समाचारं

संकटस्य समाधानं जातम् ? अमेरिकी रक्षाविभागेन हेसाई प्रौद्योगिकीम् "ब्लैकलिस्ट्" इत्यस्मात् निष्कासयितुं निर्णयः कृतः इति चर्चा अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआङ्गबन् दैनिक" अगस्त १४ (संवाददाता यु जियाक्सिन्)अगस्तमासस्य १३ दिनाङ्के ब्रिटिशमाध्यमेन "फाइनेन्शियल टाइम्स्" इति वृत्तपत्रेण चीनदेशस्य लिडार्निर्माता हेसाई टेक्नोलॉजी अमेरिकी रक्षाविभागस्य कालासूचौ निष्कासिता भविष्यति इति ज्ञापितम् । एतस्याः वार्तायां प्रभावितः हेसाई टेक्नोलॉजी इत्यस्य अमेरिकी-शेयर-बजारः तस्मिन् दिने २२% उच्छ्रितः उद्घाटितः ।

उपर्युक्तवार्तायाः विषये हेसाई-प्रौद्योगिकी विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य दैनिकस्य एकस्य संवाददातुः प्रति प्रतिक्रियाम् अददात् यत् "अस्माकं कृते अद्यापि अमेरिकी-रक्षाविभागात् किमपि पुष्टिः न प्राप्ता, अस्मिन् विषये अस्माकं कोऽपि टिप्पणी नास्ति । हेसाई-इत्यनेन बहुवारं बोधितं यत् अमेरिकी रक्षाविभागः हेसाई इत्यस्य 'चीनीसैन्यसम्बद्धानां उद्यमानाम्' सूचीयां समावेशस्य निर्णयः गलतः, अनुचितः, आधारहीनः च अस्ति any country. न कोऽपि सम्बन्धः।"

पूर्वं अस्मिन् वर्षे जनवरीमासे ३१ दिनाङ्के अमेरिकीरक्षाविभागेन राष्ट्ररक्षाप्राधिकरणकानूनस्य अध्याय १२६०H इत्यस्य वैधानिकआवश्यकतानां अनुसारं संयुक्तराज्ये प्रत्यक्षतया परोक्षतया वा कार्यं कुर्वतां "चीनीसैन्यकम्पनीनां" (चीनीसैन्यकम्पनयः) सूचीं अद्यतनं कृतम् for Fiscal Year 2021. , 11 नवीन चीनी उद्यमाः योजिताः। अद्यतनसंस्करणे तथाकथिते "१२६०एचसूचौ" कुलम् ७३ चीनीयकम्पनयः समाविष्टाः सन्ति, यत्र हेसाई प्रौद्योगिकी इत्यादीनि प्रौद्योगिकीकम्पनयः अपि सन्ति ।

मे १३ दिनाङ्के स्थानीयसमये हेसाई प्रौद्योगिक्याः औपचारिकरूपेण अमेरिकीरक्षाविभागस्य विरुद्धं मुकदमा कृतः यत् अमेरिकीरक्षाविभागेन तथाकथिते "१२६०एचसूचौ" समाविष्टा इति कारणेन कम्पनीयाः "प्रतिष्ठायाः क्षतिः, स्टॉकमूल्यानां तीव्रः न्यूनता च अभवत् , तथा च व्यापारस्य अवसरानां हानिः," इति कारणेन अमेरिकादेशे व्यापारस्य अवसरानां हानिः अभवत् । कारखानस्य निर्माणस्य योजनाः अलमार्यां स्थापिताः हेसाई न्यायालयेन आग्रहं कृतवान् यत् अमेरिकी रक्षाविभागेन तत् प्रासंगिकसूचिकातः निष्कासयितुं वा सूचीं असंवैधानिकं घोषयितुं वा निर्णयः करणीयः।

निष्कासनस्य वार्तायां वाशिङ्गटननगरे चीनदूतावासेन उक्तं यत्, "अमेरिकादेशः स्वस्य भेदभावपूर्णप्रथाः सम्यक् कृत्वा चीनीयकम्पनीभ्यः न्यायपूर्णं, न्याय्यं, अभेदभावपूर्णं च व्यापारिकवातावरणं प्रदातुं वयं प्रसन्नाः स्मः।

