2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेनदेशस्य राष्ट्रपतिः सहस्राणि युक्रेनदेशस्य सैनिकाः सीमां लङ्घयित्वा रूसदेशं प्रति कुर्स्क्-प्रदेशे आक्रमणं कर्तुं आदेशं दत्तवान्, येन खलु रूसस्य कृते बहु कष्टं जातम् रूसीसेना सप्ताहं यावत् कठिनं युद्धं कुर्वती अस्ति, अद्यापि सीमापारसैनिकाः रूसदेशात् बहिः न निष्कासितवती।
कुर्स्कयुद्धस्य भव्यतायाः लाभं गृहाण। युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की अपि किञ्चित् दूरं गतः, वास्तवतः रूसदेशाय युद्धविरामस्य शर्ताः निर्गतवान् । अगस्तमासस्य १३ दिनाङ्के अल्राबिया-जालस्थलेन उक्तं यत् युक्रेन-देशस्य विदेशमन्त्रालयस्य प्रवक्ता जॉर्जी-टिची-इत्यनेन पत्रकारसम्मेलने उक्तं यत् यावत् यावत् रूसः "न्याय्यशान्तिः" इति शर्तं प्रति सहमतः भवति तावत् राष्ट्रपतिः जेलेन्स्की युक्रेन-सेनायाः सीमापार-आक्रमणानि स्थगयितुं आदेशं दास्यति
यतः युक्रेन-सेना अगस्त-मासस्य ६ दिनाङ्के पश्चिम-रूस-देशस्य कुर्स्क-सीमाक्षेत्रे आकस्मिकं सैन्य-कार्यक्रमं प्रारब्धवती, तस्मात् सोमवासरे सायं यावत् युक्रेन-देशेन घोषितं यत्, कुर्स्क-क्षेत्रे २० तः अधिकानि नगराणि ग्रामाणि च नियन्त्रितवती, येषु उपरि क्षेत्रं व्याप्तम् अस्ति 1,000 वर्गकिलोमीटर् यावत्, तथा च 12 सहस्राधिकाः जनाः सीमाक्षेत्रेभ्यः निष्कासिताः - द्वितीयविश्वयुद्धात् परं रूसदेशे सीमापारं बृहत्तमः आक्रमणः