समाचारं

चीन-इण्डोनेशिया-देशयोः प्रथमा वरिष्ठाधिकारिणां समागमः यदा फरवरी-मासस्य द्वितीये दिने भविष्यति तदा अमेरिका-देशस्य "गणना" असफलतां प्राप्स्यति वा?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के चीनदेशेन इन्डोनेशियादेशे च विदेशमन्त्रिणां रक्षामन्त्रिणां च मध्ये "२+२" इति संवादतन्त्रस्य प्रथमा वरिष्ठाधिकारिणां समागमः अभवत् । एतेन चीनदेशेन स्थापितस्य प्रथमस्य मन्त्रिस्तरीयस्य "२+२" तन्त्रस्य आधिकारिकप्रक्षेपणं भवति । वर्तमान अन्तर्राष्ट्रीयस्थितौ चीनस्य इन्डोनेशियादेशस्य च कृते "2+2" संवादतन्त्रस्य स्थापनायाः आरम्भस्य च गहनविचाराः के सन्ति? एतस्य क्षेत्रीयशान्तिस्थिरतायां किं गहनः प्रभावः भविष्यति ?अस्मिन् विषये "यांगत्ज़े नदी समाचार》अपिचीनी सामाजिकविज्ञानस्य अकादमीयां समुद्रीयविषयेषु विशेषज्ञः वाङ्ग क्षियाओपेङ्ग इति उच्यते।

चांगजियांग समाचार संख्या:वर्तमान अन्तर्राष्ट्रीयस्थितौ चीनदेशेन प्रथमवारं इन्डोनेशियादेशेन सह "2+2" संवादतन्त्रं स्थापितं, वरिष्ठाधिकारिणां सभायाः आधिकारिकरूपेण आरम्भः च कृतः अस्य कानि असामान्यनिमित्तानि सन्ति ? चीनदेशेन स्थापितं प्रथमं "2+2" संवादतन्त्रं इति नाम्ना सः इन्डोनेशियादेशं सहकार्यसाझेदाररूपेण किमर्थं चयनं कृतवान्?

वांग क्षियाओपेङ्गः चीन- इन्डोनेशिया-देशयोः मध्ये एतादृशस्य "2+2" तन्त्रस्य स्थापनायाः अर्थः अस्ति यत् उभयपक्षः परस्परं महत्त्वपूर्णेषु भागीदारेषु अन्यतमः इति मन्यते अस्य "2+2" तन्त्रस्य निर्माणस्य अर्थः अस्ति यत् केषाञ्चन पारम्परिकाणां अतिरिक्तम् सहकार्यस्य विषयेषु पक्षद्वयं कूटनीतिकक्षेत्रे उच्चगुणवत्तायुक्तं उच्चस्तरीयं च संचारं करिष्यति, विशेषतः केषुचित् मूलक्षेत्रेषु यत्र उभयपक्षस्य सुरक्षा सम्मिलितं भवति। एतत् तन्त्रं निर्मातुं प्रथमदेशत्वेन इन्डोनेशियायाः चयनस्य कारणं प्रथमं यत् अस्माभिः अवलोकनीयं तत् चीन-इण्डोनेशिया-देशयोः द्विपक्षीयसम्बन्धस्य मूलभूतसंरचना चीन-इण्डोनेशिया-देशयोः समान-चरणयोः अस्ति | of development and have similar traditional cultures , आर्थिकविकासः आर्थिकसंरचना च परस्परं गभीररूपेण पूरकाः निहिताः च सन्ति। अतः उभयपक्षेभ्यः अधिकं अनुकूलं विविधं च सहकार्यतन्त्रं निर्मातुं अतीव आवश्यकं अतीव रचनात्मकं च अस्ति। स्थूलदृष्ट्या चीनदेशः जनसंख्यायाः दृष्ट्या विश्वस्य बृहत्तमः देशः द्वितीयः बृहत्तमः अर्थव्यवस्था च अस्ति, यदा तु इन्डोनेशिया दक्षिणपूर्व एशियायाः बृहत्तमः देशः, अस्य क्षेत्रस्य बृहत्तमः अर्थव्यवस्था, जनसंख्यायाः दृष्ट्या च बृहत्तमः देशः अस्ति विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः, इन्डोनेशिया क्षेत्रीयसहकार्ये अपि च वैश्विकसंरचने अपि अतीव महत्त्वपूर्णां भूमिकां निर्वहति चीन-इण्डोनेशिया-देशयोः कृते गहनतरं द्विपक्षीयसहकार्यसम्बन्धं निर्मातुं विशेषतया आवश्यकम् अस्ति तदतिरिक्तं "मृदुशक्ति" इत्यस्य दृष्ट्या इन्डोनेशिया-देशः अन्तिमेषु वर्षेषु "वैश्विकसमुद्री-कटिबंधीय-देशः" निर्मातुं प्रतिबद्धः अस्ति, विशेषतः केषुचित् प्रमुखेषु भू-राजनीतिक-विषयेषु तस्य रुखः तुल्यकालिकरूपेण न्याय्यः अस्ति विषयेषु चर्चां कर्तुं कार्यालयं गन्तुं इच्छुकाः। अतः चीनदेशः इन्डोनेशिया च समग्रभौगोलिकविन्यासस्य द्विपक्षीयसम्बन्धविकासस्य च दृष्ट्या परस्परं प्रति गन्तुं तुल्यकालिकरूपेण समर्थौ स्तः

