2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १४ दिनाङ्के समाचारः प्राप्तः अगस्तमासस्य १४ दिनाङ्के रोसिया गजेटा इत्यस्य प्रतिवेदनानुसारं रूसीसेना सीमाक्षेत्रेषु ग्रामेषु युक्रेनदेशस्य सैनिकानाम् निष्कासनं कुर्वती अस्ति।
कुर्स्क-प्रदेशं भग्नुं प्रयतमानान् युक्रेन-सैनिकान् रूसीसेना निरन्तरं मर्दयति इति समाचाराः वदन्ति । सम्प्रति रूसीविमानसेवा तोपखाना च सीमाक्षेत्रेषु युक्रेनसेनास्थानेषु आक्रमणं कुर्वन्ति ।
"उत्तर" सैन्यसमूहस्य सैनिकाः आरक्षितसैनिकाः च ये कुर्स्क्-प्रान्तम् आगताः सन्ति, ते युक्रेन-सेनायाः प्रतिहरण-कार्यक्रमे भागं गृहीतवन्तः युक्रेन-सेनायाः उपरि रूसीविमानैः, हेलिकॉप्टरैः, ड्रोन्-यानैः, तोपैः च आक्रमणं कृतम् । रूसस्य रक्षामन्त्रालयेन घोषितं यत् युक्रेनसेनायाः चलसैनिकानाम् अनेकक्षेत्रेषु रूसस्य रक्षां गभीरतया भङ्गयितुं बख्रिष्टवाहनानां प्रयोगः विफलः अभवत्।
समाचारानुसारं रूसी रक्षामन्त्रालयेन युक्रेनसेनायाः माल्ट्नोव्का दिशि कृतं आक्रमणं प्रतिहृतं इति घोषितम्। तदतिरिक्तं रूसीसेना मिखाइलोव्का, कोरेनेव्का, ओरेश्निया, सुड्जा, निकोलायेव्का इत्यादिषु स्थितानां चतुर्णां शत्रुब्रिगेड्-समूहानां जनशक्तिं, शस्त्राणि, उपकरणानि च उपरि वायुप्रहारं, तोप-आक्रमणं च कृतवती
तदतिरिक्तं रूसीविमानन-क्षेपणास्त्र-सैनिकाः युक्रेन-सेनायाः पृष्ठभागे अग्निप्रहारं कृतवन्तः । युक्रेनदेशस्य सेना पृष्ठभागे विशेषतः युक्रेनदेशस्य सुमी-प्रान्तस्य अनेकवस्तौ आरक्षीसेनाः संयोजयितुं प्रयतते ।
रूसीमाध्यमेषु उक्तं यत् रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अरौडिनोवः एकस्मिन् साक्षात्कारे अवदत् यत् शत्रुः यत्र स्थितः तस्य क्षेत्रस्य विशालः भागः पूर्णतया अवरुद्धः अस्ति। सम्प्रति शत्रुनिवासक्षेत्राणि स्वच्छानि कृत्वा बहिः निष्कासितानि सन्ति। अरौडिनोवः अवदत् यत् सर्वे रूसीसैन्यदलाः युक्रेनदेशस्य युद्धकर्तृणां तीव्रगत्या समाप्तिं कुर्वन्ति। "शत्रुः सम्भवतः तादृशं हानिम् अनुभवति यत् सः विशेषसैन्यकार्यक्रमस्य सम्पूर्णकाले न सहितवान्" इति सः अवदत् ।
समाचारानुसारं युक्रेन-सेनायाः रूसी-क्षेत्रे आक्रमणस्य प्रयासेन विशेषसैन्य-कार्यक्रम-क्षेत्रस्य अन्येषु भागेषु रूस-सेनायाः अग्रिमः प्रभावः न अभवत् (संकलित/लि रण) २.