प्राथमिक-माध्यमिकविद्यालयेषु मोबाईल-फोन-उपयोगे प्रतिबन्धस्य कार्यान्वयनम् अधिकं कर्तुं कैलिफोर्निया-राज्यस्य राज्यपालः आग्रहं करोति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, लॉस एन्जल्स, 13 अगस्त (रिपोर्टर हुआंग हेङ्ग) कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसमः 13 दिनाङ्के राज्यस्य विद्यालयजिल्हेषु अधीक्षकाणां कृते पत्रं जारीकृतवान्, यत्र प्रत्येकं विद्यालयजिल्हे आग्रहः कृतः यत् राज्यस्य पूर्वं जारीकृतानां नियमानाम् कार्यान्वयनं वर्धयितुं प्राथमिकमाध्यमिकविद्यालयेषु परिसरे स्मार्टफोनस्य उपयोगं प्रतिबन्धयति इति अध्यादेशः।
न्यूसमः स्वपत्रे विद्यालयजिल्हेभ्यः विद्यालयसमये छात्राणां स्मार्टफोनस्य उपयोगं प्रतिबन्धयितुं "तत्कालं कार्यं कर्तुं" आह । सः अवदत् यत् कक्षायां मोबाईलफोनस्य उपयोगं न्यूनीकृत्य छात्राणां एकाग्रता, शैक्षणिकप्रदर्शने च सुधारः भवति, सामाजिकसम्बन्धः च वर्धते।
सर्वेक्षणसंस्थानां आँकडानां उद्धरणं दत्त्वा न्यूसमः पत्रे अवदत् यत् "चिन्ता, अवसादः अन्ये च मानसिकस्वास्थ्यसमस्याः वर्धिताः किशोरैः स्मार्टफोनस्य अत्यधिकप्रयोगेन सह सम्बद्धाः सन्ति प्यू रिसर्च सेण्टरस्य सर्वेक्षणेन ज्ञातं यत् उच्चविद्यालयस्य ७२% शिक्षकाः तथा... ३३% कनिष्ठ उच्चविद्यालयस्य शिक्षकाः अमेरिकनकिशोराणां मानसिकस्वास्थ्यसमस्यानां उदयस्य कारणेषु सेलफोनस्य हस्तक्षेपः अपि अन्यतमः इति शिक्षकाः मन्यन्ते
कैलिफोर्निया-देशे २०१९ तमे वर्षे एकं कानूनम् आरब्धम् यत् प्रत्येकं विद्यालयजिल्हे विद्यालयस्य समये छात्राणां स्मार्टफोनस्य उपयोगस्य निरीक्षणस्य अधिकारः दत्तः, परन्तु प्रत्येकस्य विद्यालयजिल्हे एतस्य शक्तिस्य प्रयोगाय भिन्नाः दृष्टिकोणाः सन्ति
कैलिफोर्निया-विद्यालय-मण्डल-सङ्घस्य प्रवक्ता १३ दिनाङ्के अवदत् यत् छात्राणां मोबाईल-फोन-उपयोगस्य प्रबन्धनं कथं करणीयम् इति प्रत्येकेन विद्यालयेन वास्तविक-स्थितेः आधारेण करणीयम् |. केचन मातापितरः चिन्तयन्ति यत् विद्यालयस्य गोलीकाण्डादि आपत्काले मोबाईलफोनस्य प्रतिबन्धेन तेषां बालकानां सम्पर्कं कर्तुं न शक्यते।
स्टैन्फोर्डविश्वविद्यालयस्य स्नातकशिक्षाविद्यालयस्य प्राध्यापकः एण्टेरो गार्शिया अमेरिकीमाध्यमेन सह साक्षात्कारे अवदत् यत् प्राथमिकमाध्यमिकविद्यालयेषु मोबाईलफोनस्य उपयोगे प्रतिबन्धस्य अनुशंसा करणं साधु वस्तु अस्ति, परन्तु अधिकारिणः प्रायः तस्य स्थाने समाधानरूपेण प्रतिबन्धस्य उपयोगं कुर्वन्ति छात्राणां डिजिटल-उपयोगं न्यूनीकर्तुं प्रभावी-मार्गान् अन्वेष्टुं उपकरणानि शिक्षण-उपकरणेषु एकीकृतानि सन्ति।