चांगजियांग समाचार संख्या:चीन-इण्डोनेशिया २+२ संवादतन्त्रे अन्तर्राष्ट्रीयजनमतं सामान्यतया द्वयोः पक्षयोः सुरक्षासहकार्यस्य विषये ध्यानं ददाति । आसियानक्षेत्रे इन्डोनेशियादेशः बृहत्तमः क्षेत्रः, बृहत्तमः जनसंख्या, बृहत्तमः अर्थव्यवस्था च अस्ति । अस्य आधारेण चीन-इण्डोनेशिया-देशयोः मध्ये २+२ संवादतन्त्रस्य स्थापनायाः विशिष्टं महत्त्वं किम् ?

वाङ्ग क्षियाओपेङ्गः : १.सुरक्षाक्षेत्रस्य आधारेण उभयपक्षेभ्यः क्षमतायाः उपयोगं कर्तुं बहु स्थानं वर्तते एकतः इन्डोनेशिया अतीव महत्त्वपूर्णं भौगोलिकस्थानं युक्तः देशः अस्ति । इन्डोनेशिया द्वीपसमूहदेशः अस्ति यत्र अनेके महत्त्वपूर्णाः समुद्रीयचोकपोइण्ट्, द्वीपानां मध्ये परिवहनधमनयः च सन्ति । मलाका-जलसन्धिं उदाहरणरूपेण गृहीत्वा इण्डोनेशिया-देशः दक्षिणपूर्व-एशिया-देशस्य त्रयः देशाः मलेशिया-सिङ्गापुर-देशयोः सह मिलित्वा मलाका-जलसन्धिस्य सम्पूर्णं महत्त्वपूर्णं समुद्रीयमार्गं नियन्त्रयति, वैश्विकव्यापारक्षेत्रे च अतीव प्रमुखं स्थानं धारयति दक्षिणपूर्व एशियायाः बृहत्तमः देशः, बृहत्तमः सैन्यशक्तिः च इति नाम्ना इन्डोनेशिया चीनदेशेन सह निकटसुरक्षासहकार्यं कृतवान्, यत्र पक्षद्वयस्य गुप्तचरस्य आदानप्रदानं च अस्ति, तथा च पक्षद्वयं केषुचित् न्यूनसंवेदनशीलक्षेत्रेषु किञ्चित् विशिष्टं सहकार्यं कर्तुं शक्नोति क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् अन्तर्राष्ट्रीयजलमार्गानां सुचारुप्रवाहं च निर्वाहयितुम् अत्यन्तं महत्त्वम् अस्ति । तदतिरिक्तं सम्पूर्णे दक्षिणपूर्व एशियायां इन्डोनेशियादेशः बृहत्तमा सैन्यशक्तिः अस्ति एतत् न केवलं तस्याः नौसेना, वायुसेना, आकारः, कर्मचारिणः च प्रतिबिम्बितम्, अपितु समग्रसैन्यनियोजनानां श्रृङ्खला सहितं उपकरणेषु अपि प्रतिबिम्बितम् अस्ति अतः चीन-इण्डोनेशिया-देशयोः गहनसुरक्षासहकार्यं सम्पूर्णे क्षेत्रे विश्वे अपि शान्तिं स्थिरतां च निर्वाहयितुम् अपि प्रमुखा भूमिकां निर्वहितुं शक्नोति

