समाचारं

१०,५०० बम्बाः निर्यातिताः भविष्यन्ति! मध्यपूर्वस्य संवेदनशीलक्षणे अमेरिकादेशः सऊदी-आक्रामकशस्त्रेषु "प्रतिबन्धं" उत्थापयति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 14 अगस्त (सम्पादक Xiaoxiang)अमेरिकीसर्वकारः आगामिषु मासेषु सऊदी अरबदेशाय ७५ कोटि डॉलरात् अधिकं मूल्यं बम्बं प्रदास्यति इति सऊदी-अमेरिका-अधिकारिणः वदन्ति, येन विगतकेषु वर्षेषु अमेरिका-सऊदी-अरबयोः मध्ये दीर्घकालीनः प्रमुखः संघर्षः समाप्तः भविष्यति

"शिप्" कर्तव्यस्य अस्मिन् बम्बसमूहे ३,००० जीबीयू-३९ लघुव्यासस्य बम्बाः, ७,५०० "पैववे चतुर्थ" बम्बाः च सन्ति इति कथ्यते ।

यमनदेशे सऊदी अरबस्य दण्डात्मकयुद्धस्य कारणेन २०२१ तमे वर्षे बाइडेन् प्रशासनेन सऊदी अरबदेशं प्रति आक्रामकशस्त्राणि प्रेषयितुं स्थगितस्य समयात् अयं बम्बसमूहः अमेरिकादेशेन अलमार्यां स्थापितः अस्ति

जनसूचनानुसारं जीबीयू-३९ लघुव्यासस्य बम्बः २५० पाउण्ड् (११० किलोग्राम) भारस्य मार्गदर्शितः बम्बः अस्ति यः नगरीयवातावरणेषु अपि सटीकप्रहारार्थं दूरतः प्रक्षेपितुं शक्यते एतादृशानां बम्बानां लघुपरिमाणस्य लघुभारस्य च कारणात् प्रत्येकं युद्धविमानं अधिकमात्रायां वहितुं शक्नोति, प्रत्येकस्मिन् उड्डयनप्रयाने अधिकलक्ष्याणि आक्रमयितुं च शक्नोति अस्य ३,००० जीबीयू-३९ लघुव्यासस्य बम्बस्य कुलमूल्यं प्रायः २९ कोटि अमेरिकीडॉलर् अस्ति ।

"Pave" IV बम्बः उच्च-सटीकता-बम्बः अस्ति यः GPS अथवा लेजर-मार्गदर्शनस्य उपयोगं करोति तस्य ग्लाइडिंग्-उड्डयन-दूरता ३० किलोमीटर्-अधिकं भवति (विमोचन-उच्चतायाः, बैलिस्टिक-प्रक्षेपवक्रतायाः च आधारेण), तथा च अस्य वायु-रक्षायाः बहिः आक्रमणं कर्तुं निश्चिता क्षमता अस्ति प्रहारक्षेत्रम् । अस्य ७,५०० पेव चतुर्थबम्बस्य कुलमूल्यं प्रायः ४६८ मिलियन अमेरिकीडॉलर् अस्ति ।

अमेरिकीविदेशविभागस्य एकः अधिकारी अवदत् यत् एते बम्बाः आधुनिकवायुसेनायाः आवश्यकं बलम् अस्ति ।

किं व्हाइट हाउसः सऊदी अरबदेशस्य उपरि विजयं प्राप्तुं प्रयतते?

विश्लेषकाः अवदन् यत् एतेषां आपूर्तिनां प्रेषणं मध्यपूर्वे एतादृशे संवेदनशीलक्षणे व्हाइट हाउसस्य पलटनस्य प्रयासं प्रकाशयति - तैलसमृद्धेन सऊदी अरबदेशेन सह निकटतरं कूटनीतिकसम्बन्धं स्थापयितुं आशां कुर्वन्।बाइडेन् प्रशासनं विगतमासेषु सऊदी अरबदेशेन सह नूतनस्य रक्षासन्धिस्य मसौदां कृत्वा नागरिकपरमाणुशक्तिप्राप्त्यर्थं राज्याय सहायतां दातुं योजनानां विषये चर्चां कुर्वन् अस्ति।

