2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | लियू हैचुआन्
जापानदेशस्य सत्ताधारी दलः स्वस्य नेतृत्वे "बृहत् भूकम्पस्य" सज्जतां कुर्वन् अस्ति ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के टोक्यो-समये प्रातः ११:३० वादने प्रधानमन्त्री फुमियो किशिडा स्वस्य आधिकारिकनिवासस्थाने आपत्कालीन-पत्रकारसम्मेलनं कृत्वा आधिकारिकतया घोषितवान् यत् सः सितम्बर-मासस्य लिबरल्-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिनिर्वाचनं त्यक्ष्यति इति तावत्पर्यन्तं सः प्रधानमन्त्रीपदं त्यक्त्वा तस्य स्थाने लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः भविष्यति इति तात्पर्यम् ।
६७ वर्षीयः किशिदा फुमिओ २०१२ तमे वर्षे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य "किशिदा गुटस्य" नेता अभवत् ।सः २०२१ तमस्य वर्षस्य सितम्बर् २९ दिनाङ्के २७ तमे दलस्य अध्यक्षत्वेन निर्वाचितः ।सः अक्टोबर् ४ दिनाङ्के १०० तमे प्रधानमन्त्रीरूपेण पदं स्वीकृतवान् तस्मिन् एव वर्षे कृत्वा एकमासपश्चात् १०१तमः प्रधानमन्त्रीरूपेण निर्वाचितः ।
१९५५ तमे वर्षात् दीर्घकालं यावत् सत्तायां स्थितः लिबरल-डेमोक्रेटिक-दलः स्वतन्त्र-आर्थिक-व्यवस्थायाः निर्वाहस्य, शान्तिवादी-संविधानस्य संशोधनस्य, जापान-अमेरिका-सुरक्षा-व्यवस्थायाः पालनस्य च वकालतम् करोति , रूस-युक्रेन-सङ्घर्षे हस्तक्षेपं कृत्वा "ओकुस्"-गठबन्धने सम्मिलितः च । परन्तु विगतत्रिषु वर्षेषु लिबरल् डेमोक्रेटिक पार्टी "कृष्णधन" भ्रष्टाचार इत्यादिषु घोटालेषु, राजनैतिकविमतेषु च मग्नः अस्ति ।
अद्यतनपत्रकारसम्मेलने किशिदा फुमिओ इत्यनेन उक्तं यत् नूतनस्थितौ लिबरल् डेमोक्रेटिकपक्षस्य अन्तः "नवीनीकरणस्य" आवश्यकता वर्तते, प्रथमं सोपानं च पदत्यागः एव। सः अपि अवदत् यत् जापानदेशः ताभ्यां मौद्रिकनीतिभ्यः निर्गत्य वेतननिवेशवृद्धिं प्रवर्धयेत्।
"जापानीकरणम्: जापानस्य नष्टदशकेभ्यः विश्वं किं शिक्षितुं शक्नोति" इति ग्रन्थस्य लेखकः विलियम पेसेक् इत्यनेन अद्यतनसाक्षात्कारे मीडियासञ्चारमाध्यमेन उक्तं यत् आर्थिकपुनर्निर्माणे फुमियो किशिडा इत्यनेन प्रायः कोऽपि परिणामः न प्राप्तः। महङ्गानि वेतनवृद्धिं अतिक्रान्तवन्तः तथा च निवेशकानां भयम् अस्ति यत् शेयरबजारस्य बुलबुला अर्थव्यवस्थायाः मौलिकतायाः क्षमताम् अतिक्रमति, अतः नेतृत्वे परिवर्तनस्य तत्काल आवश्यकता वर्तते।
जुलैमासस्य आरम्भे टोक्योमहानगरसभायाः नवनिर्वाचनक्षेत्रेषु उपनिर्वाचनेषु लिबरल् डेमोक्रेटिकपक्षः केवलं द्वौ आसनौ प्राप्तवान्, येन फुमियो किशिडा इत्यस्मै अन्यः आघातः अभवत् पूर्वप्रधानमन्त्री योशिहिदे सुगा, "मोटेगी गुटस्य" हिरोयुकी सासाकावा इत्यादयः मेरुदण्डाः, लिबरल डेमोक्रेटिक पार्टी इत्यस्य युवानः सदस्याः च फुमियो किशिडा इत्यस्य पदं त्यक्तुं बहुवारं आह्वानं कृतवन्तः ते आगामिनिर्वाचनात् पूर्वं नूतनानि मुखानि द्रष्टुं आशां कुर्वन्ति।
