2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमोनिया विश्वस्य सर्वाधिकं उत्पादितानां यौगिकानां मध्ये एकम् अस्ति तथा च उर्वरकं, रासायनिकसंश्लेषणं, ऊर्जाभण्डारणं च इत्यादिषु क्षेत्रेषु व्यापकरूपेण उपयुज्यते अमोनियायाः वैश्विकमागधा प्रतिवर्षं १८ कोटिटनपर्यन्तं भवति उत्पादनप्रक्रियायां प्रयुक्तस्य उच्चतापमानस्य, दबावस्य च कारणतः तथा च कच्चामालरूपेण हाइड्रोजनस्य व्यापकप्रयोगस्य कारणात् अमोनिया-उत्पादने वैश्विककार्बनडाय-आक्साइड-उत्सर्जनस्य १.४% योगदानं भवति तथा च प्रतिवर्षं वैश्विक-ऊर्जायाः २% उपभोगः भवति तत्सह कृषि-औद्योगिक-प्रक्रियाभ्यः नाइट्रेट्-प्रवाहः जलसम्पदां दूषितं कर्तुं शक्नोति ।
अमोनियायाः उच्च ऊर्जा-उपभोगस्य, अ-हरित-उत्पादनस्य च समस्यायाः समाधानं कथं करणीयम् ? "प्रकृति उत्प्रेरक" इत्यस्य नवीनतमाङ्के अमोनिया-उत्पादनार्थं नूतना विद्युत्-रासायनिक-पद्धतिः अस्ति, या नाइट्रेट्-युक्तं अपशिष्टजलं अमोनिया-रूपेण शुद्धजलं च परिवर्तयितुं शक्नोति, एतत् एकेन पाषाणेन पक्षिद्वयं मारयति इति वक्तुं शक्यते
अमोनिया-उत्पादनम् अधुना मुख्यतया हाबर-बोश-प्रक्रियायाः उपरि निर्भरं भवति अमेरिकादेशस्य राइसविश्वविद्यालयस्य प्रोफेसरवाङ्ग हाओटियनस्य दलेन त्रिकक्षीयं विद्युत्रासायनिकयन्त्रं परिकल्पितम् यत् अपशिष्टजलं अमोनियायां शुद्धजलं च परिवर्तयितुं शक्नोति एतत् अपशिष्टजलं यन्त्रे प्रविश्य छिद्रयुक्तेन ठोसविद्युत्विलेयस्तरेन प्रवहति, नाइट्रेट्-विलयनं जलं अमोनिया-वायुरूपेण च परिवर्तयति । अमोनिया-वायुः निर्मीयते चेत् जलात् नाइट्रेट्-दूषकाः निष्कासिताः भवन्ति, येन अग्रे शुद्धि-पदार्थानाम् आवश्यकता न भवति ।
प्रक्रिया कुशलं भवति तथा च अतिरिक्तसमर्थकविद्युत्विलेयस्य आवश्यकतां विना औद्योगिकअपशिष्टजलस्य सामान्ये नाइट्रेटसान्द्रतायां (२,००० भागप्रतिलक्षं, २००० पीपीएम) शुद्धजलं अमोनिया च उत्पादयति
शोधदलेन अस्य प्रौद्योगिक्याः प्रौद्योगिकी-आर्थिक-मूल्यांकनं (TEA) अपि कृतम्, यस्मिन् ज्ञातं यत् यद्यपि विद्युत्-रासायनिक-अमोनिया-संश्लेषणस्य वर्तमान-व्ययः अद्यापि पारम्परिक-हबर-बोश-प्रक्रियायाः अपेक्षया अधिकः अस्ति, यदा नाइट्रेट-अपशिष्टजल-शुद्धिकरणस्य सम्भाव्य-लाभः भवति गृहीत्वा, एषा One प्रौद्योगिकी स्पष्टप्रतिस्पर्धात्मकलाभान् दर्शयति। "अस्माकं प्रौद्योगिकी अमोनियायाः हरितसंश्लेषणस्य कृते नवीनसंभावनाः प्रदाति तथा च वैश्विकनाइट्रोजनचक्रे संतुलनं प्राप्तुं साहाय्यं करोति" इति प्रोफेसरः वाङ्ग हाओटियनः बोधयति।
शोधदलस्य मतं यत् वर्तमानं अभिनवं अमोनिया-उत्पादन-यन्त्रं अमोनिया-उत्पादनस्य अधिकं पर्यावरण-अनुकूलं मार्गं प्राप्तुं शक्नोति, अपशिष्टजल-शुद्धिकरणाय च सहायकं भवितुम् अर्हति तेषां उल्लेखः अपि अभवत् यत् एते प्रयोगाः प्रयोगशालायाः परिवेशस्य आधारेण आसन् तथा च वास्तविक-जगतः परिवेशेषु एतेषां यन्त्राणां प्रयोज्यतायाः मूल्याङ्कनार्थं भविष्ये संशोधनस्य आवश्यकता वर्तते