2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः : CCTV News Client
युक्रेनदेशस्य राष्ट्रपतिना रूसदेशस्य कुर्स्कप्रदेशस्य स्थितिविषये सभा कृताआवश्यकतानुसारं सैन्यकमाण्डपोस्टस्थापनम् इत्यादीनां विषयाणां चर्चां कुर्वन्तु
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की रूसदेशस्य कुर्स्कक्षेत्रस्य स्थितिविषये एकां समागमं कृतवान् । ज़ेलेन्स्की स्वस्य आधिकारिकसामाजिकमञ्चे एतां वार्ताम् उद्घोषयन् अवदत्, क्षेत्रे सुरक्षा, मानवीयसहायता, आवश्यके सति सैन्यकमाण्डपोस्ट्स्थापनसम्बद्धाः विषयाः सभायां चर्चा कृता. ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सैन्यं अन्तर्राष्ट्रीयसम्मेलनानां, अन्तर्राष्ट्रीयमानवतावादीकानूनस्य आवश्यकतानां च सख्यं पालनम् करोति।
ततः पूर्वं अगस्तमासस्य १४ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क्-प्रान्तस्य १०९७ वर्गकिलोमीटर्-परिमितं नियन्त्रितवती अस्ति
रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा २०६८ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने उक्तवती ।युक्रेनदेशेन रूसस्य कुर्स्क्-प्रदेशे आतङ्कवादीनां आक्रमणं कृतम्, येन पक्षद्वयस्य शान्तिवार्ता दीर्घकालं यावत् स्थगितम् अभवत् ।
अत्यन्तं तनावपूर्णं क्षेत्रीयस्थितिं दृष्ट्वा कुर्स्क् ओब्लास्ट् इत्यस्य समीपे स्थितेन ओबेल्गोरोड् ओब्लास्ट् इत्यनेन राज्ये निवासिनः रक्षणं सुदृढं कर्तुं अगस्तमासस्य १४ दिनाङ्के क्षेत्रीय आपत्कालस्य घोषणा कृता