2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फाइनेंशियल एसोसिएटेड प्रेस, १४ अगस्त (सम्पादक झाओ हाओ) २.बुधवासरे (अगस्तमासस्य १४ दिनाङ्के) अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं अमेरिका-देशेन प्रकाशितः नवीनतमः सीपीआई-आँकडो सामान्यतया सकारात्मकः आसीत्, तथा च त्रयः प्रमुखाः सूचकाङ्क-वायदाः किञ्चित् वर्धिताः
प्रेससमये डाउ जोन्स सूचकाङ्कस्य वायदा ०.०६%, एस एण्ड पी ५०० सूचकाङ्कस्य वायदा ०.१५%, नास्डैक १०० सूचकाङ्कस्य वायदा ०.१८% च वृद्धिः अभवत् ।
विशिष्टानि आँकडानि दर्शयन्ति यत् जुलैमासे अमेरिकी उपभोक्तृमूल्यसूचकाङ्कः मासे मासे ०.२%, वर्षे वर्षे २.९% च वर्धितः, मार्च २०२१ तः प्रथमवारं "२" इति स्थाने पुनः आगतः, यत् न्यूनम् आसीत् बाजारेन अपेक्षितस्य ३% अपेक्षया मूलसूचकाः मासे मासे ०.२% वृद्धिः अभवत्, यत् वर्षे वर्षे ३.२% वृद्धिः अभवत्, उभयम् अपि अपेक्षायाः अनुरूपम् अस्ति ।
विश्लेषकः क्रिस एन्स्टे इत्यनेन उक्तं यत् वित्तीयविपण्येषु प्रारम्भिकं अस्थिरता मामूली एव आसीत्। सः सूचितवान् यत् अमेरिकी २ वर्षीयकोषस्य उपजः ४ आधारबिन्दुभ्यः अधिकं वर्धितः, यत् सूचयति यत् केचन जनाः निराशाः सन्ति यत् महङ्गानि दत्तांशः अधिकतया मन्दः न अभवत्
व्याजदरव्यापारिणः फेडस्य सितम्बरमासस्य बैठक्यां ५० आधारबिन्दुदरकटनेन स्वदावानां स्केल-बैक् कृतवन्तः, अधुना कालस्य ३७ आधारबिन्दुस्य पूर्वानुमानस्य तुलने प्रायः ३३ आधारबिन्दुदरे कटौतीयाः अपेक्षा अस्ति। Forexlive विश्लेषकः Adam Button उक्तवान् यत् एतेन ज्ञायते यत् मार्केट् अधिकेषु अधः आश्चर्येषु मूल्यं कृतवान् अस्ति।
अनेके अर्थशास्त्रज्ञाः मन्यन्ते यत् अमेरिकादेशः अद्यतनमन्दतां परिहरति इति संभावना वर्तते, यतः अद्यतनकाले बेरोजगारीवृद्धिः अस्थायीनिवृत्तिभिः प्रेरिता अस्ति । अमेरिकी-स्टॉक-वायदाः किञ्चित् वर्धमानस्य कारणेषु अपि एतत् एकं कारणम् अस्ति यत् कालः त्रयः प्रमुखाः सूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन्, यत्र नास्डैकः २.४३% उच्छ्रितः अभवत् ।
अस्मिन् विषये अलायन्ज्-सङ्घस्य मुख्यः आर्थिकसल्लाहकारः एल-एरियनः अवदत् यत् पुनः उत्थानस्य वेगेन वालस्ट्रीट्-नगरस्य केचन जनाः असहजाः अभवन्, "अस्माकं पुनरावृत्त्या अहं आश्चर्यचकितः नास्मि, केवलं अस्माकं पुनःप्रत्यागमनस्य वेगेन परिमाणेन च आश्चर्यचकितः अस्मि
वर्तमानकाले अधिकांशः यूरोपीय-शेयर-बजारः वर्धितः, जर्मनी-देशस्य DAX30 सूचकाङ्कः अधुना ०.५६%, ब्रिटेनस्य FTSE 100 सूचकाङ्कः ०.२६%, फ्रान्सस्य CAC40 सूचकाङ्कः ०.५७% च न्यूनः अभवत्
कम्पनी वार्ता