सम्प्रति अमेरिकादेशस्य प्रचारार्थं सऊदी अरबस्य आवश्यकता वर्ततेगाजा युद्धम्युद्धविरामं कृत्वा इजरायल्-सऊदी अरबयोः मध्ये कूटनीतिकमान्यतासम्झौतेः दलालीरूपेण प्रयतते, यस्य इस्लामिकजगति दूरगामी प्रभावः अस्ति

अमेरिकी-अधिकारिणः अवदन् यत् एतेन शस्त्राणि अमेरिकी-निर्मित-जेट्-युद्धविमानानाम् उपयोगेन सऊदी-वायुसेनायाः सटीक-वायु-आक्रमण-क्षमतां वर्धयिष्यन्ति, आगामिषु वर्षेषु अधिकानि अमेरिकी-निर्मितानि जेट्-युद्धविमानानि राज्याय विक्रेतुं शक्यन्ते च।

२०२१ तमे वर्षे कार्यभारं स्वीकृत्य किञ्चित्कालानन्तरं अमेरिकीराष्ट्रपतिः बाइडेन् यमनदेशस्य गृहयुद्धस्य उल्लेखं कृत्वा सऊदी अरबदेशाय आक्रामकशस्त्राणां शस्त्रविक्रयणं स्थगितवान् (रक्षात्मकशस्त्रनिर्यातः प्रभावितः नासीत्) २०२२ तमे वर्षे यमनदेशे संघर्षस्य पक्षद्वयं संयुक्तराष्ट्रसङ्घस्य मध्यस्थतायाः माध्यमेन युद्धविरामस्य कृते सहमतिम् अददात्, तदनन्तरं अमेरिकीसर्वकारेण प्रासंगिकनिर्णयानां मूल्याङ्कनं आरब्धम्

बाइडेन् इत्यनेन शस्त्रविक्रयणं स्थगितस्य अनन्तरं सऊदी-अधिकारिणः अमेरिका-देशं पुनः आग्रहं कुर्वन्ति ।पञ्चकोणमध्यपूर्वकार्याणां प्रभारी पूर्वाधिकारी दाना स्ट्रौल् इत्यनेन उक्तं यत्, सऊदी अरबदेशः एतत् अमेरिकादेशेन सह सम्बन्धे रणनीतिकदागं सम्बोधयति इति पश्यति।

सप्ताहान्ते मीडिया-समाचार-अनुसारं अमेरिकी-विदेश-विभागेन ९ दिनाङ्के उक्तं यत् बाइडेन्-प्रशासनेन सऊदी-अरब-देशाय आक्रामक-शस्त्र-विक्रयणस्य अमेरिकी-प्रतिबन्धं हृतुं निर्णयः कृतः, येन सऊदी-अरब-देशं समाप्तुं दबावं दातुं अमेरिकी-नीतिषु परिवर्तनं सूचयति विगतत्रिषु वर्षेषु यमनदेशे युद्धम् अभवत्।अमेरिकीविदेशविभागस्य एकः वरिष्ठः अधिकारी पश्चात् पुष्टिं कृतवान् यत् विदेशविभागः सऊदी अरबदेशं प्रति वायुतः भूपृष्ठपर्यन्तं शस्त्राणां स्थानान्तरणस्य प्रतिबन्धं हृतवान् इति।

बाइडेन् प्रशासनस्य एकः वरिष्ठः अधिकारी अवदत् यत् - "सऊदी अरब-देशः सम्झौतेन स्वस्य दायित्वं निर्वहति, वयं च स्वदायित्वं निर्वहितुं सज्जाः स्मः।"

अमेरिकी-अधिकारिणः अपि अवदन् यत् कतिपयेषु मासेषु गोलाबारूदानां वितरणं आरभ्यतुं शक्यते । परन्तु एतयोः बम्बसमूहयोः अतिरिक्तं अमेरिकीसरकारस्य अधिकारिणः, काङ्ग्रेसस्य सहायकाः च अवदन् यत् अमेरिकादेशेन अन्यशस्त्रप्रवाहयोजनानि न घोषितानि इति

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)