2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, मास्को/कीव, अगस्त १४ : रूसस्य बेल्गोरोड् क्षेत्रस्य गवर्नर् ग्लाड्कोव् इत्यनेन १४ दिनाङ्के राज्ये आपत्कालस्य घोषणा कृता। युक्रेनदेशस्य विदेशमन्त्रालयेन १३ दिनाङ्के उक्तं यत् युक्रेनस्य पश्चिमरूसदेशस्य कुर्स्क-प्रान्तस्य कब्जां कर्तुं कोऽपि अभिप्रायः नास्ति।
तस्मिन् दिने सामाजिकमाध्यमेषु प्रकाशितस्य विडियोभाषणे ग्राड्कोवः अवदत् यत् बेल्गोरोड् ओब्लास्ट् इत्यस्य वर्तमानस्थितिः अत्यन्तं तनावपूर्णा जटिला च अस्ति, युक्रेनदेशस्य सशस्त्रसेनाः प्रतिदिनं गोलाकारं कुर्वन्ति, येन गृहेषु क्षतिः भवति, नागरिकानां च क्षतिः भवति। बेल्गोरोड् ओब्लास्ट् इत्यनेन १४ दिनाङ्कात् आरभ्य सम्पूर्णे क्षेत्रे क्षेत्रीय आपत्कालः कार्यान्वितुं निर्णयः कृतः अस्ति यस्य उद्देश्यं निवासिनः रक्षणं सुदृढं कर्तुं पीडितानां कृते अतिरिक्तसहायतां च प्रदातुं वर्तते।
युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता टिक्सी इत्यनेन १३ दिनाङ्के उक्तं यत् कुर्स्क-प्रदेशे युक्रेन-सेनायाः कार्याणां मुख्यं उद्देश्यं रूसी-क्षेपणास्त्र-आक्रमणात् देशस्य रक्षणम् अस्ति, तस्य राज्यस्य कब्जायाः अभिप्रायः नास्ति |. अस्मिन् वर्षे ग्रीष्मकालस्य आरम्भात् आरभ्य रूसीसेना कुर्स्क्-प्रान्तात् ईशान-युक्रेन-देशस्य सुमी-प्रान्तपर्यन्तं द्विसहस्राधिकं आक्रमणं कृतवती अस्ति
टिक्सी इत्यनेन बोधितं यत् युक्रेन-सेना अद्यापि रूसीसैन्यस्थानेषु दीर्घदूरपर्यन्तं आक्रमणं कर्तुं न शक्नोति, अतः सीमाक्षेत्रेषु रूसीसैन्यबलानाम् स्वच्छता आवश्यकी अस्ति कुर्स्क-ओब्लास्ट्-नगरे वर्तमान-आक्रमणेन रूसस्य डोनेत्स्क-क्षेत्रे अतिरिक्तसैनिकं प्रेषयितुं क्षमता सीमितं जातम्, रूसीसेनायाः रसदकार्यं च बाधितं जातम्
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १३ तमे दिनाङ्के सामाजिकमाध्यमेषु उक्तं यत् रूसस्य कुर्स्क्-प्रदेशे युक्रेन-सेनायाः आक्रमणम् अद्यापि निरन्तरं वर्तते, युक्रेन-देशस्य ७४ स्थानीय-बस्तयः नियन्त्रिताः सन्ति, युक्रेन-देशस्य “वार्ता-चिप्स्” च वर्धन्ते |.
रूसीराष्ट्रीयआतङ्कवादविरोधीसमितेः अध्यक्षः रूसीसङ्घीयसुरक्षासेवायाः निदेशकः च बोर्टनिकोवः १३ तमे दिनाङ्के अवदत् यत् युक्रेनदेशेन पश्चिमस्य समर्थनेन कुर्स्क-प्रान्तस्य उपरि आतङ्कवादी-आक्रमणं कृतम्, तस्य लक्ष्यं नागरिकाः नागरिकसुविधाः च सन्ति
रूसीसशस्त्रसेनायाः सैन्य-राजनैतिकनिदेशालयस्य उपनिदेशकः अरौडिनोवः १३ दिनाङ्के "रूस-१" इति टीवीचैनलस्य कार्यक्रमे अवदत् यत् रूसीसेना कुर्स्क-प्रान्तस्य स्थितिं नियन्त्रयति। रूसस्य रक्षामन्त्रालयेन १३ दिनाङ्के ज्ञापितं यत् रूसीसेना युक्रेनसेनायाः कुर्स्क्-दिशि भेदनं सफलतया निवारितवती वर्तमानकाले कुर्स्क्-दिशि युद्धे युक्रेन-देशे द्विसहस्राधिकाः सैनिकाः, २०० तः अधिकाः बखरीवाहनानि च हारितानि सन्ति ।
युक्रेन-सेना ६ दिनाङ्के कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् । (उपरि)