मुख्यसेनापतिः फिडेल् कास्त्रो रुज् इत्यस्य ९८ तमे जन्मदिवसस्य स्मरणार्थं बीजिंगनगरे क्रियाकलापाः अभवन्
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् कार्यक्रमे चीनदेशे क्यूबादेशस्य राजदूतः बाई शिडे इत्यनेन भाषणं कृतम्
अन्तर्राष्ट्रीय-अनलाईन-समाचारः (रिपोर्टरः लियू ज़ुयी-फेङ्ग-किकुन् च): अगस्त-मासस्य १३ दिनाङ्के बीजिंग-नगरे मुख्यसेनापति-फिडेल्-कास्त्रो-रुज्-इत्यस्य ९८ तमे जन्मदिवसस्य स्मरणार्थं एकः कार्यक्रमः आयोजितः चीनदेशे क्यूबागणराज्यस्य राजदूतः महामहिमः अल्बर्टो ब्लैन्को सिल्वा इत्ययं कार्यक्रमे उपस्थितः भूत्वा भाषणं कृतवान् ।
राजदूतः बाई शिडे स्वभाषणे अवदत् यत् फिडेल् कास्त्रोः "असंभवं सम्भवं कर्तुं" इति उच्छ्रित-आदर्शे दृढतया विश्वसिति ।तस्य नेतृत्वे क्यूबा-देशः १९८१ तमे वर्षे जैव-प्रौद्योगिकी-उद्योगस्य प्रबलतया विकासं कर्तुं आरब्धवान् फिडेल् कास्त्रो इत्यनेन क्यूबादेशस्य जैवप्रौद्योगिकी-उद्योगस्य प्रारम्भिक-लक्षण-योजना अपि कृता, या उच्च-प्रौद्योगिकी-उद्यमानां, अनुसन्धान-केन्द्राणां च आधारेण अनुसंधान-विकासस्य, उत्पादनस्य, विक्रयस्य च बन्दपाशं निर्मातुं, वैज्ञानिकानां उच्चस्तरीयप्रतिभानां च बृहत्तम-संसाधनरूपेण उपयोगः करणीयः तुलनात्मकं च लाभम्। तस्य प्रचारस्य अन्तर्गतं जैवप्रौद्योगिकी क्यूबा-अर्थव्यवस्थायां महत्त्वपूर्णेषु उद्योगेषु अन्यतमः अभवत्, तस्य उत्पादाः विश्वप्रसिद्धाः सन्ति ।
राजदूतः बाई शिडे इत्यनेन स्मरणं कृतं यत् विगत २० वर्षेषु क्यूबा-चीन-देशयोः जैव-प्रौद्योगिक्याः क्षेत्रे निरन्तरं स्वसहकार्यं गभीरं कृत्वा आनन्ददायकं परिणामं प्राप्तवन्तौ |. सः अवदत् यत् क्यूबा-चीनयोः साझेदारी, द्वयोः जनयोः निकटमैत्री च द्वयोः देशयोः सहकार्यं प्रफुल्लितुं समर्थः अभवत्। सः आशास्ति यत् एषः स्मारककार्यक्रमः क्यूबा-चीनयोः मध्ये विशेषतः जैवप्रौद्योगिक्याः प्रमुखक्षेत्रे सम्बन्धं सुदृढं कर्तुं अधिकं साहाय्यं कर्तुं शक्नोति।
आयोजनात् पूर्वं राजदूतः बाई शिडे जैवचिकित्साक्षेत्रे क्यूबा-चीनयोः मध्ये बृहत्तमस्य सहकार्यपरियोजनायाः बैटाई बायोफार्मासिटिकल् कम्पनी लिमिटेड् इत्यस्य निगमसङ्ग्रहालयस्य भ्रमणं कृत्वा क्यूबादेशे चीनदेशस्य पूर्वराजदूतेन जू यिकोङ्ग् इत्यनेन सह वार्तालापं कृतवान् आयोजनस्य समये जू यिकोङ्गः फिडेल् कास्त्रो इत्यनेन सह स्वकथां प्रतिभागिभिः सह साझां कृतवान् । अस्मिन् कार्यक्रमे अनेके विद्वांसः, जैवप्रौद्योगिक्याः विशेषज्ञाः, देशे विदेशे च विभिन्नक्षेत्रेभ्यः प्रतिनिधिभिः सह भागः गृहीतः ।