२०१४ तमे वर्षे स्थापिता हेसाई प्रौद्योगिकी वैश्विकलिडार-अनुसन्धानविकास-निर्माण-कम्पनी अस्ति, प्रथमवारं लेजर-गैस-संवेदकानां विकासे केन्द्रीकृता, २०१६ तमे वर्षे मानवरहित-लिडार-उत्पादानाम् अन्वेषणं च आरब्धवती सम्प्रति अस्य उत्पादानाम् उपयोगः यात्रीकारयोः व्यावसायिकवाहनयोः च व्यापकरूपेण भवति ये उन्नतसहायकवाहनप्रणाली (ADAS), स्वायत्तवाहनानां समर्थनं कुर्वन्ति, तथैव मानवरहितवितरणवाहनानि, एजीवी च इत्यादिषु विविधेषु बुद्धिमान् रोबोट्-अनुप्रयोगेषु च

वित्तीयप्रतिवेदने दर्शयति यत् हेसाई प्रौद्योगिक्याः २०२३ तमे वर्षे १.८७७ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ५६.१% वृद्धिः अभवत्;

२०२४ तमे वर्षे प्रथमत्रिमासे ३६० मिलियन युआन् राजस्वं प्राप्तवान्, यत् वर्षे वर्षे १६.५१% न्यूनता अभवत् । लिडारस्य कुलप्रसवमात्रा ५९,१०१ यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ६९.७% वृद्धिः अभवत् । तेषु एडीएएस-उत्पादानाम् वितरणस्य मात्रा ५२,४६२ यूनिट् आसीत्, यत् वर्षे वर्षे ८६.१% वृद्धिः अभवत् । रोबोटाक्सिव्यापारस्य एडीएएसव्यापारस्य च संयुक्तं सकललाभमार्जिनं ३८.८% आसीत् ।

२०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते हेसाई-प्रौद्योगिक्याः १८ ओईएम-कम्पनीभ्यः टीयर-१-ग्राहकेभ्यः च प्रायः ७० मॉडल्-इत्यस्य कृते लिडार्-सामूहिक-उत्पादन-नियुक्तिः प्राप्ता अस्ति

अद्यैव हेसाई प्रौद्योगिक्याः घोषणा अभवत् यत् चीनदेशस्य संयुक्तोद्यमब्राण्डैः सह लिडार-सामूहिक-उत्पादने नियत-बिन्दु-सहकार्यं प्राप्तवान् यस्य स्वामित्वं त्रयाणां अन्तर्राष्ट्रीय-ओईएम-कम्पनीनां: ऑडी, जनरल् मोटर्स्, फोर्ड् च सन्ति २०२५.

मार्केट रिसर्च इन्स्टिट्यूशन योले ग्रुप् इत्यस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे हेसाई टेक्नोलॉजी ३७% मार्केट् भागेन सह ऑटोमोटिव लिडार् मार्केट् इत्यत्र प्रथमस्थानं निरन्तरं प्राप्स्यति। यद्यपि २०२२ तमस्य वर्षस्य तुलने ९ प्रतिशताङ्कैः न्यूनता अभवत् तथापि स्वचालितस्य टैक्सीलिडारस्य हेसाई प्रौद्योगिक्याः विपण्यभागः ७३% यावत् अधिकः अस्ति ।

अस्मिन् वर्षे जुलैमासे हेसाई प्रौद्योगिक्याः कथनमस्ति यत् षष्ठपीढीयाः बैडु अपोलो मानवरहितवाहनं अस्मिन् वर्षे विपण्यां प्रक्षेपणं भविष्यति 4 अल्ट्रासोनिक संवेदकैः सह उच्चपरिभाषायुक्तस्य दीर्घदूरस्य लिडारस्य AT128 इत्यस्य अन्वेषणपरिधिः 200 मीटर् अधिकः अस्ति । ज्ञातव्यं यत् चीनदेशे प्रथमवारं एडीएएस-अर्ध-ठोस-लिडार्-समाधानं रोबोटाक्सि-इत्यस्मिन् बृहत्-परिमाणे नियोजितम् अस्ति

(संवाददाता Yu Jiaxin, विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिक)