समाचारं

पुटिन् यावत् न कर्तव्यं तावत् कदापि एतत् पत्तकं न क्रीडति, तस्य परिणामः अतीव गम्भीरः भविष्यति ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुटिन् यत् कार्डं न्यूनतया क्रीडितुं इच्छति तत् रूसस्य कृते ज्वारं परिवर्तयितुं पर्याप्तम् अस्ति। परन्तु पुटिन् कदापि एतत् मार्गं न चिनोति स्म यावत् अत्यन्तं आवश्यकं न भवति।

क्रेमलिनस्य समीपस्थाः त्रयः रूसीरक्षामन्त्रालयस्य स्रोताः अद्यैव ब्लूमबर्ग् इत्यस्मै अवदन् यत् कुर्स्क-प्रान्तस्य वर्तमान-तीव्र-स्थित्या रूस-देशः नूतनानि परिचालन-उपायान् कर्तुं बाध्यः भवितुम् अर्हति, अस्मिन् वर्षे एव नूतन-सङ्घटन-आदेशः घोषितः भवितुम् अर्हति

[स्रोताः वदन्ति यत् अस्य वर्षस्य अन्ते एव नूतनः परिचालनादेशः घोषितः भवितुम् अर्हति]।

किं पुटिन् यत् कार्डं न्यूनतया क्रीडितुं इच्छति तत् रूसस्य कृते ज्वारं परिवर्तयितुं पर्याप्तं वा?

सूत्रेषु उक्तं यत् रूसीसैन्यस्य कर्मचारिणः शीघ्रं हानिः भवति यत् सः नूतनानां भर्तीं कर्तुं शक्नोति तस्मात् अपि शीघ्रं अन्तिमेषु मासेषु। सम्प्रति देशे सर्वत्र प्रत्येकं स्थानीयता यत् अनुबन्धसैनिकानाम् नियुक्तिं कर्तुं शक्नोति तस्य औसतसंख्या मास्कोद्वारा निर्धारितस्य कोटायाः एकतृतीयभागात् अधिका न भवति

पूर्वं बाह्यजगत् सामान्यतया मन्यते स्म यत् पूर्वमोर्चे रूसः अग्रे गन्तुं शक्नोति इति कारणं अस्ति यत् रूसस्य जनशक्तिः भौतिकसम्पदां च महतीः लाभाः सन्ति - रूसस्य सैन्यशक्तिः "कदापि न प्रयुक्ता" इति भासते कि एतत् न भवति।एवं प्रकारेण रूसीसेनायाः कृते नूतनानां सैनिकानाम् आग्रहः, कठिनता च वर्धते