थाईलैण्ड्देशस्य प्रधानमन्त्री, तत्क्षणमेव निष्कासितः
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रायटर्स् तथा सिङ्गापुरस्य चैनल् न्यूज एशिया (CNA) इत्येतयोः समाचारानुसारं थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन १४ तमे स्थानीयसमये प्रधानमन्त्रिणा सीता ठक्करः असंवैधानिकः इति निर्णयः दत्तः, तस्मात् सः पदात् निष्कासितः।
मे १६ दिनाङ्के थाईलैण्डस्य उच्चसदनस्य २५० सदस्येषु ४० सदस्यैः संयुक्तरूपेण संवैधानिकन्यायालये याचिकापत्रं प्रदत्तं यत्र प्रधानमन्त्री साई था था इत्यस्य तत्कालीनप्रधानमन्त्रीकार्यालयस्य मन्त्री फिचिट् इत्यस्य च समाप्तिः करणीयम् इति आह्वानं कृतम् याचिकायां हस्ताक्षरं कृतवन्तः सांसदाः मन्यन्ते यत् मन्त्रिमण्डलस्य पुनर्गठनस्य समये प्रधानमन्त्रीकार्यालये फिचिट् इत्यस्य मन्त्रीरूपेण नियुक्तिः कानूनस्य उल्लङ्घनं करोति इति समीक्षायै। मे २१ दिनाङ्के फिचिट् प्रधानमन्त्रिकार्यालये मन्त्रीपदं त्यक्तवान् ।
२०२३ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के थाईलैण्ड्-देशस्य प्रधानमन्त्रिनिर्वाचनस्य परिणामाः घोषिताः । फेउ थाई दलेन नामाङ्किता प्रधानमन्त्रिपदस्य उम्मीदवारः सैथा थाक्सिन् एकमात्रः अभ्यर्थीरूपेण नूतनप्रधानमन्त्रीरूपेण निर्वाचिता।
सार्वजनिकसूचनाः दर्शयन्ति यत् सेटा थावेइसिन् इत्यस्य जन्म थाईलैण्ड्देशस्य बैंकॉक्-नगरे १९६३ तमे वर्षे फरवरीमासे अभवत् ।सः सुप्रसिद्धः रियल एस्टेट्-उद्यमी अस्ति तथा च थाईलैण्ड्-देशस्य विशालस्य रियल एस्टेट्-विकासकस्य संसिरी-कम्पन्योः निदेशकमण्डलस्य पूर्वाध्यक्षः अस्ति
स्रोतः:चीन समाचार संजाल, सीसीटीवी समाचार ग्राहक