2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १४ दिनाङ्के समाचारः प्राप्तः क्योडो न्यूज इत्यनेन अगस्तमासस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन १४ दिनाङ्के स्वस्य आधिकारिकनिवासस्थाने पत्रकारसम्मेलनं कृत्वा आधिकारिकतया घोषितं यत् सः सितम्बरमासे लिबरल् डेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् इति। किशिडामन्त्रिमण्डलं पतने पदं त्यक्ष्यति।
किशिदा पत्रकारसम्मेलने अवदत् यत्, "लिबरल डेमोक्रेटिक पार्टी इत्यस्य सुधारस्य अभिप्रायं दर्शयितुं सर्वाधिकं स्पष्टं प्रथमं सोपानं अस्ति यत् अहं पदं त्यक्ष्यामि। अहं आगामिपक्षस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णामि।"
समाचारानुसारं किशिदा इत्यस्य एतत् कदमः राजनैतिकधनसङ्ग्रहभोजस्य किकबैक्-घटनायाः प्रतिक्रियायाः कारणेन लिबरल्-डेमोक्रेटिक-पक्षस्य प्रतिक्रियायाः कारणं भवितुम् अर्हति, यया दलस्य अन्तः तस्य समर्थनं नष्टं जातम्, पुनः निर्वाचनं प्राप्तुं कठिनं भविष्यति इति विश्वासः च अभवत् किशिदा स्वस्य परितः जनानां समक्षं निर्वाचनार्थं न निर्वाचनस्य कारणं प्रकाशितवान् यत् किकबैक्-घटनायाः "कोऽपि उत्तरदायी भवितुमर्हति" इति ।
किशिडा-शासनं २०२१ तमस्य वर्षस्य अक्टोबर्-मासे सत्तां प्राप्स्यति, वर्षत्रयात् न्यूनेन समये च समाप्तं भविष्यति । राष्ट्रपतिनिर्वाचने लिबरल् डेमोक्रेटिक पार्टी उत्तराधिकारीं चिनोति।
प्रतिवेदने उक्तं यत् किशिदा पूर्वं निर्वाचनार्थं प्रत्याययितुं सम्भावनायाः अन्वेषणं कृतवान्, परन्तु मन्त्रिमण्डलस्य समर्थनस्य दरः केवलं २०% अधिकः एव आसीत् । किशिडा इत्यस्य नेतृत्वे अग्रिमः प्रतिनिधिसभायाः निर्वाचनं अनिवार्यतया विपत्तौ भविष्यति इति विश्वासेन किशिडा इत्यस्य स्थाने लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः आह्वानं भवति।
एजेन्स फ्रान्स्-प्रेस् इत्यनेन अगस्तमासस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फुमियो किशिदा इत्यनेन १४ दिनाङ्के अप्रत्याशितरूपेण घोषितं यत् सः सेप्टेम्बरमासे पार्टीनेतृत्वनिर्वाचने भागं न गृह्णीयात् इति, येन जापानदेशस्य नूतनप्रधानमन्त्रीनिर्माणस्य मार्गः प्रशस्तः अभवत्
किशिदा २०२१ तमे वर्षे सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः निर्वाचितः, तस्य त्रिवर्षीयः कार्यकालः सेप्टेम्बरमासे समाप्तः भविष्यति । किशिदा इत्यस्य निवृत्तेः अर्थः अस्ति यत् जापानस्य संसदस्य द्वयोः सदनयोः नियन्त्रणं कुर्वतः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः निर्वाचनं जित्वा नूतनः नेता तस्य उत्तराधिकारी प्रधानमन्त्री भविष्यति।