[हड़तालविरोधी टिप्पण्याः विषये युनाइटेड् ऑटो वर्कर्स् इत्यनेन ट्रम्पः मस्कः च आरोपिताः]।
युनाइटेड् ऑटो वर्कर्स् (UAW) संघेन मंगलवासरे उक्तं यत्, पूर्वराष्ट्रपतिः ट्रम्पः, टेस्ला-सीईओ एलोन् मस्कः च एकस्य वार्तालापस्य कालस्य मध्ये हड़तालं कुर्वन्तः श्रमिकान् ताडयन् धमकी च दत्तवन्तः। यूएडब्ल्यू अध्यक्षः शीन् फेन् इत्यनेन विज्ञप्तौ उक्तं यत्, ट्रम्पः मस्कः च इच्छन्ति यत् श्रमिकवर्गः उपविश्य मौनं भवतु, ते च तस्य मुक्ततया उपहासं कुर्वन्ति। "एतयोः विदूषकयोः पक्षतः एतत् घृणितम्, अवैधं, पूर्णतया पूर्वानुमानीयं च अस्ति।" यदि उल्लङ्घनम् अभवत् इति निष्कर्षः भवति तर्हि दण्डः भवितुं शक्नोति ।
[TSMC कारखाना अभियांत्रिकी बोली तथा CoWoS उपकरणस्य तत्काल आदेशं विमोचयति]।
टी.एस.एम.सी वर्धनं करोतु। उपकरणउद्योगशृङ्खलायां जनाः अपि अवदन् यत् TSMC इत्यनेन Q2 इत्यस्मिन् CoWoS उपकरणानां कृते तत्कालं आदेशाः प्रकाशिताः ततः परं अद्यैव मूल्यं वर्धयित्वा तत्कालं आदेशाः जारीकृताः, तथा च २०२५ तमस्य वर्षस्य प्रथमार्धे तस्य वितरणस्य अपेक्षा अस्ति। अपेक्षा अस्ति यत् TSMC इत्यस्य CoWoS मासिकं उत्पादनक्षमता २०२४ तमस्य वर्षस्य अन्ते अधिकतमं ४०,००० खण्डं यावत् प्राप्स्यति, २०२५ तमे वर्षे च ६०,००० खण्डपर्यन्तं वर्धयितुं शक्यते उद्योगस्य अन्तःस्थजनाः अवदन् यत् टीएसएमसी यावत् आदेशानां पुष्टिं न करोति तावत् उत्पादनस्य विस्तारं न करिष्यति।
[इण्टेल् धनसङ्ग्रहार्थं आर्म इत्यस्मिन् स्वस्य भागं विक्रयति]।
इन्टेल् इत्यनेन द्वितीयत्रिमासे चिप् डिजाईन् कम्पनी आर्म इत्यस्मिन् स्वस्य भागिदारी विक्रीतवती । इन्टेल् सम्प्रति स्वव्यापारं परिवर्तयितुं प्रयत्नरूपेण कर्मचारिणः परिच्छेदं कृत्वा व्ययस्य कटौतीं कुर्वन् अस्ति । कम्पनी मंगलवासरे नियामकदाखिले अवदत् यत् मासत्रयपूर्वं यत् ११.८ लक्षं आर्म-शेयरं धारयति स्म तत् अधुना तस्याः नास्ति। विक्रयेण इन्टेल्-संस्थायाः कृते प्रायः १४७ मिलियन-डॉलर्-रूप्यकाणि संग्रहीतुं शक्यन्ते, यत् तस्मिन् एव काले आर्म-शेयरस्य औसतमूल्यं (१२४.३४ डॉलर) आधारीकृत्य ।
[अमेरिकादेशे ४,५९५ मुस्टङ्ग्-वाहनानि फोर्ड-वाहनानि पुनः आहूयते] ।
राष्ट्रीयराजमार्गयातायातसुरक्षाप्रशासनस्य (NHTSA) अनुसारं, फोर्डः पृष्ठभागस्य निलम्बनसुगति-अङ्गुष्ठे सम्भाव्य-कास्टिंग्-दोषस्य कारणेन केचन 2024 मस्टैङ्ग-वाहनानि पुनः आह्वयति, येन तस्य विफलता भवति, यस्य परिणामेण वाहन-नियन्त्रणं सुगति-नियन्त्रणं च न्यूनीकर्तुं शक्यते , क कुलम् ४५९५ वाहनम् ।
[जापानदेशः बोइङ्ग् मालवाहकविमानस्य आपत्कालीन अवरोहणं विमानदुर्घटना इति मन्यते, स्थले एव अन्वेषणं च करिष्यति]।
