समाचारं

अन्तरिक्षे सूक्ष्मगुरुत्वाकर्षणस्य कारणेन अन्तरिक्षयात्रिकाणां मांसपेशीनां हानिः भवति, अध्ययनेन ज्ञातं यत् औषधानि हस्तक्षेपं कर्तुं शक्नुवन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज इत्यनेन अगस्तमासस्य १४ दिनाङ्के नूतनः अध्ययनः दर्शयति यत् अन्तरिक्षस्य सूक्ष्मगुरुत्वाकर्षणवातावरणे अन्तरिक्षयात्रिकाणां कृते अनुभविता गम्भीरमांसपेशीहानिसमस्या आंशिकरूपेण न्यूनीकर्तुं शक्यते। अस्मिन् शोधकार्य्ये नूतनप्रकारस्य औषधस्य परिकल्पना कृता अस्ति यत् सूक्ष्मगुरुत्वाकर्षणकारणात् मांसपेशीहानिः किञ्चित्पर्यन्तं निवारयितुं शक्नोति, येन दीर्घकालीन-अन्तरिक्ष-मिशनस्य आशाः भवति, पृथिव्यां मांसपेशी-वृद्धावस्थायाः समस्यानां चिकित्सा च भवति


शोधकर्तारः दर्शयन्ति यत् केवलं एकसप्ताहस्य अन्तरिक्ष-उड्डयनेन अन्तरिक्षयात्रिकाणां मांसपेशीनां वृद्धत्वं महत्त्वपूर्णतया त्वरितुं शक्यते, पृथिव्यां वृद्धाः जनाः यस्य रोगस्य "सार्कोपेनिया" इति रोगस्य अवस्थायाः समीपं अपि गन्तुं शक्नोति पृथिव्यां सार्कोपेनिया-रोगस्य विकासाय दशकानि भवन्ति, सामान्यतया च वृद्धाः प्रौढाः प्रभाविताः भवन्ति । यतः अन्तरिक्षस्य भारहीनवातावरणे स्नायुः गुरुत्वाकर्षणभारं न वहन्ति, तस्मात् तेषां कार्यं दुर्बलं भवति । अन्तरिक्षयात्रिकाः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके सवाराः तीव्र-व्यायाम-पद्धतिं अनुसरन्ति चेदपि, यत्र स्थिर-द्विचक्रिकायाः ​​सवारी, धावनं, भार-उत्थापनं च,अद्यापि तेषां मांसपेशीद्रव्यस्य १० तः २० प्रतिशतं भागं नष्टं भवति, येन तेषां गम्भीरस्वास्थ्यसमस्यानां अधिकजोखिमः भवति ।

स्टैन्फोर्डविश्वविद्यालयस्य सहायकप्रोफेसरः अध्ययनस्य सहलेखकः च न्गान् हुआङ्गः अवदत् यत्, "अन्तरिक्षं अतीव अद्वितीयं वातावरणं वर्तते यत् वृद्धावस्थासम्बद्धान् लक्षणान् त्वरयति, अनेकानि स्वास्थ्यप्रक्रियाणि च बाधितानि भवन्ति" इति , अतः सूक्ष्मगुरुत्वाकर्षणे मांसपेशयः कथं प्रतिक्रियां ददति इति अवगन्तुं महत्त्वपूर्णम् अस्ति।"

आईटी हाउस् इत्यस्य अनुसारम् अस्मिन् प्रयोगे "मांसपेशीचिप्" इत्यस्य उपयोगः कृतः यत् वास्तविकमांसपेशीसंरचनायाः अनुकरणं करोति । शोधकर्तारः एतानि चिप्स् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रेषितवन्तः, यत्र अन्तरिक्षयात्रिकाः एकसप्ताहं यावत् प्रयोगान् कृतवन्तः । इदानीं न्गान् हुआङ्ग इत्यनेन तस्य दलेन सह अन्तरिक्षे सूक्ष्मगुरुत्वाकर्षणवातावरणस्य मांसपेशिषु प्रभावस्य पृथिव्यां सामान्यवृद्धावस्थायाः प्रक्रियायाः च तुलनायै पृथिव्यां नियन्त्रितप्रयोगाः कृताः

संशोधनं दर्शयति यत् अन्तरिक्षयात्रा मांसपेशीनां चयापचयकार्यं परिवर्तयति, तेषां पुनर्जन्मक्षमता च बाधते । तस्मिन् एव काले मांसपेशीविकारसम्बद्धजीनक्रियाकलापः अपि उद्भूतः, यथा माइटोकॉन्ड्रियाकार्यसम्बद्धजीनानां अभिव्यक्तिः न्यूनता (मांसपेशी ऊर्जास्रोतः) तथा च लिपोजेनेसिससम्बद्धजीनानां अभिव्यक्तिः वर्धिता एते निष्कर्षाः सूक्ष्मगुरुत्वाकर्षणवातावरणं मांसपेशीनां मरम्मतं पुनर्जननं च बाधते इति अधिकं प्रमाणं प्रददति ।

अन्तरिक्षस्थानके अन्तरिक्षयात्रिकाः अपि "मांसपेशीचिप्" इत्यत्र क्षतिग्रस्तस्नायुषु मरम्मतार्थं, मांसपेशीविकारस्य चिकित्सायै च प्रयुक्तौ औषधद्वयं प्रविष्टवन्तः । संशोधनेन तत् ज्ञायतेऔषधचिकित्सा मांसपेशीनां चयापचयरूपान्तरणं वसारूपेण आंशिकरूपेण अवरुद्धं करोति तथा च सूक्ष्मगुरुत्वाकर्षणस्य नकारात्मकप्रभावं न्यूनीकरोति. औषधचिकित्सायाः अनन्तरं मांसपेशीजीनक्रियाकलापस्य अग्रे विश्लेषणेन अपि तत् ज्ञातम्पृथिव्यां सामान्यवृद्धस्नायुसदृशं अधिकं भवति

२५ जुलै दिनाङ्के Stem Cell Reports इति पत्रिकायां प्रकाशिताः निष्कर्षाः पृथिव्यां मांसपेशीविकारस्य चिकित्साविषये अपि अन्वेषणं दातुं शक्नुवन्ति।