समाचारं

"यूके-देशे, आस्ट्रेलिया-देशे च शरणार्थम् आवेदनं कुर्वतां हाङ्गकाङ्ग-जनानाम् संख्यायां तीव्रं न्यूनता अभवत् । विगतपञ्चवर्षेषु आस्ट्रेलिया-देशेन केवलं ५ आवेदनानि अनुमोदितानि सन्ति।"

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् याङ्ग रोङ्ग] २०२० तमे वर्षे हाङ्गकाङ्ग-देशे राष्ट्रियसुरक्षाकानूनस्य कार्यान्वयनानन्तरं अपराधस्य भयात् केचन गुण्डाः पलायिताः सन्ति ये जानन्ति यत् तेषां कानूनस्य उल्लङ्घनं कृतं स्यात् "शरणार्थम्" आवेदनं कर्तुं विदेशेषु प्रवासं कर्तुं च।

परन्तु हाङ्गकाङ्गस्य "दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इत्यनेन अगस्तमासस्य १४ दिनाङ्के प्रकटितैः नवीनतमैः आधिकारिकदत्तांशैः ज्ञायते यत् आस्ट्रेलिया-युनाइटेड् किङ्ग्डम्-देशयोः हाङ्गकाङ्ग-जनानाम् तथाकथित-शरण-आवेदनानां अनुमोदन-दराः अतीव न्यूनाः सन्ति, तथा च प्रासंगिक-आवेदनानां संख्या अपि अस्ति गतवर्षस्य मध्यभागात् अपि न्यूनतां प्रारब्धवान्, २०१९ तमवर्षं यावत् पतति "पुनरीक्षणतूफान" इत्यस्मात् पूर्वं स्तरः ।

प्रतिवेदनानुसारं ऑस्ट्रेलिया-देशस्य गृहविभागस्य नवीनतम-आँकडानां अनुसारं २०१९ तः २०२४ तमस्य वर्षस्य एप्रिल-मासपर्यन्तं आस्ट्रेलिया-देशे हाङ्गकाङ्ग-निवासिनः कुलम् ५८४ संरक्षण-वीजा-अनुरोधाः प्राप्ताः, परन्तु तस्मिन् एव काले केवलं ५ आवेदनानि एव अनुमोदितानि २०१९ तः २०२४ तमस्य वर्षस्य प्रथमत्रिमासे यावत् ब्रिटिशगृहकार्यालयेन हाङ्गकाङ्ग-नगरस्य जनानां कृते कुलम् ३३२ शरण-अनुरोधाः प्राप्ताः, तस्मिन् एव काले प्रायः ७५ आवेदनानि अनुमोदितानि उभयदेशेषु नाबालिकानां (ऑस्ट्रेलियादेशे ६६, यूकेदेशे १८ च) केचन आवेदनानि आसन् ।

मकाओ-देशस्य हाङ्गकाङ्ग-जनानाम् समूहैः उक्तं यत् अनुमोदिताः आवेदनाः सर्वे २०१९ तः पूर्वं प्रदत्ताः आसन् ।सम्प्रति शरणार्थिनः हाङ्गकाङ्ग-नगरस्य कस्यापि जनानां साक्षात्कारः आप्रवासनविभागेन न कृतः, किमपि संरक्षण-वीजा-प्राप्तिः किमपि न।

प्रतिवेदने इदमपि उल्लेखितम् यत् एकस्मिन् मासे आवेदनानां संख्यातः न्याय्यं चेत्, यस्मिन् मासे हाङ्गकाङ्ग-जनाः सर्वाधिकं ऑस्ट्रेलिया-संरक्षण-वीजां प्रदत्तवन्तः, सः मासे जुलै-मासः आसीत्, यत् हाङ्गकाङ्ग-राष्ट्रीयसुरक्षा-कानूनस्य कार्यान्वयनस्य एकमासपश्चात् आसीत् तस्मिन् मासे ३४ प्राप्तवान् । यूके-देशे हाङ्गकाङ्ग-देशस्य जनानां कृते शरण-आवेदनानां शिखर-सङ्ख्या २०२० तमस्य वर्षस्य तृतीयत्रिमासे अभवत् । परन्तु गतवर्षस्य मध्यभागात् उभयदेशेषु शरणार्थीनां आवेदनानां संख्यायां तीव्ररूपेण न्यूनता अभवत्।