समाचारं

चोङ्गकिङ्ग्-स्टॉक-एक्सचेंज-समूहः, दादुकोउ च संयुक्तरूपेण नगरस्य सार्वजनिकसंसाधनव्यापारस्य दादुकौ-शाखाकेन्द्रस्य निर्माणार्थं अनुबन्धं कृतवन्तौ

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकसंसाधनव्यापारमञ्चानां एकीकरणं साझेदारी च अधिकं गभीरं कर्तुं तथा च नगरे एकीकृतं, मानकीकृतं, कुशलं च सार्वजनिकसंसाधनव्यापारमञ्चव्यवस्थां निर्मातुं 13 अगस्तदिनाङ्के चोङ्गकिंग-स्टॉकएक्सचेंजसमूहः तथा दादुकौ-जिल्लासर्वकारेण सहकार्यसम्झौते हस्ताक्षरं कृतम्, 1990 तमे वर्षे "सह-निर्माण, सह-शासन, "साझेदारी" इत्यस्य सिद्धान्तानुसारं, अस्माभिः संयुक्तरूपेण दादुकोउ जिला सार्वजनिकसंसाधनव्यापारमञ्चस्य संचालनं सेवाकार्यं च कर्तुं चोंगकिंग सार्वजनिकसंसाधनव्यापारकेन्द्रं दादुकोउ शाखां स्थापितं .
▲अगस्तस्य १३ दिनाङ्के चोङ्गकिंग-स्टॉक-एक्सचेंज-समूहेन दादुकौ-जिल्लासर्वकारेण सह सहकार्य-सम्झौते हस्ताक्षरं कृतम् । फोटो चोङ्गकिंग स्टॉक एक्सचेंज ग्रुप् इत्यस्य सौजन्येन
सम्झौतेनुसारं शाखाकेन्द्रं सार्वजनिकसंसाधनव्यवहारसेवानां पञ्च प्रमुखश्रेणीनां पूर्णतया कार्यं करिष्यति, यत्र दादुकौ जिला अभियांत्रिकीनिर्माणपरियोजनाबोलीकरणं, सरकारीक्रयणं, राज्यस्वामित्वयुक्तोद्यमक्रयणं, राज्यस्वामित्वयुक्तसम्पत्तिअधिकारव्यवहारः, प्रबन्धनअधिकारहस्तांतरणं च सन्ति, यथा तथा च अन्यसेवाः विपण्य-उन्मुखविनियोगाय उपयुक्ताः विविधाः सार्वजनिकसंसाधनव्यापारसेवाः। नगरीयसहनिर्माणस्य संसाधनसाझेदारीस्य च माध्यमेन शाखाकेन्द्रं नगरपालिकास्तरीयमञ्चबुद्धिमान् व्यापारस्थलानां, पूर्णप्रक्रियाविद्युत्व्यापारप्रणालीनां, सेवामानकीकरणस्य च उपलब्धीनां पूर्णतया प्रतिकृतिं करिष्यति तस्मिन् एव काले एकमात्रं केन्द्रीयं उद्यमं साझां करिष्यति चोङ्गकिंग स्टॉक एक्सचेंज समूहस्य स्वामित्वे पश्चिमक्षेत्रं, केन्द्रीयवित्तीयउद्यमानां तथा केन्द्रीयप्रशासनिकसंस्थानां राज्यस्वामित्वयुक्तसंपत्तिव्यवहारस्य कृते "पूर्णानुज्ञापत्र" योग्यता अस्ति, क्षेत्रीयसंसाधनकारकाणां कृते सक्रियरूपेण व्यापकव्यापारबाजारस्य संवर्धनं करोति, एकीकृतं, कुशलं, उच्चगुणवत्ता च प्रदाति व्यापारसेवाः बाजारसंस्थानां कृते, तथा च राज्यस्वामित्वयुक्तानां स्टॉकसम्पत्त्याः कुशलपुनर्जीवनं उपयोगं च स्थानीय अर्थव्यवस्थानां उच्चगुणवत्तायुक्तविकासे च सहायतां कुर्वन्ति
अस्मिन् वर्षे आरम्भात् एव चोङ्गकिंग-स्टॉक-एक्सचेंज-समूहेन सार्वजनिक-संसाधन-व्यापार-मञ्चानां एकीकरणस्य, साझेदारी-स्य च गहनीकरणे पार्टी-केन्द्रीय-समितेः राज्यपरिषदः च परिनियोजन-आवश्यकताः सम्यक् कार्यान्विताः, तथा च "सह-निर्माणस्य" नूतन-अवधारणायाः अभिनवरूपेण अन्वेषणं कृतम् , सहशासनं, तथा च साझेदारी" नगरीयक्षेत्रेषु (काउण्टीषु) सार्वजनिकसंसाधनव्यापारमञ्चानां। मार्गाः नवीनप्रतिमानाः च, अस्माभिः क्रमशः Qijiang, Wulong, Jiulongpo तथा Dadukou जिल्हेषु सर्वकारैः सह सहकार्यं कृत्वा व्यापार उपकेन्द्राणि स्थापितानि। मध्यनगरे संयुक्तरूपेण निर्मितं प्रथमं व्यापार-उपकेन्द्रं इति नाम्ना जिउलोङ्गपो-उपकेन्द्रस्य हस्ताक्षरं कृत्वा अगस्तमासस्य प्रथमे दिने स्थापना कृता, आधिकारिकतया च १२ अगस्तदिनाङ्के कार्यानुष्ठानं कृतम् ।पूर्वं स्थापितस्य फुलिंग् उपकेन्द्रस्य अतिरिक्तं युन्याङ्ग उपकेन्द्रम् , and You सम्प्रति नगरीय-काउण्टी-सरकारैः संयुक्तरूपेण निर्मिताः ७ सार्वजनिकसंसाधनव्यापार-उपकेन्द्राः सन्ति । अवगम्यते यत् फुलिंग् शाखा, युन्याङ्ग शाखा, यूयाङ्ग् शाखा च सर्वाणि एकवर्षात् अधिकं कालात् कार्यरताः सन्ति, नगरपालिकायाः ​​मञ्चस्य संसाधनसङ्ग्रहणस्य, विपण्यप्रभावस्य च कारणेन वार्षिकव्यवहारपरियोजनानि २,२९६ यावत् अभवन्, यत् तुलने ६२% वृद्धिः अभवत् with before the joint construction. वार्षिकव्यवहारस्य मात्रा 22 अरब युआन् अस्ति, संयुक्तनिर्माणात् पूर्वं तुलने 47% वृद्धिः।
अग्रिमे चरणे चोङ्गकिंग-स्टॉक-एक्सचेंज-समूहः "सह-निर्माणं, सह-शासनं, साझेदारी च" इति सिद्धान्तानुसारं नगरस्य (काउण्टी) सह-निर्माण-सहकार्यं गहनं करिष्यति तथा च अधिक-जिल्ला-काउण्टी-सरकारैः सह सहकार्यं प्राप्तुं प्रयतते अस्मिन् वर्षे नगरस्य सार्वजनिकसंसाधनव्यवहारस्य संयुक्तरूपेण प्रचारार्थं, संसाधनकारकाणां समग्रविनियोगदक्षतायां प्रभावशीलतायां च निरन्तरं सुधारं कर्तुं, एकीकृतमञ्चद्वारा विभिन्नबाजारसंस्थानां कृते एकीकृतव्यापारसेवाः प्रदातुं, अग्रे अनुकूलनं च प्रवर्तयितुं सार्वजनिकसंसाधनव्यापारव्यापारवातावरणस्य।
हस्ताक्षरकार्यक्रमे दादुकोउ जिलासमितेः सचिवः यू चाङ्गमिंगः, पार्टीसमितेः सचिवः, चोङ्गकिंग्-स्टॉक-एक्सचेंज-समूहस्य अध्यक्षः, महाप्रबन्धकः च पाङ्गगुओबियाओ च उपस्थितौ
प्रतिवेदन/प्रतिक्रिया