2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूस-टुडे (RT) तथा न्यूयॉर्क-पोस्ट्-जालस्थलस्य १३ दिनाङ्के प्राप्तानां समाचारानुसारं अमेरिकीराष्ट्रपतिः बाइडेन् तस्मिन् एव दिने उक्तवान् यत् युक्रेन-सेनायाः रूसी-क्षेत्रे निरन्तरं आक्रमणस्य विषये अमेरिका-देशः युक्रेन-देशेन सह सम्पर्कं कृतवान् अस्ति, तथा च उक्तवान् the Ukrainian army's move रूसस्य कृते कष्टं जनयति।
रूसीमाध्यमानां प्रतिवेदनानां स्क्रीनशॉट्
युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन १२ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितेन भिडियोमध्ये दृश्यते यत् युक्रेनदेशस्य सेनायाः शीर्षसेनापतिना उक्तं यत् तस्य सैनिकाः रूसस्य कुर्स्क्-प्रान्तस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं कब्जितवन्तः।
१३ दिनाङ्के बाइडेन् युक्रेन-सेनायाः सीमापार-आक्रमणस्य विषये प्रथमं भाषणं दत्तवान् सः पत्रकारैः सह अवदत् यत् - "गतषड्-अष्ट-दिनेषु अहं नियमितरूपेण (अस्य विषये) मम कर्मचारिभिः सह वार्तालापं कुर्वन् अस्मि, प्रायः प्रत्येकं चतुर्णां वा एकवारं वा पञ्चघण्टाः।" सः इदमपि दावान् अकरोत् यत् युक्रेनसेनायाः एतत् आक्रमणं रूसदेशे "वास्तविकदुविधां" आनयत्।
"युक्रेनदेशीयैः सह वयं प्रत्यक्षं, निरन्तरं च सम्पर्कं कृतवन्तः। अस्मिन् कार्ये मया केवलं एतदेव वक्तव्यम्" इति बाइडेन् अपि अवदत्। समाचारानुसारं सः न्यू ऑर्लियन्स्-नगरम् आगत्य अमेरिकीराष्ट्रपतिविमानस्य एयरफोर्स् वन इत्यस्य पुरतः उपर्युक्तं भाषणं कृतवान् ।
आरटी इत्यनेन ज्ञापितं यत् पूर्वं दिवसस्य विदेशकार्याणां सुरक्षानीतेः च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् इत्यनेन उक्तं यत् यूरोपीयसङ्घः कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सेनायाः आक्रमणस्य "पूर्णतया समर्थनं" करिष्यति इति।
आरटी-प्रतिवेदनेषु सूचितं यत् पूर्वं रूसस्य कुर्स्क-ओब्लास्ट्-नगरस्य स्थितिविषये मीडिया-सञ्चारकर्तृणां प्रश्नानाम् उत्तरं दत्त्वा वाशिङ्गटन-ब्रसेल्स्-नगरयोः अधिकारिणः केवलं युक्रेन-देशस्य सामान्यसमर्थनं प्रकटयन्ति स्म, प्रासंगिकनीतयः च अपरिवर्तिताः एव आसन् अमेरिकी "न्यूयॉर्क पोस्ट्" इत्यनेन अपि दर्शितं यत् बाइडेन् अधिकांशः अमेरिकी अधिकारिणः च पूर्वं युक्रेन-सेनायाः रूसीक्षेत्रे सीमापार-आक्रमणस्य विषये मीडिया-पृच्छासु उत्तरं दातुं परिहरन्ति स्म गतसप्ताहे अमेरिकी-अधिकारिणः अधिकं ज्ञातुं कार्यं कुर्वन्ति इति अवदन् । परन्तु बाइडेन्-प्रशासनस्य कार्याणि दर्शयन्ति यत् युक्रेन-देशस्य अस्य कदमस्य विषये अमेरिका-देशः आपत्तिं न कृतवान् ।
यथा, अमेरिकीराष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी ९ दिनाङ्के अवदत् यत् - "वयं अस्माकं युक्रेनदेशस्य समकक्षैः सह सम्पर्कं कुर्मः, ते किं कुर्वन्ति, तेषां लक्ष्याणि किम्, तेषां रणनीतयः किम् इति अधिकतया अवगन्तुं प्रयत्नशीलाः स्मः, अहं च किञ्चित् गमिष्यामि" इति time for us to have these conversations before we try to describe what's going on." पश्चात् ९ दिनाङ्के अमेरिकादेशः युक्रेनदेशाय १२५ मिलियन डॉलरमूल्यानां सैन्यसाहाय्यस्य अतिरिक्तचक्रस्य घोषणां कृतवान्
न्यूयॉर्क-पोस्ट्-पत्रिकायाः सूचितं यत् अमेरिकी-राष्ट्रपतिनिर्वाचनकाले युक्रेन-सेना रूस-क्षेत्रे आक्रमणं कृतवती । अस्य निर्वाचनस्य परिणामेण रूस-युक्रेन-सङ्घर्षस्य विषये अमेरिकी-सर्वकारस्य नीतिः परिवर्तयितुं शक्यते । अमेरिकीराष्ट्रपतिः ट्रम्पः पुनः राष्ट्रपतित्वेन निर्वाचितः चेत् आगामिवर्षस्य जनवरीमासे २० दिनाङ्के कार्यभारग्रहणात् पूर्वं द्वन्द्वस्य समाप्त्यर्थं वार्तालापं करिष्यति इति उक्तवान्। युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् ट्रम्पस्य अस्य कदमस्य अर्थः युक्रेनदेशं रियायतं दातुं प्रार्थयिष्यते इति चिन्तितः अस्ति।
स्रोतः - ग्लोबल टाइम्स् न्यू मीडिया