अनेकक्षेत्रेषु सहकार्यं फलं ददाति विदेशीयमाध्यमाः चीनदेशस्य प्रशंसाम् कुर्वन्ति यत् सः आफ्रिकादेशस्य विश्वसनीयः भागीदारः अस्ति।
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयः ऑनलाइन विशेषलेखः : चीनदेशः बृहत्तमः विकासशीलः देशः अस्ति, आफ्रिकादेशः च विकासशीलदेशानां बृहत्तमः एकाग्रतायुक्तः महाद्वीपः अस्ति । एतादृशाः ऐतिहासिकसङ्घर्षाः, साधारणाः ऐतिहासिकाः मिशनाः च चीन-आफ्रिका-देशयोः निकटतया सम्बद्धाः सन्ति । २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं भवितुं प्रवृत्तम् अस्ति अन्तर्राष्ट्रीयसमुदायः चीन-आफ्रिका-देशस्य व्यावहारिकसहकार्यस्य परिणामेषु बहुक्षेत्रेषु केन्द्रितः अस्ति तथा च नूतनयुगे चीन-आफ्रिका-सम्बन्धानां विकासस्य सम्भावनायाः विषये उष्णतया चर्चां कुर्वन् अस्ति . केचन विदेशीयमाध्यमाः अवदन् यत् चीन-आफ्रिका-सहकारेण उभयपक्षयोः मूर्तलाभः प्राप्तः, चीन-आफ्रिका-मैत्री च "आवश्यकतायां मित्रं खलु मित्रम्" इति वक्तुं शक्यते
घानादेशस्य समाचारजालस्थलस्य "घानानेट्" इत्यस्य लेखस्य स्क्रीनशॉट्।
घानादेशस्य समाचारजालस्थले "Ghana.com" इति ९ अगस्तदिनाङ्के एकं टिप्पणीं प्रकाशितवती यत् १९७० तमे दशके तंजानिया-जाम्बिया-रेलमार्गस्य निर्माणकाले चीन-आफ्रिका-मैत्री अमर-अध्यायं लिखितवती इदं रेलमार्गं न केवलं चीन-आफ्रिका-देशयोः निकटसम्बन्धस्य प्रतीकं भवति, अपितु चीन-आफ्रिका-देशयोः एकतायाः, परस्परसहायतायाः च शक्तिशालिनः सामर्थ्यं अपि प्रदर्शयति यत् "आवश्यकतायुक्तः मित्रः खलु मित्रम्" इति वक्तुं शक्यते लेखः दर्शयति यत् चीन-आफ्रिका-सहकार्यं केवलं आधारभूतसंरचनास्तरं यावत् सीमितं नास्ति, अपितु सांस्कृतिकविनिमय इत्यादीनां गहनसम्बन्धानां, अवगमनानां च समावेशः अस्ति चीन-आफ्रिका-सहकार्यस्य मञ्चः न केवलं अन्तर्राष्ट्रीय-आदान-प्रदान-मञ्चः अस्ति, अपितु साधारण-विकासस्य दीपः अपि अस्ति, एतत् परस्पर-समझस्य, सम्मानस्य च कूटनीतिक-संवादं, आर्थिक-वृद्धिं प्रोत्साहयति इति व्यापारं निवेशं च, अवसरैः, जीवनशक्ति-पूर्णं च विपण्यं च आनयति |. प्रत्येकं अन्तरक्रियाः प्रत्येकं परियोजना च चीन-आफ्रिका-देशयोः व्यावहारिकसहकार्यस्य साक्ष्यम् अस्ति ।
लेखः बोधयति यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः कदापि सामरिकः प्रचारः न अभवत् तद्विपरीतम्, तथ्यैः तस्य वास्तविकः प्रभावः सिद्धः अभवत् चीन-आफ्रिका-सहकार्यस्य मञ्चः यथार्थतया परिवर्तनकारी सहकार्यतन्त्रम् अस्ति यस्य लाभः चीन-आफ्रिका-देशयोः अपि अभवत् | आफ्रिकादेशं स्थायिविकासं प्रवर्धितवान्। चीनदेशेन सह साझेदारीसहकार्यतन्त्राणि आफ्रिकामहाद्वीपस्य भविष्याय महत्त्वपूर्णानि सन्ति ।