जापानस्य भूमि, आधारभूतसंरचना, परिवहनं, पर्यटनमन्त्रालयेन निर्धारितं यत् यस्मिन् घटनायां नारिताविमानस्थानकात् लॉस एन्जल्सनगरं प्रति उड्डीयमानं बोइङ्ग् ७४७ मालवाहकविमानं पृष्ठतः गत्वा शरीरस्य विफलतायाः कारणेन आपत्कालीनम् अवरोहणं कृतवान्, सा विमानदुर्घटना आसीत् जापानपरिवहनसुरक्षामण्डलेन विमानदुर्घटना अन्वेषकद्वयं निर्दिष्टं, १४ दिनाङ्के स्थले एव अन्वेषणं आरभ्यत इति अपेक्षा अस्ति।
[टेन्सेन्ट् होल्डिङ्ग्स् : द्वितीयत्रिमासे समायोजितः शुद्धलाभः ५७.३१ अरब युआन् आसीत्, यत् वर्षे वर्षे ५३% वृद्धिः अभवत्] ।
टेनसेण्ट् होल्डिङ्ग्स् इत्यनेन प्रथमार्धस्य प्रदर्शनप्रतिवेदने ज्ञातं यत् द्वितीयत्रिमासे राजस्वं १६१.१२ अरब युआन् इति अनुमानितम्, द्वितीयत्रिमासे समायोजितं शुद्धलाभं ५७.३१ इति अनुमानितम् अरब युआन्, वर्षे वर्षे ५३% वृद्धिः । २०२४ तमे वर्षे प्रथमार्धे टेन्सेण्ट् होल्डिङ्ग्स् इत्यस्य राजस्वं ३२०.६२ अरब युआन् आसीत्, यत् वर्षे वर्षे ७% वृद्धिः अभवत्;
[नॉर्वेदेशस्य १.७ खरब डॉलरस्य सार्वभौमिकधननिधिना मेटा, नोवो नोर्डिस्क्, एएसएमएल इत्यादिषु धारणासु किञ्चित् न्यूनता अभवत्] ।
नॉर्वेदेशस्य १.७ खरब डॉलरस्य सार्वभौमधननिधिना वर्षस्य प्रथमार्धे मेटा प्लेटफॉर्म्स् इन्क, नोवो नोर्डिस्क, एएसएमएल होल्डिङ्ग्स् इत्येतयोः मध्ये स्वस्य भागिदारी न्यूनीकृता, येन एते शेयर्स् तस्य शीर्षदशधारकेषु अन्यतमाः अभवन् मंगलवासरे घोषितनिवेशानां नवीनतमसूचनानुसारं मेटा इत्यस्मिन् नोर्गेस् बैंक इन्वेस्टमेण्ट् मैनेजमेण्ट् (एनबीआईएम) इत्यस्य भागिदारी १.१८% इत्येव न्यूनीभूता, यस्य मूल्यं वर्षस्य मध्यभागे प्रायः १५.१ अरब डॉलरं यावत् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते १.२२% भागिदारी आसीत् कोषे वर्षस्य मध्यभागे नोवो नॉर्डिस्कस्य भागस्य १.७५% भागः आसीत्, यत् गतवर्षस्य ३१ दिसम्बर् दिनाङ्के १.८७% आसीत्; नॉर्वेदेशस्य कोषः परम्परागतरूपेण वर्षे एकवारं स्वस्य पोर्टफोलियो अद्यतनं कृतवान्, परन्तु अधुना वर्षे द्विवारं तत् करिष्यति । जूनमासस्य अन्ते एप्पल्, माइक्रोसॉफ्ट, एन्विडिया च कोषस्य त्रयः बृहत्तमाः इक्विटीनिवेशाः आसन् ।
[ब्लैकरॉक् इत्यनेन द्वितीयत्रिमासे एन्विडिया तथा एक्सोन्मोबिल् इत्येतयोः धारणं वर्धितम्] ।
13F दस्तावेजाः दर्शयन्ति यत् सम्पत्तिप्रबन्धनविशालकायः BlackRock इत्यनेन द्वितीयत्रिमासे 7 U.S ब्रॉडकॉम् तथा बर्कशायर हैथवे इत्यत्र होल्डिङ्ग्स्।
अमेरिकी-शेयर-बजारस्य समय-कालस्य (बीजिंग-समये) ध्यानयोग्याः घटनाः
अगस्त १४ तारिख
22:30 अगस्तमासस्य ९ दिनाङ्कपर्यन्तं सप्ताहस्य कृते अमेरिकादेशे EIA वाणिज्यिक/रणनीतिककच्चे तैलस्य सूची