समाचारं

२६४५ मीटर् ! दगाङ्ग-तैलक्षेत्रं पार्श्व-खनन-कूपेषु दीर्घतम-लाइनर-यानस्य घरेलु-अभिलेखं भङ्गयति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बोहाई खाड़ीयां स्वस्य झाओडोङ्ग-तैलक्षेत्रस्य विकासस्य समये दगाङ्ग-तैलक्षेत्रं २,६४५ मीटर्-दीर्घतायाः घरेलु-पार्श्व-खनने दीर्घतम-लाइनर-चालनस्य अभिलेखं भङ्गं कृत्वा लाइनर-चालनस्य, सीमेण्टीकरणस्य च कार्याणि सफलतया सम्पन्नवान्
झाओडोङ्ग-तैलक्षेत्रं बोहाई-खातेः अत्यन्तं उथले समुद्रक्षेत्रे स्थितम् अस्ति, अपतटीयविकासस्य विशेषतायाः कारणात्, तैलक्षेत्रस्य कूपशिराणां संख्या सीमितं भवति, प्रायः पुरातनतैलकूपानाम् आधारेण, पुरातनतैलकूपस्य विदारणानां आवरणस्य अन्तः पार्श्वे "जालकानि उद्घाटयन्", ततः तैलं निष्कासयितुं निरन्तरं करणम् एवं तैलकूपः पार्श्वमार्गकूपः अपि कथ्यते सम्प्रति झाओडोङ्ग-तैलक्षेत्रे प्रायः २०० कूपशिरः सन्ति, परन्तु प्रायः ४०० भूमिगतकूपाः सन्ति, केचन पुरातनाः तैलकूपाः चतुर्वारं पुनः उपयुज्यन्ते
झाओडोंग तेलक्षेत्र मञ्च उत्पादन स्थल (दत्तांश मानचित्र)। (फोटो साक्षात्कारार्थिनः सौजन्यम्)
एतेन उपायेन संसाधनानाम् गहनः उपयोगः भवति, परन्तु भूमिगतकूपछिद्रयोः मध्ये टकरावस्य निवारणे कठिनता, कूपस्य कटनानां परिवहनस्य कठिनता, आवरणपाइप्स् चालयितुं परिसञ्चरणस्य अवरोधः च इत्यादीनां कष्टानां सामना भवति
दगाङ्ग तेलक्षेत्रस्य झाओडोङ्ग तेल उत्पादन प्रबन्धनक्षेत्रस्य उत्पादनक्षमता निर्माणकेन्द्रस्य निदेशकः गुओ हैताओ इत्यनेन उक्तं यत् उत्पादनक्षेत्रे उत्पन्नानां तकनीकीकठिनतानां सम्मुखे दगाङ्ग तैलक्षेत्रेण खननप्रक्रियायाः कालखण्डे सूचना-आधारितबुद्धिमान् साधनानां पूर्णतया उपयोगः कृतः, वास्तविकसमयस्य ड्रिलिंग-आँकडा-संचरण-प्रणाल्याः तथा लॉगिंग-दूरस्थ-संचरण-प्रणाल्याः माध्यमेन व्यावसायिक-एकीकृत-सहकारि-निरीक्षणं विश्लेषणं च साकारं कुर्वन्तु। अद्यतनस्य साइडट्रैकिंग् वेल केसिंग् रनिंग् प्रक्रियायाः कालखण्डे तकनीकी सफलतानां श्रृङ्खलायाम् माध्यमेन केसिंग् रनिंग्, सीमेण्टिङ्ग् च कार्यं ३९ घण्टानां अनन्तरं सफलतया सम्पन्नम् अभवत्, अस्य कृते ड्रिलिंग् तः समाप्तिपर्यन्तं कुलम् १६.५ दिवसाः अभवन्, दीर्घता च २,६४५ मीटर् यावत् अभवत्, यत् नूतनम् अस्ति record चीनदेशे दीर्घतमस्य पार्श्वखननस्य लाइनरस्य कृते अस्य अभिलेखः स्थापितः अस्ति ।
झाओडोंग तेलक्षेत्र मञ्च ड्रिलिंग संचालन स्थल (दत्तांश मानचित्र)। (फोटो साक्षात्कारार्थिनः सौजन्यम्)
गुओ हैताओ इत्यनेन उक्तं यत् चीनदेशे समानप्रकारस्य तुलने साइड-ट्रैकिंग् डाउनहोल् लाइनर इत्यनेन ३०% समयस्य रक्षणं भवति तथा च बजट् धनस्य महती रक्षणं भवति। अस्य खनन-अभिलेखस्य भङ्गेन चीनदेशे समानप्रकारस्य पार्श्वमार्गस्य कूपस्य सन्दर्भः प्राप्यते, अपि च घरेलु-अपतटीय-तैलक्षेत्र-विकासाय अधिकानि घरेलु-उपकरणाः, तकनीकी-भण्डाराः च प्राप्यन्ते
स्रोतः - सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया