समाचारं

गोङ्ग जेन्झोउ इत्यनेन गुआङ्गफेङ्ग-मण्डले अचल-संपत्ति-बाजारस्य उच्च-गुणवत्ता-विकासस्य विषये एकस्य संगोष्ठ्याः अध्यक्षता कृता (चित्रम्)

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के ग्वाङ्गफेङ्गमण्डले अचलसम्पत्विपण्यस्य उच्चगुणवत्ताविकासविषये संगोष्ठी आयोजिता । जिलादलसमितेः सचिवः गोङ्ग झेन्झोउ इत्यनेन अध्यक्षतां कृत्वा भाषणं कृतम् यत् सर्वकारस्य उद्यमानाञ्च मध्ये संचारमार्गान् अधिकं सुचारुरूपेण स्थापयितुं, कठिनसमस्यानां समन्वयं कृत्वा समाधानं कर्तुं, स्थिरं स्वस्थं च विकासं प्रवर्धयितुं च मिलित्वा कार्यं कर्तुं आवश्यकम् अचलसंपत्तिबाजारं च गुआङ्गफेङ्गस्य नगरनिर्माणस्य उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासस्य च ठोससमर्थनं प्रदातुं शक्नुवन्ति। जिलासमित्याः स्थायीसमितेः सदस्यः उपजिल्लाप्रमुखः च ज़िंग् फेङ्गः सभायां भागं गृहीतवान् ।
विचारान् स्वतन्त्रतया व्यक्तं कुर्वन्तु विकासाय च विचारं कुर्वन्तु। सभायां भागं गृह्णन्तः अचलसम्पत्कम्पनीनां प्रमुखाः स्वकीयानि वास्तविकस्थितयः संयोजयित्वा क्षेत्रे अचलसम्पत्त्याः उच्चगुणवत्तायुक्तविकासस्य विषये सुझावः सुझावः च प्रदत्तवन्तः, लक्षितानि रचनात्मकानि च मताः सुझावश्च प्रस्तुतवन्तः।
गोङ्ग जेन्झोउ प्रत्येकस्य अचलसम्पत्कम्पनीनेतुः भाषणं सम्यक् श्रुत्वा तेषां सह समये समये संवादं करोति स्म । सः विकासे विश्वासं सुदृढं कर्तुं आवश्यकतां बोधितवान्। सम्प्रति गुआङ्गफेङ्ग-नगरस्य उत्तरक्षेत्रस्य विकासस्य पूर्णतया प्रचारः क्रियते, तस्य विपण्यक्षमता च विशाला अस्ति । आशासे यत् सर्वे विकासे स्वविश्वासं सुदृढं करिष्यन्ति, नीतिसमायोजनं औद्योगिकविकासम् इत्यादीनां अवसरानां ग्रहणं करिष्यन्ति, विपण्यमागधां गभीररूपेण अन्वेषयिष्यन्ति, उद्यमानाम् बृहत्तराणि, सशक्ताः, उत्तमाः च भवितुं प्रवर्धयितुं सर्वप्रयत्नाः करिष्यन्ति |.
गोङ्ग जेन्झोउ इत्यनेन व्यापारसंकल्पनानां नवीनतायाः आवश्यकतायाः उपरि बलं दत्तम् । अचलसम्पत्कम्पनीनां बहुमतेन अचलसम्पत्विपण्ये परिवर्तनस्य अनुकूलतया सक्रियरूपेण अनुकूलनं करणीयम्, हरितभवनानां, पूर्वनिर्मितभवनानां, भविष्यस्य सामुदायिकनिर्माणस्य च अन्वेषणं करणीयम्, उच्चगुणवत्तायुक्तानां निवासयोग्यसंपत्तिनां सङ्ख्यायाः निर्माणे त्वरितता करणीयम्, आवासस्य वितरणं अधिकं सुनिश्चितं करणीयम्, तथा च समये एव उच्चगुणवत्तायुक्तानां आवासीय-उत्पादानाम् एकां संख्यां प्रक्षेपणं कृत्वा जनसमूहस्य उन्नत-आवास-आवश्यकतानां पूर्तये। अस्माभिः विजय-विजय-सहकार्यस्य विषये ध्यानं दातव्यम्। जिलासमितिः जिलासर्वकारश्च अचलसंपत्तिविकासे ध्यानं निरन्तरं दास्यति, ऋणस्य, श्रमस्य, ऊर्जायाः च उपयोगस्य गारण्टीयां उत्तमं कार्यं निरन्तरं करिष्यति, अचलसंपत्तिपरियोजनानां परितः मार्गनिर्माणं, पाइपलाइनजालनिर्माणं च अन्यपरियोजनां च त्वरितं करिष्यति, नीतिसेवाप्रदानस्य दक्षतायां निरन्तरं सुधारं कुर्वन्ति, तथा च प्रदातुं सर्वोत्तमं कुर्वन्ति वयं गुआंगफेङ्गविकासे उच्चगुणवत्तायुक्तानि सेवानि प्रदामः तथा च अचलसंपत्तिबाजारस्य "समृद्धिसूचकाङ्कं" "विकाससूचकाङ्कं" च वर्धयितुं प्रयत्नशीलाः स्मः।
सभायां जिला आवास-नगर-ग्रामीण-विकास-ब्यूरो-प्रभारी सम्बन्धित-व्यक्तिः अचल-सम्पत्-विकास-प्रवर्धनार्थं प्रान्ते-नगरात्, मण्डलात् च प्रासंगिकदस्तावेजानां भावनां व्याख्यातवान् (क्यू रिकिंग्यान वेनबिन्) २.
प्रतिवेदन/प्रतिक्रिया