समाचारं

इजरायल्-देशाय २० अरब-डॉलर्-रूप्यकाणां शस्त्रविक्रयणं अमेरिका-देशः अनुमोदयति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रक्षाविभागेन १३ दिनाङ्के घोषितं यत् अमेरिकीसर्वकारेण इजरायल्-देशाय प्रायः २० अरब अमेरिकी-डॉलर्-मूल्यकं शस्त्रविक्रयस्य नूतनं दौरं अनुमोदितम्, यत्र युद्धविमानानि, वायु-वायु-क्षेपणास्त्र-इत्यादीनि उन्नत-उपकरणानाम् अत्यधिकसंख्या अस्ति

अमेरिकी रक्षासुरक्षासहकारसंस्थायाः १३ तमे दिनाङ्के प्रकाशितस्य वक्तव्यस्य अनुसारं इजरायलदेशाय शस्त्रविक्रयस्य अस्य दौरस्य अनुमोदनं अमेरिकीविदेशसचिवेन एण्टोनी ब्लिङ्केन् इत्यनेन कृतम् अस्ति तथा च अत्र १८.८२ अरब डॉलरमूल्याः एफ-१५ युद्धविमानाः तत्सम्बद्धाः उपकरणाः च सन्ति, उन्नतमध्यम- १०२.५ मिलियन डॉलरमूल्याः रेन्जविमानाः, ७७४.१ मिलियन डॉलरमूल्याः १२० मि.मी.

वक्तव्ये उक्तं यत्, "अमेरिका इजरायलस्य सुरक्षां निर्वाहयितुम् प्रतिबद्धः अस्ति। इजरायलस्य सशक्तं पूर्णं च आत्मरक्षाक्षमतां विकसितुं निर्वाहयितुं च सहायतां कर्तुं अमेरिकीराष्ट्रीयसुरक्षाहितानाम् कृते महत्त्वपूर्णम् अस्ति। एषः शस्त्रविक्रयः उपर्युक्तलक्ष्यैः सह सङ्गतः अस्ति।

इजरायल्-देशः अल्पकालीनरूपेण एतत् शस्त्रसमूहं न प्राप्स्यति इति बहवः विदेशीयमाध्यमाः भविष्यवाणीं कुर्वन्ति । वक्तव्यस्य अनुसारं अनुबन्धे समाविष्टानि सैन्यसाधनाः आगामिषु कतिपयेषु वर्षेषु उत्पाद्यन्ते, यत्र २०२६ तमे वर्षे आरभ्य प्रारम्भिकं समूहं वितरितुं शक्यते, एफ-१५ युद्धविमानानाम् २०२९ पर्यन्तं प्रतीक्षा कर्तव्या भवितुम् अर्हति

इजरायलस्य रक्षामन्त्री योयाव गलान्टे सामाजिकमाध्यमेषु अमेरिकादेशस्य प्रति कृतज्ञतां प्रकटितवान्

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् आरभ्य इजरायल्-देशस्य मुख्य-सहयोगीरूपेण अमेरिका-देशः तस्मै बहुसंख्यायां शस्त्राणि प्रदत्तवान् रायटर्-पत्रिकायाः ​​अनुसारं केचन अमेरिकी-अधिकारिणः जून-मासे प्रकटितवन्तः यत् अमेरिका-देशेन इजरायल्-देशाय १०,०००-तमेभ्यः अधिकानि २०००-पाउण्ड्-भारयुक्तानि (प्रायः ९०७ किलोग्राम-भारयुक्तानि बम्बानि, सहस्राणि हेलफायर-हेलिकॉप्टर-वाहितानि वायु-पृष्ठ-क्षेपणानि च प्रदत्तानि सन्ति