समाचारं

विद्युत्शक्ति आपत्कालीनमरम्मतदलं कस्यापि मनुष्यस्य भूमिं प्रति त्वरितम् न गच्छति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"५०० केवी क्षिजिन् तृतीयरेखायाः ४९ क्रमाङ्कतः ५० क्रमाङ्कपर्यन्तं गोपुरखण्डस्य अवरक्ततापमानमापनं सामान्यम् अस्ति।" transmission and transportation inspector of the State Grid Sichuan Ultra High Voltage Company शिरस्य उपरि तप्तसूर्यस्य सङ्गमेन लैङ्गः तस्य सहकारिभिः सह ५०० केवी क्षिजिन् तृतीयरेखायाः आपत्कालीनमरम्मतानन्तरं विशेषनिरीक्षणकार्यं गहनतया कृतम्
बहुकालपूर्वं अगस्तमासस्य ३ दिनाङ्के २३:४१ वादने राज्यजालसिचुआन् अल्ट्रा उच्चवोल्टेजकम्पनी रात्रौ निरीक्षणं कृत्वा ज्ञातवती यत् ४९ तः ५० क्रमाङ्कस्य उपचालकाः ५०० केवी क्षिजिन् तृतीयरेखायाः यालोङ्गनद्याः खण्डस्य पारं गच्छन्ति विभिन्नप्रमाणेन क्षतिग्रस्ताः आसन्, तेषां निवारणं च तत्कालीनम् आसीत् ।
राज्य ग्रिड् सिचुआन् अल्ट्रा उच्च वोल्टेज कम्पनीयाः आपत्कालीनमरम्मतदलः ५०० केवी क्षिजिन् तृतीयरेखायाः टॉवर ५० इत्यत्र स्वीकृतिनिरीक्षणं कुर्वन् अस्ति। फोटो ली वेई द्वारा
५०० केवी क्षिजिन् तृतीयरेखा जिन्पिङ्ग् लेवल १ जलविद्युत्स्थानकात् जलविद्युत्संचरणार्थं महत्त्वपूर्णा चैनला अस्ति, तथा च जिन्सु यूएचवी डीसी इत्यस्य सहायकपरियोजना अस्ति क्षतिग्रस्तः तारः ५६० मीटर् ऊर्ध्वतः यालोङ्ग-नद्याः गङ्गाम् अतिक्रान्तवान्, यस्य विस्तारः १३९२ मीटर् अभवत् । अनिवासिनां क्षेत्रे स्थितत्वात् जनानां, वाहनानां, अश्वानाम् च शीघ्रं प्राप्तुं कठिनं भवति । तारानाम् क्षतिविषये ज्ञात्वा स्टेट् ग्रिड् सिचुआन् अल्ट्रा हाई वोल्टेज कम्पनी शीघ्रमेव तृतीयस्तरस्य आपत्कालीनप्रतिक्रियाम् आरब्धवती तथा च ३२ जनान् आपत्कालीनमरम्मतदलस्य निर्माणार्थं संयोजितवती, यत्र उपग्रहपोर्टेबलस्थानकस्य एकं सेट्, द्वौ जनरेटर्, आपत्कालीनप्रकाशस्य १२ सेट् च वहति स्म उपकरणानि, तथा च ड्रोन्-यानानि यालोङ्ग-नद्याः उभयतः स्थले एव अन्वेषणं आपत्कालीन-मरम्मत-सज्जतां च कर्तुं घटनास्थले त्वरितम् आगतानि
वयं सम्प्रति ग्रीष्मकालीनविद्युत्-उपभोगस्य चरम-कालखण्डे स्मः, स्थलस्थ-स्थितेः व्यापक-विश्लेषणस्य निर्णयस्य च आधारेण राज्य-जाल-सिचुआन्-विद्युत्-विद्युत्-कम्पनी ५००-सञ्चालनस्य पुनर्स्थापनार्थं क्षतिग्रस्त-उपचालकानाम् अस्थायी-सुदृढीकरण-उपायान् कर्तुं निश्चयं कृतवती kV Xijin तृतीयरेखा यथाशीघ्रं अल्पतमसमये च।
अगस्तमासस्य ४ दिनाङ्के प्रायः १६:०० वादने राज्यजालसिचुआन् विद्युत्संचरणपरिवर्तनकम्पनीयाः ३५ जनानां आपत्कालीनमरम्मतदलः घटनास्थले आगतः, आवश्यकाः आपत्कालीनसामग्रीः, निर्माणयन्त्राणि, सामग्रीः च युगपत् स्थापिताः आसन्
"गोपुरं ५० यावत् केवलं गस्तीमार्गः अस्ति। स्थले आगच्छन्तः अन्तिमाः २ किलोमीटर् यावत् उद्धारसामग्री, यन्त्राणि, उपकरणानि च सर्वाणि हस्तचलितरूपेण क्रियन्ते। भोजनं पर्वतस्य पादे एव निर्मीयन्ते ततः पालनं भवति। स्थले उद्धार मुख्यालयस्य प्रमुखः परिचयं करोति।
परदिने क्षतिग्रस्तानां उपचालकानाम् अस्थायीसुदृढीकरणकार्यं आधिकारिकतया आरब्धम्, पञ्चदिनानां पञ्चरात्राणां च निरन्तरतायां 67 आपत्कालीनमरम्मतकर्मचारिणः समयस्य, तप्ततापस्य च विरुद्धं दौडं कृतवन्तः कार्यं, ते क्रमशः अत्यन्तं क्षतिग्रस्तं उपचालकं सम्पन्नवन्तः, नवीनपुराणतारयोः भङ्गः, क्रिम्पिंग्, उत्थापनं, कसनतारानाम्, सहायकसामग्रीणां च स्थापना, अवशिष्टानां क्षतिग्रस्तानां उपतारानाम् मरम्मतं, तारस्वीकारः इत्यादयः, ततः उपकरणं भवति शक्तिना सह कार्ये स्थापितः।
(सिचुआन श्रमिक दैनिक ली वेई ली युन सिचुआन श्रमिक दैनिक संवाददाता वांग जू)
स्रोतः चीन अभियांत्रिकी संजाल
प्रतिवेदन/प्रतिक्रिया