2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[जूनमासे जापानी-माध्यमेन जापान-व्यापी-दूरभाष-मतदानस्य परिणामेषु ज्ञातं यत् लिबरल्-डेमोक्रेटिक-पक्षस्य समर्थन-दरः मे-मासात् १९% यावत् ५ प्रतिशताङ्केन न्यूनीभूतः ] .
[चेन् यान् इत्यनेन उक्तं यत् जापानदेशे यदि राजनैतिकदलानां समर्थनदरः मन्त्रिमण्डलस्य समर्थनदरेण सह ५०% अधिकं भवितुम् अर्हति तर्हि शासनं अद्यापि निर्वाहयितुं शक्यते "किन्तु वर्तमानकाले किशिडामन्त्रिमण्डलस्य समर्थनदरः केवलं अस्ति २२%, तथा च लिबरल डेमोक्रेटिक पार्टी इत्यस्य समर्थनस्य दरः केवलं २०% तः न्यूनः अस्ति 'ब्लैक मनी' घोटालेन जापानीजनानाम् मध्ये लिबरल डेमोक्रेटिक पार्टी इत्यस्य विश्वसनीयता नष्टा अभवत् अतः यदि किशिदा पुनः निर्वाचनं प्राप्तुं आग्रहं करोति अस्मिन् समये लिबरल् डेमोक्रेटिक पार्टी इत्यस्य सत्ताधारी स्थितिं संकटग्रस्तं कर्तुं शक्नोति तथा च जापानस्य राजनैतिकक्षेत्रं नूतनयुगे कर्षितुं शक्नोति।” ] .
"लिबरल् डेमोक्रेटिक पार्टी इत्यस्य परिवर्तनं दर्शयितुं प्रथमं सोपानं मया राष्ट्रपतिनिर्वाचने भागं न गृहीत्वा निवृत्तेः निर्णयः कृतः।"
पूर्वं प्रकटितसमयसूचनानुसारं जापानस्य लिबरल् डेमोक्रेटिक पार्टी सेप्टेम्बरमासे राष्ट्रपतिनिर्वाचनं भविष्यति।
यतो हि जापानी-आहारस्य सापेक्षिकं बहुमतं लिबरल्-डेमोक्रेटिक-पक्षस्य अस्ति, तस्मात् लिबरल्-डेमोक्रेटिक-पक्षस्य अध्यक्षः प्रायः जापानस्य प्रधानमन्त्रीरूपेण अपि कार्यं करोति एतस्य कदमस्य अपि अर्थः अस्ति यत् यदा सेप्टेम्बरमासे लिबरल् डेमोक्रेटिक पार्टी नूतनं राष्ट्रपतिं निर्वाचति तदा किशिदा स्वयं प्रधानमन्त्रिपदं त्यक्त्वा राजीनामा दास्यति।
किशिदा फुमियो इत्यस्य जन्म १९५७ तमे वर्षे जुलैमासे अभवत् ।२०२१ तमे वर्षे सेप्टेम्बरमासे सः जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य २७ तमे राष्ट्रपतित्वेन निर्वाचितः जापानदेशस्य १०१तमः प्रधानमन्त्री इति सफलतया निर्वाचितः ।
चीन बिजनेस न्यूज इत्यनेन साक्षात्कारं कृतेषु कश्चन अपि जापानीविद्वान् किशिदा इत्यस्य निर्णयेन आश्चर्यचकितः नासीत् केवलं समर्थनदरेण न्याय्यं चेत् किशिदा प्रधानमन्त्रीरूपेण द्वितीयकार्यकालस्य आग्रहं त्यक्तवान् इति केवलं समयस्य विषयः आसीत्।