2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, अगस्त १४.जापानप्रसारणसङ्घस्य (NHK) प्रतिवेदनानुसारं १३ अगस्तदिनाङ्के स्थानीयसमये जापानस्य टोक्योविद्युत्कम्पनी इत्यनेन उक्तं यत् फुकुशिमा डाइची परमाणुविद्युत्संस्थानस्य इकाई २ इत्यस्मिन् २५ टन परमाणुईंधनस्य अवशेषाः शीतलनकुण्डाः सन्ति रेडियोधर्मी जलं लीकं भवति इति ज्ञातम्।
डेटा मानचित्र: फुकुशिमा दैची परमाणुविद्युत् संयंत्र
प्रतिवेदनानुसारं टेप्को इत्यनेन शीतलकुण्डे जलेन पूरणं त्यक्त्वा प्रासंगिकं अन्वेषणं क्रियते इति उक्तम्।
टेप्को इत्यनेन अपि उक्तं यत् रेडियोधर्मी पदार्थयुक्तं जलं बाह्यपर्यावरणं प्रति न प्रवहति, परमाणुइन्धनस्य शीतलीकरणे कोऽपि समस्या नास्ति इति।
पूर्वसूचनानुसारं टेप्को इत्यनेन ७ दिनाङ्के परमाणुदूषितजलस्य अष्टमं समूहं समुद्रे निर्वहनं आरब्धम्, यस्य निर्वहनस्य परिमाणं प्रायः ७,८०० टन आसीत् यद्यपि समुद्रस्य निर्वहननिर्णयस्य जापानदेशेन विदेशेषु च प्रबलविरोधः कृतः तथापि जापानीसर्वकारः टोक्योविद्युत्कम्पनी च २०२३ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के फुकुशिमा-दाइची-परमाणुविद्युत्संस्थानात् परमाणुदूषितजलस्य निर्वहनं आरब्धवन्तः ।अधुना यावत् सप्त-बैच्-समूहाः of nuclear-contaminated water have been discharged, with a total of उत्सर्जनस्य मात्रा प्रायः ५५,००० टन अस्ति ।