समाचारं

यूरोपीयसङ्घस्य शीर्षराजनयिकः कथयति यत् यूरोपीयसङ्घः कुर्स्कक्षेत्रे युक्रेनदेशस्य कार्याणि पूर्णतया समर्थयति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १४ अगस्त (सम्पादक निउ झान्लिन्) २.मंगलवासरे स्थानीयसमये यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतिविषये च उच्चप्रतिनिधिः बोरेल् इत्यनेन उक्तं यत् यूरोपीयसङ्घः कुर्स्कक्षेत्रे युक्रेनस्य कार्याणि पूर्णतया समर्थयति तथा च युक्रेनदेशस्य विदेशमन्त्री दिमित्री कुलेबा इत्यनेन सह कुर्स्कक्षेत्रे आक्रमणानां विषये चर्चां कृतवान्। युक्रेन-देशस्य रूस-देशे सीमापार-आक्रमणस्य विषये अद्यावधि यूरोपीयसङ्घस्य एतत् स्पष्टतमं वचनम् अस्ति ।

बोरेल् सामाजिकमाध्यमेषु लिखितवान् यत्, "वयं कुलेबा इत्यनेन सह कुर्स्कक्षेत्रे अग्रपङ्क्तौ, प्रतिआक्रमणस्य च नवीनतमविकासानां विषये चर्चां कृतवन्तः, अहं च युक्रेनदेशस्य जनसङ्घर्षाय यूरोपीयसङ्घस्य समर्थनं पुनः उक्तवान्।

सः अपि दावान् अकरोत् यत् रूसः युक्रेन-प्रतिरोधस्य नाशं कर्तुं सफलः न अभवत्, अनेकेषां संघर्षाणां घटनानां च अनन्तरं इदानीं स्वक्षेत्रे निवृत्तिम् अवाप्तुम् बाध्यः इति

तस्मिन् दिने कुलेबा अपि प्रतिक्रियाम् अददात् यत् "यदा अहं बोरेल् इत्यनेन सह वार्तालापं कृतवान् तदा अहं यूरोपीयसङ्घेन सह शस्त्रनिर्माणे वितरणे च सहकार्यस्य विस्तारार्थं युक्रेनस्य उपक्रमेषु केन्द्रितः आसम्। मया बोरेल् इत्यस्मै कुर्स्क-प्रान्ते युक्रेनस्य कार्याणां विवरणं कथितम्।

युक्रेनदेशे नवीनतम-आक्रमणे स्वस्य भूमिकायाः ​​विषये अमेरिका-देशः यूरोपीयसङ्घः च एतावता प्रश्नान् चकमाम् अकरोत् । ते अवदन् यत् पाश्चात्यदेशैः प्रदत्तानां शस्त्राणां, उपकरणानां, गोलाबारूदानां च उपयोगः कथं करणीयः इति सम्पूर्णतया युक्रेनदेशस्य एव कार्यम् अस्ति।

अमेरिकीराष्ट्रपतिः जो बाइडेन् युक्रेनदेशस्य कुर्स्कक्षेत्रे आक्रमणस्य विषये किमपि वक्तुं अनागतवान् । आक्रमणस्य योजनायां श्वेतभवनं सम्मिलितम् इति अनुमानानाम् उत्तरं सः न दत्तवान् ।

तदतिरिक्तं अमेरिकीगणतन्त्रपक्षस्य सिनेटरः लिण्ड्से ग्राहम्, डेमोक्रेटिकपक्षस्य सिनेटरः रिचर्ड ब्लुमेन्थाल् च अद्यैव पुनः युक्रेनदेशस्य राजधानी कीव्-नगरं गत्वा युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह मिलितवन्तौ वार्तायां अनन्तरं पत्रकारसम्मेलने तौ रूसस्य कुर्स्क्-प्रान्तस्य उपरि युक्रेन-सेनायाः आक्रमणस्य प्रशंसाम् अकरोत्, तत् "साहसिकं, परिपूर्णं, सुन्दरं" "ऐतिहासिकं सफलता" इति च उक्तवन्तौ

ते अपि आशां प्रकटितवन्तः यत् बाइडेन् प्रशासनं युक्रेनदेशाय शस्त्राणि निरन्तरं प्रदास्यति तथा च पश्चिमेन प्रदत्तानां शस्त्राणां उपयोगे युक्रेनदेशं अधिकं लचीलतां शक्तिं च दास्यति येन युक्रेनदेशः रूसदेशे लक्ष्यविरुद्धं गभीराणि आक्रमणानि कर्तुं शक्नोति।

पाश्चात्यमाध्यमेन साक्षात्कारं कृतवन्तः युक्रेनदेशस्य सैनिकाः स्वीकृतवन्तः यत् सीमापार-अभियानस्य उद्देश्यं रूस-देशेन सह सम्भाव्यशान्तिवार्तायां व्यापाराय किञ्चित् भूमिं ग्रहीतुं, तथैव डोन्बास्-अग्रपङ्क्तौ दबावस्य निवारणं च आसीत्

पूर्वं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् उक्तवान् यत् युक्रेनदेशः स्वस्य पाश्चात्यस्वामिनः इच्छां निष्पादयति, रूसस्य विरुद्धं युद्धं कर्तुं च हेरफेरः क्रियते इति। सः अपि अवदत् यत् युक्रेनदेशः ब्रायन्स्क्-क्षेत्रं सहितं सीमाक्षेत्रं अस्थिरीकरणस्य प्रयासं निरन्तरं करिष्यति इति।

अस्मिन् सप्ताहे अमेरिका-देशः यूरोपीयसङ्घः च युक्रेन-देशाय अरब-अरब-रूप्यकाणां सैन्य-वित्तीय-सहायतां निरन्तरं दत्तवन्तौ, तथैव तेषां रूस-देशेन सह संघर्षस्य पक्षाः न भविष्यन्ति इति आग्रहं कृत्वा, एतादृशव्यवहारेन प्रत्यक्ष-सङ्घर्षः भवितुम् अर्हति इति रूस-चेतावनी अङ्गीकृत्य च .

(वित्तीय एसोसिएटेड् प्रेसतः निउ झान्लिन्)
प्रतिवेदन/प्रतिक्रिया