समाचारं

जापानदेशस्य अग्रिमः प्रधानमन्त्री कः भविष्यति ? कोइजुमी जुनिचिरो इत्यस्य पुत्रः अपि लोकप्रियः अभ्यर्थी अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किशिदा फुमिओ इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनार्थं धावनं त्यक्त्वा प्रधानमन्त्रिपदस्य त्यागपत्रं दास्यति इति वार्तायां तस्य उत्तराधिकारी कः जापानस्य अग्रिमः प्रधानमन्त्री भवितुम् अर्हति इति विषये अपि चर्चाः उद्भूताः।

लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं प्रतित्रिवर्षेषु भवति । किशिदा फुमिओ इत्यस्याः वर्तमानकार्यकालः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन ३० सितम्बर् दिनाङ्के समाप्तः भविष्यति। लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नियमानुसारं २० तः २९ सितम्बर् पर्यन्तं १० दिवसेषु लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं भविष्यति।

यतः जापानीसंसदस्य द्वयोः सदनयोः नियन्त्रणं लिबरल् डेमोक्रेटिक पार्टी अस्ति, तस्मात् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः जापानस्य प्रधानमन्त्री भविष्यति, फुमियो किशिडा च राजीनामा दास्यति वर्तमान लोकप्रिय उम्मीदवारेषु पूर्वलिबरल डेमोक्रेटिक पार्टी महासचिवः शिगेरु इशिबा, पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य पुत्रः कोइजुमी शिन्जिरो, डिजिटलमन्त्री तारो कोनो, आर्थिकसुरक्षामन्त्री ताकाइची सनाए इत्यादयः सन्ति

अस्मिन् वर्षे एप्रिलमासे क्योडो न्यूज् इत्यस्य सर्वेक्षणे ज्ञातं यत् शिगेरु इशिबा २६.२% इति प्रथमस्थानं प्राप्तवान्, तदनन्तरं शिन्जिरो कोइजुमी, विदेशमन्त्री योको कामिकावा, तारो कोनो, सनाए ताकाइची च सन्ति

शिगेरु इशिबा : निर्वाचने चतुर्वारं पराजितः, परन्तु अतीव लोकप्रियः

शिगेरु इशिबा इत्यस्य जन्म १९५७ तमे वर्षे अभवत् ।तस्य पिता जिरो इशिबा टोट्टोरी-प्रान्तस्य राज्यपालः स्वायत्ततामन्त्री च आसीत् । शिगेरु इशिबा रक्षामन्त्री, कृषि, वानिकी, मत्स्यपालनमन्त्री, स्थानीयविकासप्रभारीमन्त्री, उदारप्रजातन्त्रपक्षस्य राजनैतिकपरामर्शदातृसम्मेलनस्य अध्यक्षः, उदारप्रजातन्त्रपक्षस्य महासचिवः च इति कार्यं कृतवान् अस्ति सम्प्रति शिगेरु इशिबा निर्वाचनार्थं स्वस्य अभिप्रायं प्रकटितवान् अस्ति तथा च अधिकांशजनमतसर्वक्षणेषु प्रथमस्थानं प्राप्नोति।

शि पोमाओ (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

शिगेरु इशिबा चतुर्वारं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नेतृत्वार्थं धावितवान्, चतुर्वारं च पराजितः अभवत् तस्य मुख्यकारणं यत् तस्य दलस्य अन्तः मित्रपक्षस्य अभावः आसीत्, सः एकः एव स्थातुं असमर्थः आसीत्

परन्तु एलडीपी-तृणमूलेषु सः अतीव लोकप्रियः अस्ति । "असाही शिम्बुन्" इत्यनेन प्रकाशितं यत् इशिबा शिगेरु इत्यस्य "पुराणशत्रुः" शिन्जो अबे इत्यस्य नेतृत्वे मूल "अबे गुटः" अपि स्वरान् प्रकटितवान् यत् "वयं इच्छामः यत् शिगेरु इशिबा, यः जनानां मध्ये सर्वाधिकं लोकप्रियः अस्ति, सः सम्मिलितः भवतु" इति

यदा सः २०१८ तमे वर्षे अबे इत्यनेन सह स्पर्धां कृतवान् तदा सः "अखण्डता, न्यायः, शिगेरु इशिबा" इति नाराम् अप्रयुक्तवान्, राजनीतिषु जनानां विश्वासः क्षतिग्रस्तः इति दावान् कृतवान्, तथा च सः "मामूली, इमान्दारः, किं समीपस्थः च राजनीतिः" पुनः स्थापयितुम् इच्छति स्म जनाः चिन्तयन्ति" तथा च “राजनैतिक-प्रशासनिक-न्यास-सुधारस्य शत-दिवसीय-योजनां” कार्यान्वयन्तु ।

