2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के सीसीटीवी न्यूज इत्यस्य अनुसारं ईरानीदेशस्य एकः वरिष्ठः अधिकारी अवदत् यत्,इरान् इजरायलविरुद्धं प्रतिकारात्मकप्रहारं करोति वा इति इजरायल्-प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) च गाजा-देशे युद्धविराम-सम्झौतां कर्तुं शक्नुवन्ति वा इति विषये सम्बद्धम् अस्ति
गाजा पट्टी (दत्तांश मानचित्र) २.
रायटर्-पत्रिकायाः इराणस्य उपरि उल्लिखितायाः स्थितिः अगस्तमासस्य १३ दिनाङ्के ज्ञापितम्, येषु त्रयः वरिष्ठाः ईरानी-अधिकारिणः उपयुज्यन्ते ये स्रोतरूपेण स्वपरिचयं प्रकटयितुं न इच्छन्ति स्म इराणस्य वरिष्ठसुरक्षाधिकारीषु एकः अवदत् यत्,यदि गाजापट्टे युद्धविरामवार्तालापः असफलः भवति अथवा इजरायल्-देशः जानी-बुझकर वार्तायां विलम्बं करोति तर्हि इरान्-सङ्घः तस्य मित्रपक्षः लेबनान-हिजबुल-सङ्घः च इजरायल्-देशे प्रत्यक्ष-आक्रमणं करिष्यतिइरान्-देशः वार्तायां कियत्कालं यावत् निर्धारितवान् इति अधिकारी न निर्दिष्टवान् ।
उपर्युक्ताः अधिकारिणः अवदन् यत् इराणदेशः अद्यैव अमेरिकादेशेन अन्यैः पाश्चात्यदेशैः सह इराणस्य सम्भाव्यप्रतिकारस्य विषये संवादं कुर्वन् अस्ति। तुर्किएनगरे अमेरिकीराजदूतेन १३ दिनाङ्के पुष्टिः कृता यत् अमेरिकादेशः स्वसहयोगिनां माध्यमेन इराणस्य आह्वानं कृतवान् यत् तनावस्य वर्धनं न भवतु इति।
यदा अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन् १३ दिनाङ्के पत्रकारैः पृष्टः यत् यदि युद्धविरामसम्झौता भवति तर्हि इराणदेशः प्रतिकारं त्यक्ष्यति इति मन्यते वा इति तदा सः अवदत् यत् "अहम् अपेक्षयामि। परन्तु अस्माभिः प्रतीक्षितव्यं द्रष्टव्यम्" इति।
रायटर्-पत्रिकायाः प्रतिवेदनस्य प्रतिक्रियां ईरानी-अधिकारिणः न दत्तवन्तः । संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन ९ दिनाङ्के उक्तं यत्, "अस्माकं प्रतिक्रियायाः समयः, प्रकारः च सम्भाव्यं (गाजा) युद्धविरामं न बाधिष्यति इति आशास्महे।