2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, अगस्तमासस्य १४ दिनाङ्कः जापानस्य "मैनिची शिम्बुन" इति प्रतिवेदनानुसारं १३ दिनाङ्के जापानस्य मौसमविज्ञानसंस्थायाः नानकाई-गर्ते अद्यैव जारीकृतस्य "विशालभूकम्पचेतावनी" इत्यस्य प्रतिक्रियारूपेण जापानीमन्त्रिमण्डलकार्यालयेन उक्तं यत् यदि अस्ति १५ दिनाङ्के स्थानीयसमये १७:०० वादनपर्यन्तं भूकम्पः न भविष्यति, यदि बृहत् भूकम्पः दृश्यते तर्हि एषा चेतावनी हृता भविष्यति।
मन्त्रिमण्डलकार्यालयेन उक्तं यत् यदा "प्रमुखभूकम्पचेतावनी" प्रचलति तथापि जनाः आपदानां कृते सज्जाः भवेयुः, यत्र शीघ्रं पलायनं कर्तुं शक्यते इति प्रकारेण निद्रां करणीयम्, आपत्कालीनवस्तूनि च तेषां परितः स्थापयितुं शक्यते तथापि यदि अन्तः बृहत् भूकम्पः नास्ति एकसप्ताहं चेतावनी, आपदानिवारणं प्रतिक्रिया च उपायाः इदानीं कृते स्थगितुं शक्यन्ते।
जापान-मौसम-संस्थायाः आँकडानुसारं ८ अगस्त-दिनाङ्के मियाजाकी-प्रान्ते ७.१ परिमाणस्य भूकम्पस्य अनन्तरं नानकाई-गर्ते भूकम्पाः भवितुम् अर्हन्ति इति अनुमानितक्षेत्रे १ परिमाणस्य वा ततः अधिक-मात्रायाः २३ भूकम्पाः दृष्टाः सन्ति मौसमविज्ञानसंस्थायाः एकः अधिकारी अवदत् यत्, "भूकम्पीयक्रियाकलापः क्रमेण दुर्बलः भवति, परन्तु अद्यापि अस्माकं सतर्कतायाः आवश्यकता वर्तते" इति ।
पूर्वसूचनानुसारं जापानस्य मौसमविज्ञानसंस्थायाः ८ अगस्तदिनाङ्के नानकाई गर्तस्य भूकम्पस्य अस्थायी चेतावनी जारीकृता यत् सामान्यस्य तुलने नानकाई गर्तस्य समीपे प्रमुखभूकम्पस्य सम्भावना तुल्यकालिकरूपेण वर्धिता अस्ति यदि भूकम्पः भवति तर्हि तस्य कारणं भवितुम् अर्हति प्रबलभूकम्पः सुनामी वा सर्वेषु स्थानेषु आपदानिवारणं चेतावनी च उपायं कर्तुं प्रवृत्तः भवति ।