जुनिचिरो कोइजुमी इत्यस्य पुत्रः : ४० वर्षे नूतनं मुखम्

शिन्जिरो कोइजुमी इत्यस्य जन्म १९८१ तमे वर्षे अभवत् ।सः २००४ तमे वर्षे जापानदेशस्य कान्टो गकुइन् विश्वविद्यालयस्य अर्थशास्त्रविभागात् स्नातकपदवीं प्राप्तवान् ततः परं सः २००६ तमे वर्षे राजनीतिशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान् तथा च सः... अन्तर्राष्ट्रीयरणनीतिकअध्ययनसंस्था २००७ तमे वर्षे चीनदेशं प्रति प्रत्यागत्य २००८ तमे वर्षे सः स्वपितुः निर्वाचनक्षेत्रं उत्तराधिकारं प्राप्तवान् प्रतिनिधिसभायाः निर्वाचितः च अभवत् ।

शिन्जिरो कोइजुमी (स्रोतः चीन समाचारसेवा)

शिन्जिरो कोइजुमी युवा, सुन्दरः, स्थिरः च अस्ति । सः न केवलं स्वपितुः मतबैङ्कं राजनैतिकविचारं च उत्तराधिकारं प्राप्तवान्, अपितु स्वपितुः शो स्थापयितुं जनस्य ध्यानं आकर्षयितुं च क्षमता अपि उत्तराधिकारं प्राप्तवान् यतः सः प्रतिनिधिसभायाः सदस्यः अभवत् तदा सः प्रतिवर्षं अगस्तमासस्य १५ दिनाङ्के यासुकुनीतीर्थं गच्छति ।

जापानदेशे कोइजुमी इत्यस्याः उच्चा प्रतिष्ठा अस्ति, सः प्रधानमन्त्रीपदस्य लोकप्रियः उम्मीदवारः इति च कथ्यते यत् योशिहिदे सुगा इत्यस्य परितः पूर्वमेव कोइजुमी इत्यस्य समर्थनस्य स्वराः सन्ति।

तारो कोनोः - चीनसमर्थकपरिवारस्य मनोवृत्तिः भिन्ना अस्ति

तारो कोनो इत्यस्य जन्म १९६३ तमे वर्षे अभवत्, तस्य पिता योहेई कोनो, पितामहः इचिरो कोनो च प्रसिद्धौ जापानीराजनेतारः सन्ति । सः अमेरिकादेशस्य जॉर्जटाउनविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान्, आङ्ग्लभाषायां प्रवीणः अस्ति, सामाजिकमाध्यमेन प्रत्यक्षतया जनसञ्चारमाध्यमेन सह संवादं कर्तुं च कुशलः अस्ति । सः विदेशमन्त्री, रक्षामन्त्री च अभवत् ।

तारो कोनो (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

कोनो परिवारः जापानीराजनीत्यां प्रसिद्धः चीनदेशीयः बुद्धिजीवी अस्ति यदा तारो कोनो इत्यस्य पिता योहेई कोनोः मुख्यमन्त्रिमण्डलसचिवः आसीत् तदा सः १९९३ तमे वर्षे "आराममहिलानां" विषये अन्वेषणस्य परिणामेषु "कोनो वक्तव्यं" जारीकृतवान् , उत्तरकोरियादेशे जापानीसैन्यं प्रत्यक्षतया सम्बद्धम् इति स्वीकृत्य प्रायद्वीपः, चीनादिस्थानेषु "आरामस्थानकानि" स्थापितानि, स्थानीयमहिलानि च "आराममहिला"रूपेण सेवां कर्तुं बाध्यं कृतवन्तः, अस्मिन् विषये क्षमायाचनां च चिन्तनं च कृतवन्तः "कोनो-वक्तव्यं" "आराम-महिलानां" विषये जापान-सर्वकारस्य आधिकारिकं स्थानं जातम् ।

परन्तु कोनो तारो इत्यस्य मनोवृत्तिः तस्य परिवारस्य मनोवृत्तिः भिन्ना अस्ति ।

२०२१ तमे वर्षे सिन्हुआ न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं तस्मिन् समये तारो कोनोः प्रधानमन्त्रीपदार्थं स्पर्धां कुर्वन् आसीत् यदा पत्रकाराः तारो कोनो इत्यस्य ऐतिहासिकविषयेषु तस्य स्थितिं पृष्टवन्तः तदा सः उक्तवान् यत् सः लिबरल् डेमोक्रेटिकस्य निरन्तरं स्थितिं अनुसृत्य भविष्यति मिलन।