चांगजियांग समाचार संख्या:सम्प्रति अमेरिकादेशस्य नेतृत्वे विदेशीयसैनिकाः चीनदेशस्य परितः युक्तिं कुर्वन्ति यत् तथाकथिते "रणनीतिकप्रतियोगिता" कर्तुं केषाञ्चन आसियानदेशानां विजयं प्राप्तुं प्रयतन्ते। एतस्याः पृष्ठभूमितः इन्डोनेशियादेशः चीनदेशेन सह विभिन्नक्षेत्रेषु सहकार्यं स्पष्टतया गभीरं कृत्वा क्षेत्रे अमेरिकादेशस्य विघटनकारीं विनाशकारीं च भूमिकां कथं प्रतिकारयिष्यति?

वाङ्ग क्षियाओपेङ्गः : १.सम्पूर्णे आसियान-कार्येषु "नेता" इति नाम्ना इन्डोनेशिया क्षेत्रीयकार्याणां श्रृङ्खलायां किञ्चित्पर्यन्तं अग्रणीं वा अग्रणीं वा भूमिकां कर्तुं शक्नोति अतः वर्तमान अन्तर्राष्ट्रीयस्थितिः अधिका जटिला भवति इति विशिष्टपृष्ठभूमिः, उदाहरणार्थं दक्षिणचीनसागर इत्यादिषु केषुचित् विषयेषु, इन्डोनेशिया, चीनदेशः च अधिकं सक्रियसञ्चारं कृतवन्तः, सञ्चितसहमतेः आधारेण अधिकसहकार्यमञ्चान् च निर्मितवन्तः येन क more सकारात्मकक्षेत्रीयसहकार्यस्य समग्ररूपरेखा अत्र जोखिमान् उत्तेजितुं अमेरिकादेशस्य अन्येषां च केषाञ्चन पाश्चात्यदेशानां प्रयत्नानाम् निवारणे निश्चितां भूमिकां निर्वहति। अमेरिकादेशः सम्पूर्णं क्षेत्रीयस्थितिं सैन्यीकरणस्य दिशि धकेलितुं प्रयतते अपूर्णसांख्यिकीयानाम् अनुसारं २०२३ तमे वर्षे अमेरिकादेशः तस्य मित्रराष्ट्राणि च दक्षिणचीनसागरे तस्य परितः च दर्जनशः बृहत्मध्यमप्रमाणस्य सैन्यअभ्यासं करिष्यन्ति, यथा well as small-scale military exercises and exercises सहस्राणि प्रशिक्षणसत्राणि सन्ति । एतादृशे आधारेण चीनस्य कृते विशेषतया आवश्यकं यत् सः इन्डोनेशिया सहितं सम्पूर्णैः आसियानदेशैः सह निकटसहकार्यं करोतु, यत्र केषुचित् मध्यमेषु अत्यन्तं संवेदनशीलक्षेत्रेषु सैन्यसञ्चारः अपि अस्ति अतः चीन-इण्डोनेशिया-देशयोः मध्ये स्थापितं "2+2" संवादतन्त्रं वा, अथवा चीन-आसियान-देशयोः मध्ये वर्तमानकाले स्थापितानि अनेकाः संवाद-सहकार्य-तन्त्राणि वा, ते केषाञ्चन बाह्यशक्तयः प्रयत्नस्य जोखिमस्य निवारणे अपि भूमिकां कर्तुं शक्नुवन्ति क्षेत्रीयस्थितिं बाधितुं प्रमुखा रचनात्मका भूमिकां निर्वहन्ति।

स्रोतः : चांगजियांग न्यूज