युगाण्डायाः न्यू विजन न्यूजपेपर इत्यनेन अगस्तमासस्य ९ दिनाङ्के एकः लेखः प्रकाशितः यस्मिन् चीन-आफ्रिका-देशयोः मध्ये कृत्रिमबुद्धेः क्षेत्रे सहकार्यस्य अवसराः केन्द्रितः अस्ति लेखस्य मतं यत् यद्यपि केचन अमेरिकनप्रौद्योगिकीदिग्गजाः आफ्रिकादेशे कृत्रिमबुद्धिपरियोजनानि आरब्धवन्तः तथापि आफ्रिकादेशे पाश्चात्यनिवेशः आफ्रिकादेशेभ्यः दीर्घकालीनः स्थायिविश्वासं दातुं न शक्नोति। तस्मिन् एव काले अस्मिन् वर्षे चीन-आफ्रिका-अन्तर्जाल-विकास-सहकार-मञ्चे सहभागिनः कृत्रिम-बुद्धि-क्षेत्रे सहकार-स्थानस्य विषये उष्णतया चर्चां कृतवन्तः |. मञ्चेन फलप्रदं परिणामं प्राप्तम्, तथा च "चीन-आफ्रिका-कृत्रिम-बुद्धि-सहकार्यस्य विषये २०२४ चीन-आफ्रिका-अन्तर्जाल-विकास-सहकार-मञ्चस्य अध्यक्षस्य वक्तव्यं" इति समागमस्य अनन्तरं प्रकाशितम् लेखे उक्तं यत् चीनदेशः कृत्रिमबुद्धेः क्षेत्रे वैश्विकः अग्रणीः अस्ति, परन्तु आफ्रिकादेशे कृत्रिमबुद्धेः विकासः अद्यापि प्रारम्भिके एव अस्ति तथा आफ्रिकादेशे अनुसन्धानविकासाय तदनुरूपं रणनीतयः निर्मातुम्।
कैमरूनस्य ट्रिब्यून-पत्रिकायाः प्रतिवेदनस्य स्क्रीनशॉट्
कैमरूनदेशस्य "ट्रिब्यून्" इति प्रतिवेदने चीन-आफ्रिका-सहकार्यस्य सजीवकथा कथ्यते यत् आफ्रिकादेशस्य स्थानीयनिवासिनः मूर्तलाभान् आनयति। प्रतिवेदनानुसारं दक्षिणकैमरूनदेशस्य एकः ग्रामः न्दुमाले एकदा विश्वस्य शेषभागेभ्यः पृथक् आसीत् तत्रत्यानां चीनीयकम्पनीनां निवेशः, कारखानानां निर्माणं च कृत्वा न्दुमाले निवासिनः जीवने पृथिवीकम्पकाः परिवर्तनाः अभवन् चीनीयकम्पनयः पेयजलशुद्धिकरणसंस्थानानि निर्मितवन्तः, ग्रामजनानां कृते तत्सम्बद्धैः उपकरणैः सुसज्जिताः, येन न्दुमाले-नगरस्य मन्दं आकाशं प्रकाशयितुं शक्यते, येन बालकाः शिक्षां प्राप्नुवन्ति, जनाः च रात्रौ भ्रमणं कर्तुं शक्नुवन्ति स्म ग्रामजनानां कृते बहिः जगतः द्वारं उद्घाटयन्... समाचारानुसारं स्थानीयजनजातीयनेतारः चीनदेशं प्रति कृतज्ञतां प्रकटितवन्तः यत् सः न्दुमाले इत्यस्य दरिद्रतायाः मुक्तिं प्राप्तुं स्वप्नं क्रमेण साकारं कृतवान्।
तंजानिया दैनिकसमाचारजालस्थलस्य लेखस्य स्क्रीनशॉट्
तंजानियादेशस्य "डेली न्यूज" इति जालपुटे अगस्तमासस्य ६ दिनाङ्के एकः लेखः प्रकाशितः यत् "ग्लोबल साउथ्" इत्यस्य उदयेन विशेषतः चीनस्य उदयेन उत्तमः सहकार्यस्य मञ्चः, रूपरेखा च चीनदेशः व्यापकरूपेण भागिनानां स्वरं श्रोतुं सहकार्यं कर्तुं च शक्नोति पश्चिमेण सह देशः सर्वथा विपरीतः अस्ति। आफ्रिकादेशेन सह पाश्चात्यसहकार्यं प्रायः ताराः संलग्नाः भवन्ति, प्रायः आफ्रिकादेशानां संस्कृतिविविधतायाः विकासस्तरस्य च अवहेलना भवति
लेखस्य मतं यत् चीन-आफ्रिका-देशयोः मध्ये सहकार्य-मञ्चाः, यथा चीन-आफ्रिका-सहकार्यस्य मञ्चः, "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणं च, तेषां मुख्यलक्ष्यं व्यापारस्य निवेशस्य च प्रवर्धनं, सहायताविकासः, जनानां गभीरीकरणं च अस्ति -जनानाम् सांस्कृतिकविनिमयस्य च, नियमितरूपेण आयोजितानां शिखरसम्मेलनानां मन्त्रिस्तरस्य च माध्यमेन सभायां परामर्शाः आयोजिताः येन सर्वे संकल्पाः पूर्णतया कार्यान्विताः इति सुनिश्चितं भवति, येन भागिनानां मध्ये साझेदारी प्रभावीरूपेण सुदृढा अभवत्। चीन-आफ्रिका-सहकार्यस्य दिशा सर्वदा आफ्रिकादेशानां विकासदृष्ट्या सह सङ्गता अस्ति अतः आफ्रिकादेशेभ्यः सक्रियभागीदारी समर्थनं च प्राप्तवती, आफ्रिकादेशस्य अर्थव्यवस्थाः समाजाः च महत्त्वपूर्णविकासं प्रगतिञ्च प्राप्तुं समर्थाः अभवन् (हु जिओवेइ) ९.