तारो कोनोः रक्षाक्षमतानां सुदृढीकरणस्य, नूतनानां खतराणां निवारणाय राष्ट्रियसुरक्षारणनीतयः पुनः परीक्षणस्य वकालतम् अकरोत् unilateral attempts to change the status quo." ; "स्वतन्त्रता, लोकतन्त्रं, कानूनस्य शासनं, मानवअधिकार इत्यादीनां मूलभूतमूल्यानां रक्षणार्थं गठबन्धनस्य निर्माणं" तथा च अन्तर्राष्ट्रीयसमुदाये जापानस्य ठोसस्थानं स्थापयितुं।

सनाए ताकाइची : लिबरल् डेमोक्रेटिक पार्टी इत्यस्य प्रथमा महिला अध्यक्षा भवितुम् प्रतिबद्धा

सनाए ताकाइची इत्यस्याः जन्म १९६१ तमे वर्षे अभवत् ।सा २००८ तमे वर्षे वर्तमानस्य टोक्यो-राज्यपालस्य युरिको कोइके इत्यस्य पश्चात् लिबरल् डेमोक्रेटिक-पक्षस्य अध्यक्षपदार्थं प्रत्याशी द्वितीया महिला अस्ति ।

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

१९९३ तमे वर्षे प्रथमवारं निर्दलीयरूपेण प्रतिनिधिसभायाः सदस्यत्वेन निर्वाचिता । सः १९९६ तमे वर्षे लिबरल् डेमोक्रेटिक पार्टी इत्यत्र सम्मिलितः, लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राजनैतिककार्याणां अन्वेषणसमितेः अध्यक्षः, सामान्यकार्याणां मन्त्री च अभवत्

सनाए ताकाइची इत्यस्य शिन्जो अबे इत्यनेन सह निकटसम्बन्धः अस्तिसनएउदारप्रजातन्त्रपक्षस्य राजनैतिकपरामर्शसमितेः अध्यक्षः सामान्यकार्यमन्त्री च इति रूपेण कार्यं कृतवान् । सनाए ताकाइची इत्यनेन प्रायः ४ वर्षाणि यावत् सामान्यकार्याणां मन्त्रीरूपेण कार्यं कृतम्, इतिहासे दीर्घतमस्य कार्यकालस्य अभिलेखः स्थापितः ।

सनाए ताकाइची अबे इत्यस्य रेखायाः उत्तराधिकारी इति दावान् करोति । तस्याः लक्ष्यं पूर्वब्रिटिशप्रधानमन्त्री मार्गरेट् थैचर इव राजनेता भवितुं, आदरणीया किन्तु न रोचते इति अनिवार्यम् ।

तदतिरिक्तं विदेशमन्त्री योको कामिकावा, पूर्व आर्थिकसुरक्षामन्त्री ताकायुकी कोबायाशी इत्यादयः अपि लोकप्रियाः अभ्यर्थिनः सन्ति ।

वर्तमान जापानी प्रतिनिधिसदनस्य सदस्यानां कार्यकालः २०२५ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के समाप्तः भविष्यति । अस्य अर्थः अस्ति यत् जापानदेशे २०२५ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्कात् पूर्वं प्रतिनिधिसभायाः निर्वाचनं करणीयम् ।

२०२५ तमे वर्षे ग्रीष्मर्तौ जापानदेशे अपि सिनेटर-सदस्यानां सामान्यनिर्वाचनं भविष्यति । राजनैतिक "कालाधन" घोटालेन प्रभावितः लिबरल डेमोक्रेटिक पार्टी इत्यस्य समर्थनस्य दरः मन्दः एव वर्तते यद्यपि सः लिबरल डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः निर्वाचितः भवति तथापि सः आगामिवर्षे प्रमुखद्वयं निर्वाचनं जितुम् लिबरल डेमोक्रेटिक दलस्य नेतृत्वं कर्तुं शक्नोति वा इति दलं स्थिररूपेण शासनं कर्तुं शक्नोति वा इति निर्धारयिष्यति।

जिमु न्यूज ग्लोबल टाइम्स्, सिन्हुआ न्यूज एजेन्सी, ग्लोबल मैगजीन्, बीजिंग डेली, रेफरेंस न्यूज नेटवर्क, चीन न्यूज सेवा च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया