समाचारं

केन्द्रीयबैङ्कस्य पर्यवेक्षकः वित्तीयसमयः : बन्धकबाजारस्य स्वस्थविकासं विनियमितरूपेण प्रवर्धयन्तु

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् एव बन्धकविपण्यं व्यापकं ध्यानं आकर्षितवान् केन्द्रीयबैङ्केन दीर्घकालीनबाण्ड्-उत्पादनसम्बद्धानां जोखिमानां विषये विपण्यं बहुवारं चेतवति, निवेशकाः च अधिकं तर्कसंगताः अभवन्

मम देशस्य बन्धकविपणः स्वस्थरूपेण विकसितः अस्ति तथा च वास्तविक अर्थव्यवस्थायाः कृते महत्त्वपूर्णः वित्तपोषणमार्गः अस्ति।अन्तिमेषु वर्षेषु मम देशस्य बन्धकविपणने सुधारे, उद्घाटने च उल्लेखनीयाः उपलब्धयः प्राप्ताः, विपण्यीकरणस्य स्तरः च निरन्तरं सुधारितः अस्ति बन्धकविपण्यस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति । २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते बन्धकविपण्यस्य शेषं १६५ खरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ९.८% वृद्धिः अभवत्, विश्वे द्वितीयस्थानं प्राप्तवान् । बन्धकविपण्ये व्यापारक्रियाकलापः महतीं वर्धितः अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे स्पॉट् बाण्ड्-व्यवहारस्य परिमाणं २१९ खरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ३४% वृद्धिः अभवत्, तथा च कारोबारस्य दरः १.३ गुणा अभवत्, यत् गतवर्षस्य समानकालस्य तुलने २१% वृद्धिः अभवत् बन्धकविपण्यं वास्तविक अर्थव्यवस्थायाः समर्थनं निरन्तरं सुदृढं करोति। २०२४ तमस्य वर्षस्य प्रथमार्धे सर्वकारीयबाण्ड्-निगम-ऋण-बाण्ड्-तः शुद्धवित्तपोषणं ४.८ खरब-युआन्-पर्यन्तं प्राप्तम्, यत् सामाजिक-वित्तपोषणस्य वृद्धेः २६% भागं भवति, यत् निगम-ऋण-बाण्ड्-शेषस्य वर्षे वर्षे ४ प्रतिशताङ्कस्य वृद्धिः अभवत् reached 32.5 trillion yuan, which is ऋणस्य अनन्तरं द्वितीयः बृहत्तमः वित्तपोषणमार्गः।

केन्द्रीयबैङ्कः स्थूलविवेकदृष्ट्या बन्धकविपण्यजोखिमानां विषये निरन्तरं ध्यानं ददाति स्मरणं च करोति।मम देशस्य बन्धकबाजारस्य इतिहासे केचन जोखिमघटनानि अभवन् २०१३ तमे वर्षे "सी श्रेणी खाता" इति घटनायाः कारणात् संस्थागतजोखिमस्य आन्तरिकनियन्त्रणप्रणालीनां स्पष्टा अभावः २०२२ तमे वर्षे बैंकवित्तीयप्रबन्धनस्य मोचनस्य लहरः निवेशकानां जागरूकतायाः अभावं प्रतिबिम्बयति बन्धकविपण्ये निवेशजोखिमस्य। २०२३ तः दीर्घकालीनबन्धन-उत्पादनं ६० आधारबिन्दुभिः न्यूनीकृतम्, यत् एकपक्षीय-विपण्य-स्थितिं दर्शयति, पूंजी-प्रवाहस्य महतीं राशिं आकर्षयति, तथा च केचन उत्तोलित-व्यवहाराः अपि अभवन् बाजारविश्लेषकाः मन्यन्ते यत् दीर्घकालीनबाण्ड्-उत्पादने एकपक्षीय-क्षयः अधिकवित्तीयजोखिमानां सञ्चयं करिष्यति एकदा विपण्यं परिवर्तते तदा लीवरेज-स्थानानां द्रुतगतिना परिसमापनेन विपण्यस्य अधोगति-सर्पिलः तीव्रः भविष्यति, अन्येषु वित्तीय-बाजारेषु अपि प्रसृतः भवितुम् अर्हति, येन प्रणालीगत-जोखिमाः सृज्यन्ते अमेरिकासिलिकन वैली बैंकजोखिमघटनानां अस्माकं कृते अपि निहितार्थाः सन्ति केन्द्रीयबैङ्केन स्थूलविवेकपूर्णदृष्ट्या अग्रे गन्तव्यं तथा च विपण्यसञ्चालनेषु ध्यानं निरन्तरं दातव्यं यत् प्रणालीगतजोखिमान् निवारयितुं वित्तीयबाजारस्थिरतां च निर्वाहयितुम् अर्हति एकपक्षीयविपण्यस्थितयः ये एकस्मिन् समये जोखिमान् प्रवर्धयन्ति, निवेशकशिक्षां सुदृढां कुर्वन्ति , स्मरणं कुर्वन्ति यत् बन्धकविपण्यं वर्धते पतति च, निवेशः च जोखिमपूर्णः भवति।

