समाचारं

रूसस्य बेल्गोरोड्-प्रदेशे आपत्कालस्य घोषणां करोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य बेल्गोरोड्-प्रदेशस्य राज्यपालः ग्लाड्कोव् इत्यनेन १४ दिनाङ्के अस्मिन् राज्ये आपत्कालस्य घोषणा कृता ।

तस्मिन् दिने सामाजिकमाध्यमेषु प्रकाशितस्य विडियोभाषणे ग्राड्कोवः अवदत् यत् बेल्गोरोड् ओब्लास्ट् इत्यस्य वर्तमानस्थितिः अत्यन्तं तनावपूर्णा जटिला च अस्ति, युक्रेनदेशस्य सशस्त्रसेनाः प्रतिदिनं गोलाकारं कुर्वन्ति, येन गृहेषु क्षतिः भवति, नागरिकानां च क्षतिः भवति। अस्य कृते बेल्गोरोड्-क्षेत्रेण १४ दिनाङ्कात् आरभ्य सम्पूर्णे क्षेत्रे क्षेत्रीय-आपातकालस्य कार्यान्वयनस्य निर्णयः कृतः अस्ति

ग्राड्कोवः अवदत् यत् बेल्गोरोड् क्षेत्रीयसर्वकारः रूससर्वकारस्य प्रासंगिकसमित्याः अनुरोधं करिष्यति यत् राज्ये वर्तमानक्षेत्रीयआपातकालस्य उन्नयनं संघीयस्तरस्य आपत्कालस्य कृते करणीयम्।

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य युक्रेन-सीमायां स्थिते बेल्गोरोड्-क्षेत्रे युक्रेन-सेनायाः गोलाबारी-ड्रोन्-आक्रमणयोः निरन्तरं बम-प्रहारः भवति, येन जनानां सम्पत्ति-हानिः च भवति ६ दिनाङ्कात् आरभ्य युक्रेनदेशस्य सैनिकाः ओकुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतवन्तः, येन बेल्गोरोड्-प्रान्तस्य सीमाक्षेत्रेषु स्थितिः अधिका अभवत् रूसस्य राष्ट्रिय-आतङ्कवाद-विरोधी-समित्या ९ दिनाङ्के घोषितं यत् तस्मात् एव दिनात् आरभ्य कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क्-क्षेत्रेषु आतङ्कवादविरोधी कार्यप्रणाली कार्यान्विता भविष्यति १२ दिनाङ्कपर्यन्तं बेल्गोरोड्-प्रान्तस्य प्रायः ११,००० निवासिनः निष्कासिताः आसन् ।