गलतः अस्मि। अहं वास्तवतः अन्येषां दोषं दातुं न शक्नोमि। अहं उत्तरं ददामि तस्मिन् समये वार्तानियमानुसारं तथ्यानुसारं च कुरुत, तदेव सर्वाधिकं महत्त्वपूर्णम्” इति ।
केचन दर्शकाः अपि अवलोकितवन्तः यत् "समाचारः १+१" कार्यक्रमः पूर्वावलोकनस्य शीर्षकं परिवर्तयति स्म, मूलशास्त्रीयस्य श्वेतप्रकाशस्य ज्वलनस्य अनन्तरं स्टूडियोमध्ये दृश्यमानः एंकरः वाङ्ग चुन्क्सियाओ अभवत् ।
अस्मिन् ओलम्पिकक्रीडायां "न्यूज १+१" इति कार्यक्रमः बाई यान्सोङ्ग्, वाङ्ग चुम्क्सियाओ च द्वयोः स्टूडियोयोः साझेदारीम् अकरोत् । अनुमानं प्रेरितवान् कार्यक्रमं पश्चाद् दृष्ट्वा संवाददातृभिः ज्ञातं यत् टिप्पणीकारस्य बाई यान्सोङ्गस्य "भवतः कृते त्यजतु" इति वस्तुतः केवलं संयोजनस्य समये यजमानस्य मेजबानस्य च मध्ये एकः कडिः एव आसीत् अस्मिन् विषये केचन नेटिजनाः अवदन् यत् अस्य अतिव्याख्यायाः आवश्यकता नास्ति।
तत् क्रमेण व्यवस्थित्यै अपि अद्भुतम् अस्ति ।
यदा पृष्टः यत् तस्य बृहत्तमः भावः का इति तदा बाई यान्सोङ्गः अवदत् यत्, "सटीकतया वक्तुं शक्यते यत् अहं १९९६ तमे वर्षे अटलाण्टा-ओलम्पिक-क्रीडायाः आरम्भात् एव प्रतिवेदनं करोमि । मया बहवः क्रीडकानां साक्षात्कारः कृतः । ८ ओलम्पिक-क्रीडायाः समये अहं ५ वारं दृश्ये अतीव भावुकः अभवम् । तस्य कालस्य the 1984 Olympics, I अहं 16 वर्षीयः अस्मि तथा च अग्रिमस्य लॉस एन्जल्स ओलम्पिकस्य प्रतीक्षां करोमि यदा अहं 60 वर्षीयः भविष्यामि जीवनं लघु भवति स्मृतिः च दीर्घा भवति। सः ओलम्पिकं जीवनस्य अन्वेषणैः सह सम्बद्धवान् । तस्य दृष्ट्या "एतत् अतीव महत्त्वपूर्णम्। सर्वे स्वजीवनस्य रङ्गमण्डपे युद्धं कुर्वन्ति। हानिः विजयः च भवति। अस्माभिः विजयः इच्छितव्यः, न तु हानिः भयभीतः। यदा वयं हानिभयभीताः भवेम तदा एव वास्तविकरूपेण हारिष्यामः।" ."
अस्य ओलम्पिकक्रीडायाः विषये बाई यान्सोङ्गः अपि स्वस्य तर्कसंगतभावनाः प्रकटितवान् । सः एतत् अवदत् - फ्रान्सदेशस्य रविवासरस्य वृत्तपत्रस्य प्रथमपृष्ठे "द एण्ड् आफ् ड्रीम्स्" इति शीर्षकरूपेण प्रयोगः कृतः, यदा तु ट्रिब्यून् पत्रिकायाः शीर्षकरूपेण "द फ्लेम् कन्टिन्यूस्" इति प्रयोगः कृतः, यत् द्विगुणं एन्टेण्ड्रे अस्ति वयं सर्वे स्मरामः यत् पेरिसस्य वर्णनार्थं "चलभोजः" इति प्रयोगः कृतः इति अहं मन्ये चीनीय-ओलम्पिक-प्रतिनिधिमण्डलस्य वर्णनार्थं "चलभोजस्य" उपयोगः अपि अतीव उचितः, यतः वयं सर्वे "चलभोजस्य" आरम्भं, भङ्गं च स्मरामः | of zero Olympic gold medals in 1984. ४० वर्षाणाम् अनन्तरं अस्मिन् ओलम्पिकक्रीडायां वयं ४० स्वर्णपदकानि प्राप्तवन्तः। परन्तु "स्वप्नानां अन्तः" इति शीर्षकेन सह अहं सर्वथा सहमतः नास्मि । यतः चीनीय-ओलम्पिक-प्रतिनिधिमण्डलस्य कृते एतत् स्थानं यत्र स्वप्नः आरभ्यते ४० वर्षाणि, ४० युआन्, अग्रिम-४ वर्षाणि कल्पयामः | चीनीय-ओलम्पिक-दलस्य "चलभोजः" निरन्तरं वर्तते, यथा ज्वाला निरन्तरं वर्तते ।
Yangzi Evening News/Ziniu News संवाददाता झांग नान
ताओ शाङ्गगोङ्ग द्वारा प्रूफरीडिंग