निवेशकाः बन्धकविपण्यस्य जोखिमानां, प्रतिफलानाञ्च सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्तु ।अत्यधिकं अल्पकालिकनिवेशव्यवहारं परिहरितुं, उच्चस्थानानां अटकलानां च अनुसरणं कर्तुं, प्रवृत्तेः अन्धरूपेण अनुसरणं कर्तुं च बन्धकनिवेशेन तर्कसंगतं स्थिरं च निवेशरणनीतिः अवश्यमेव स्वीक्रियताम्। केचन विपण्यप्रतिभागिनः उद्योगविशेषज्ञाः च दर्शितवन्तः यत् बन्धकविपण्ये व्याजदरजोखिमः अस्ति इति अर्थः न भवति यत् स्थिरं अपेक्षितं प्रतिफलं प्राप्स्यति यदा स्वतन्त्रनिवेशनिर्णयः क्रियते तदा क्रेतुः स्वस्य जोखिमस्य विषये अवगतं भवितुमर्हति . विशेषतः संस्थागतनिवेशकानां आन्तरिकनियन्त्रणप्रबन्धनं प्रभावीरूपेण सुदृढं कर्तव्यं, उत्पादविभागस्य जोखिमानां प्रबन्धनं करणीयम्, परिपक्वतायाः सम्पत्ति-देयता-असङ्गति-जोखिमानां च सदैव सावधानता भवितुमर्हति

बन्धकविपण्ये विपण्यव्यवस्थां बाधन्ते इति अवैधकार्यं दृढतया दमनं कुर्वन्तु।विपण्यसंस्थानां वर्तमाननिगमशासनस्य आन्तरिकनियन्त्रणव्यवस्थायाः च अद्यापि निरन्तरं सुधारस्य आवश्यकता वर्तते, अद्यापि काश्चन अनियमिताः सन्ति अद्यतनकाले, बन्धकबाजारे केचन संस्थाः ऋणदानस्य बन्धकव्यापारलेखाः उद्धरणं च सन्ति ये स्पष्टतया बाजारस्तरात् विचलिताः भवन्ति वित्तीयप्रबन्धनविभागस्य अवैधक्रियाकलापानाम् उपरि दमनं यत् बाजारव्यवस्थां बाधते, बाजारस्य संचालनस्य मानकीकरणाय, उत्तमबाजारव्यवस्थायाः निर्वाहाय, दीर्घकालं च प्रचारं कर्तुं अनुकूलम् अस्ति -वित्तीयबाजारस्य अवधिः स्थिरविकासः। बन्धकविपण्यविनियमनं विकासश्च परस्परं सुदृढीकरणं करोति न तु विरोधाभासः ।