समाचारं

एआइ पीसी नूतनं प्रियं जातम्, कैनालिस् इत्यस्य भविष्यवाणी अस्ति यत् २०२५ तमे वर्षे १०३ मिलियन यूनिट् यावत् प्रेषणं भविष्यति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] News on August 14, Canalys’ नवीनतम बाजारविश्लेषणप्रतिवेदनानुसारं, वैश्विक AI PC प्रेषणं 2024 तमस्य वर्षस्य द्वितीयत्रिमासे 8.8 मिलियन यूनिट् यावत् अभवत्, यत् त्रैमासिके कुल PC प्रेषणस्य 14% भागः अस्ति एषा महत्त्वपूर्णा वृद्धिः संकेतं ददाति यत् कृत्रिमबुद्धिव्यक्तिगतसङ्गणकस्य (AI PC) विपण्यं तीव्रगत्या विस्तारं प्राप्नोति, तथा च अपेक्षा अस्ति यत् AI PC इत्यस्य आपूर्तिः उपयोक्तृस्वीकरणस्य च दरः २०२४ तमस्य वर्षस्य उत्तरार्धे ततः परं च महतीं वृद्धिं प्राप्स्यति


कैनालिस् इत्यस्य मुख्यविश्लेषकः इशानदत्तः अवदत् यत् - "२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे एआइ-पीसी-बाजारे प्रबलं गतिं प्रविष्टवती अस्ति । क्वालकॉम् स्नैपड्रैगन-एक्स्-श्रृङ्खला-चिपैः सुसज्जितस्य कोपायलट्+पीसी-इत्यस्य विमोचनेन, तथैव इन्टेल्-एएमडी-इत्येतयोः च एआइ पीसी क्षेत्रे सक्रियविन्यासः "बाजारस्य सम्भावनाः आशाजनकाः सन्ति" दत्तः अपि उल्लेखितवान् यत् यथा यथा प्रोसेसर आपूर्तिकर्ताः ओईएम च अधिकमूल्यबिन्दुषु उत्पादाः प्रदास्यन्ति तथा एआइ पीसी व्यापकग्राहकवर्गं आकर्षयिष्यति इति अपेक्षा अस्ति।

एप्पल् स्वस्य मैक-उत्पाद-पङ्क्तौ एम-श्रृङ्खला-चिप्स्-इत्यनेन, तथैव न्यूरल-इञ्जिन्-प्रौद्योगिक्याः च सह प्रेषणस्य दृष्ट्या, मार्केट्-शेयरस्य च दृष्ट्या एआइ-पीसी-विपण्यस्य अग्रणी अस्ति तदतिरिक्तं विण्डोज-क्षेत्रे एआइ-पीसी-शिपमेण्ट्-मध्ये मासे मासे १२७% वृद्धिः अभवत्

दत्तः बोधयति स्म यत् "एआई पीसी न केवलं उच्चस्तरीय-उत्पादानाम् विकासं प्रवर्धयति, अपितु यथा यथा प्रथम-तृतीय-पक्षीय-अनुप्रयोगानाम् विस्तारः निरन्तरं भवति तथा तथा तस्य कार्यक्षमतायाः कार्यक्षमतायाः च लाभाः अधिकाः स्पष्टाः भविष्यन्ति इति कैनालिस्-संस्थायाः भविष्यवाणी अस्ति यत् २०२४ तमे वर्षे ए.आइ.पी.सी ४४ मिलियन यूनिट् यावत् प्राप्तवान्, २०२५ तमे वर्षे १०३ मिलियन यूनिट् यावत् भवितुं शक्नोति इति अपेक्षा अस्ति ।