एनएचके इत्यनेन अगस्तमासस्य ५ दिनाङ्के प्रकाशितस्य राय-मतदानस्य अनुसारं २५% जनाः किशिडा-मन्त्रिमण्डलस्य समर्थनं कृतवन्तः, ५५% जनाः तस्य समर्थनं न कृतवन्तः । तस्मिन् मासे क्योडो न्यूजस्य जनमतसर्वक्षणपरिणामान् दृष्ट्वा किशिदा-मन्त्रिमण्डलस्य समर्थनदरः अष्टवारं यावत् क्रमशः ३०% न्यूनः अस्ति ।
नूतनदेशप्रबन्धकः जनानां जीवनव्ययः वर्धमानः, गम्भीरराजनैतिकविभागः, ट्रम्पः श्वेतभवनं प्रति प्रत्यागन्तुं शक्नोति ततः परं भूराजनैतिकतनावः च तीव्रताम् इत्यादीनां नूतनानां आव्हानानां सामना करिष्यति।
लिबरल् डेमोक्रेटिक पार्टी इत्यस्य सेप्टेम्बरमासस्य निर्वाचनस्य विशिष्टा तिथिः अद्यापि न घोषिता। स्पष्ट उत्तराधिकारी नास्ति इति कारणेन फुमियो किशिडा इत्यस्य प्रस्थानेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नेतृत्वस्य कृते भयंकरः स्पर्धां प्रवर्तयितुं निश्चितम् अस्ति। "जापानीकरण" इत्यस्य पूर्वोक्तः लेखकः पेसेक् अनुमानितवान् यत् ये जनाः निर्वाचने धावितुं शक्नुवन्ति तेषु रक्षामन्त्री शिगेरु इशिबा, पूर्वविदेशमन्त्री अपि अन्तर्भवतिलिन फांगझेंग, डिजिटलीकरणस्य प्रभारी मन्त्री तारो कोनो, आर्थिकसुरक्षाप्रभारी मन्त्री चतकैचि सनाए。
पूर्वेषु स्थानीयमाध्यमसर्वक्षणेषु शिगेरु इशिबा, अपि ६७ वर्षीयः, फुमियो किशिडा इत्यस्य लोकप्रियतमानां उत्तराधिकारिणां मध्ये एकः अभवत् ।जुलैमासस्य अन्ते निहोन् केइजाई शिम्बन् तथा टीवी टोक्यो इत्यनेन "अग्रे प्रधानमन्त्रिणः उपयुक्तः उम्मीदवारः" इति विषये कृते सर्वेक्षणे शिगेरु इशिबा २४% समर्थनदरेण प्रथमस्थानं प्राप्तवान्, तदनन्तरं पूर्वस्य पुत्रः शिन्जिरो कोइजुमी अभवत् पर्यावरणमन्त्री पूर्वप्रधानमन्त्री च जुनिचिरो कोइजुमी (१५%), ताकाइची सनाए (८%) च ।
शिगेरु इशिबा रक्षामन्त्री, कृषि-वन-मत्स्यपालन-मन्त्री, लिबरल-डेमोक्रेटिक-पक्षस्य महासचिवः इत्यादिषु महत्त्वपूर्णेषु मन्त्रिमण्डलेषु, दलस्य च पदेषु अपि कार्यं कृतवान् अस्ति परन्तु सर्वं असफलतायां समाप्तम्।
यदा शिगेरु इशिबा फुकुडा यासुओ-मन्त्रिमण्डले रक्षामन्त्रीरूपेण कार्यं कृतवान् तदा सः संविधानसंशोधनस्य, सैन्यविस्तारस्य, सामूहिक-आत्मरक्षायाः अधिकारस्य प्रयोगस्य च वकालतम् अकरोत् मूल्यानि न्यूनीकर्तुं औद्योगिकप्रतिस्पर्धायाः उन्नयनार्थं च जापानस्य बैंकस्य क्रमेण व्याजदराणि वर्धयितुं समर्थनमपि सः अद्यैव प्रकटितवान् यद्यपि तस्य आवश्यकता अस्तिशेयरबजारस्य दुर्घटना इत्यादीनां अल्पकालिकनकारात्मकप्रभावानाम् व्ययेन।