2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गाजा-देशस्य स्वास्थ्यविभागेन अगस्त-मासस्य १२ दिनाङ्के उक्तं यत् गाजा-पट्ट्यां प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमे प्रायः ४०,००० जनाः मृताः, येषु १६,००० बालकाः, ११,००० महिलाः च सन्ति प्यालेस्टिनी-इजरायल-सङ्घर्षे गाजा-नगरं "नरकस्य नगरम्" जातम्, जातीय-राजनैतिक-धार्मिक-सङ्घर्षाः च प्यालेस्टिनी-प्रदेशस्य कृते सर्वदा दुःस्वप्नरूपेण एव अभवन् सहस्राणि वर्षाणि पूर्वं यहूदिनः अत्र हिब्रूराज्यस्य स्थापनां कृतवन्तः देशस्य पतनस्य अनन्तरं ते विभिन्नस्थानेषु पलायिताः अभवन् अरब-जनाः ७ शताब्द्याः आरभ्य अत्रैव निवसन्ति । स्वदेशस्य पुनर्स्थापनं कर्तुम् इच्छन्तीनां यहूदीनां, स्वदेशस्य रक्षणं कुर्वतां अरबानां च मध्ये नित्यं विग्रहाः आसन् ।
"मम गृहभूमिः आसीत्: प्यालेस्टाइनदेशे मम जीवनम्"।इजरायल-प्यालेस्टिनी-सङ्घर्षस्य विषये प्यालेस्टिनी-दृष्टिकोणस्य दस्तावेजीकरणं करोति । लेखकःसारी नुसेइबेःजेरुसलेम-नगरस्य दीर्घकालीन-अरब-परिवारे जन्म प्राप्य सः प्यालेस्टाइन-देशे सक्रियः राजनेता, बुद्धिजीवी च अस्ति । नुस्सेइबेहः मेलनं कर्तुं शान्तिवादीमार्गं अन्वेष्टुं प्रतिबद्धः अस्ति, परन्तु द्वयोः गुटयोः मध्ये संघर्षे "मध्यभूमिः" निर्वाहयितुम् एतावत् कठिनम् अस्ति : इजरायल्-देशेन तस्य उपरि "इराकी-गुप्तचरः" इति आरोपः कृतः, खाड़ीयुद्धकाले च कारागारे स्थापितः, सः च मध्यमः आसीत् परिचयः "प्यालेस्टाइनस्य देशद्रोही" इति निन्दितः । नुस्सेइबेहस्य युद्धस्य आघातस्य व्यक्तिगतः अनुभवः, सदैव धारायाम् च अस्य भूमिस्य जटिलेन कष्टप्रदेन च इतिहासेन सह गभीररूपेण बद्धः अस्ति ।
अद्य साझां कृतं क्लिप् इजरायलस्य सांस्कृतिकनियन्त्रणानां प्रतिरोधाय नुस्सेइबेहस्य संघस्य स्थापनायाः कथा अस्ति। तृतीयस्य मध्यपूर्वयुद्धस्य प्रारम्भानन्तरं इजरायलसैन्येन पश्चिमतटं कब्जं कृत्वा १९८० तमे वर्षे विश्वविद्यालयेषु संकायेषु च व्यापकं कानूनीनियन्त्रणं कार्यान्वितं कृत्वा कठोरः "सैन्यआदेशः क्रमाङ्कः ८५४" जारीकृतः नुस्सेइबेहः इजरायलसैन्यस्य पीएलओ-सङ्घस्य च मध्यस्थतां कर्तुं छात्राणां श्रमिकसङ्घस्य सदस्यानां च नेतृत्वं कृतवान् ।नुस्सेइबेहः सर्वदा मन्यते यत् सः "हारितयुद्धं" करोति।