दक्षिणकोरिया, भारतं, सऊदी अरब...एशियायाः बहवः देशाः २०३६ तमस्य वर्षस्य ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं बोलीं दातुम् इच्छन्ति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायाः "समाप्तिः" २०२८ तमे वर्षे २०३२ तमे वर्षे च ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आयोजकनगरानां घोषणायाः च कारणेन वैश्विकं ध्यानं २०३६ तमे वर्षे ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं अधिकारं कः प्राप्स्यति इति विषये केन्द्रीक्रियितुं आरब्धम् अस्ति १३ तमे दिनाङ्के ब्रिटिश-"गार्जियन"-रिपोर्ट्-अनुसारं यतः आगामिद्वयं ग्रीष्मकालीन-ओलम्पिकं क्रमशः उत्तर-अमेरिका-देशे, आस्ट्रेलिया-देशे च (लॉस्-एन्जल्स, अमेरिका, ब्रिस्बेन्, आस्ट्रेलिया-देशयोः) भविष्यति, अतः २०३६ तमस्य वर्षस्य ओलम्पिक-क्रीडा एशिया-देशं प्रति प्रत्यागन्तुं शक्नोति २०३६ तमे वर्षे ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं बहवः एशियादेशाः बोलीं दातुं रुचिं लभन्ते इति कथ्यते । अन्तर्राष्ट्रीय-ओलम्पिक-समित्या उक्तं यत् "द्वि-अङ्कीय-राष्ट्रीय-क्षेत्रीय-ओलम्पिक-समित्याः बोली-प्रदानस्य रुचिः प्रकटिता" इति ।
कोरिया हेराल्ड् इति पत्रिकायाः १२ दिनाङ्के समाचारः अभवत् यत् सियोलस्य मेयरः ओह से-हुन् इत्यनेन अद्यैव पुनः २०३६ तमस्य वर्षस्य ग्रीष्मकालीन ओलम्पिकस्य बोलीं कर्तुं सियोलस्य प्रबल इच्छा सामाजिकमाध्यमेषु प्रकटिता। सः बोधितवान् यत् सियोल-नगरे न केवलं सुष्ठु आधारभूतसंरचना, जनसुरक्षा-उपायाः च सन्ति, अपितु लाभप्रदस्य सफलस्य च ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं क्षमता अपि अस्ति
दक्षिणकोरियादेशस्य अतिरिक्तं २०३६ तमस्य वर्षस्य ओलम्पिकस्य आतिथ्यं कर्तुं इच्छुकाः एशियादेशाः भारतं, सऊदी अरबं, इन्डोनेशिया इत्यादयः सन्ति । एसोसिएटेड् प्रेस-पत्रिकायाः अनुसारं भारतस्य अस्य बोलीयाः अम्बानी-परिवारस्य प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य च दृढं समर्थनं प्राप्तम् अस्ति । अम्बानीपरिवारस्य आर्थिकसम्पदः सशक्ताः सन्ति, एशियायाः सर्वाधिकधनवान् मुकेश अम्बानीः गतमासे स्वपुत्रस्य कृते विलासपूर्णं विवाहं कृतवान्, यत्र सर्वेषां वर्गानां प्रसिद्धानां, अन्तर्राष्ट्रीयओलम्पिकसमितेः सदस्यानां च उपस्थितिम् आमन्त्रितवान्। तस्य पत्नी अन्तर्राष्ट्रीयओलम्पिकसमित्याः सदस्या च नीता अम्बानी एकदा उक्तवती यत् ओलम्पिकस्य आतिथ्यं "१४ अर्बभारतीयानां कृते स्वप्नः" इति ।
सऊदी अरब-कतार-देशयोः अपि २०३६ तमस्य वर्षस्य ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं सम्भाव्य-निविदाकाराः इति मन्यन्ते, यतः तेषां क्रीडायाः आतिथ्यस्य समृद्धः अनुभवः अस्ति । सऊदी अरबदेशेन अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सह ई-क्रीडा-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं दीर्घकालीन-सम्झौता कृता, कतार-देशे च २०२२ तमे वर्षे फुटबॉल-विश्वकपस्य आतिथ्यं कृतम् एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् एशियादेशस्य अन्यः देशः इन्डोनेशिया २०३६ तमस्य वर्षस्य ओलम्पिकस्य आतिथ्यं कर्तुं अधिकारं प्राप्तुं सक्रियरूपेण प्रयत्नः कर्तुं सज्जः अस्ति, यत्र २८ कोटिजनानाम् विशालः विपण्यः, तीव्रगत्या वर्धमानः आर्थिकबलः च अस्ति २०१८ तमस्य वर्षस्य एशिया-क्रीडायाः आतिथ्यं कृत्वा इण्डोनेशिया-देशः मूल्याङ्ककान् प्रभावितं कर्तुं आशास्ति ।
तदतिरिक्तं तुर्कीदेशस्य इस्तान्बुल-नगरम् अपि ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं प्रवृत्तौ भागं ग्रहीतुं रुचिं लभते । इस्तान्बुलस्य मेयरः एकरेम् इमामोग्लुः अवदत् यत् सः अन्तर्राष्ट्रीय-ओलम्पिक-समितेः अपेक्षासु ध्यानं ददाति, विश्वस्य देशाः किं द्रष्टुम् इच्छन्ति इति च। इस्तान्बुल-नगरे यूरोप-एशिया-सङ्गमे अद्वितीय-भौगोलिक-स्थानस्य कारणात् बोस्पोरस्-नद्याः उद्घाटन-समारोहस्य आयोजनस्य भव्य-विचारः अपि प्रस्तावितः
अन्यः देशः यः बहु ध्यानं आकर्षितवान् सः मिस्रदेशः अस्ति । रायटर्स् इत्यनेन उक्तं यत् आफ्रिका-राष्ट्रीय-ओलम्पिक-समित्याः संघस्य अध्यक्षः बेलाफ्-इत्यनेन अद्यैव पुष्टिः कृता यत् इजिप्ट्-देशः २०३६ अथवा २०४० तमस्य वर्षस्य ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं बोलीं दास्यति, नूतनानां क्रीडाङ्गणानां निर्माणे, आधारभूतसंरचनायाः उन्नयनार्थं च अरब-अरब-रूप्यकाणां निवेशं कृतवान् यदि मिस्रदेशस्य बोली सफला भवति तर्हि ओलम्पिकक्रीडायाः आतिथ्यं कृत्वा प्रथमः आफ्रिकादेशः भविष्यति ।
एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् अन्तर्राष्ट्रीय ओलम्पिकसमितिः सम्प्रति इच्छुकदेशैः नगरैः च सह चर्चां कुर्वती अस्ति, परन्तु अस्मिन् स्तरे सर्वाणि चर्चानि अनौपचारिकानि सन्ति।