समाचारं

"विगुप्तीकरणम्": प्रकाशपुञ्जं निक्षिप्य स्वपरिवारस्य देशस्य च कृते स्वस्य प्रतिभां दहतु

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Decryption" इति चलच्चित्रे अनेकानि स्वप्नचित्राणि सन्ति यथा रक्तवालुकासमुद्रतटाः, मौनदिग्गजाः, सुवर्णईखाः, क्रिप्टोग्राफिकचक्रव्यूहाः, रहस्यमयाः वालरसपुरुषाः, उलझिताः चतुर्थनलिकाः, पतिताः फेरिस्चक्राः इत्यादयः
क्यूई किङ्ग्
"डिक्रिप्शन" इति चलच्चित्रं माओ डन् साहित्यिकपुरस्कारविजेता माई जिया इत्यस्याः एव नामधेयस्य उपन्यासात् रूपान्तरितम् अस्ति, यया गणितस्य प्रतिभाशालिनी परन्तु एकाकी नाजुकता च रोङ्ग जिन्झेन् इत्यस्याः कथा अस्ति, सा च कोडस्य कार्ये स्वजीवनं समर्पयति व्याख्यानम् । साक्षात्कारिणां कथनैः मार्गदर्शिताः बायोपिक्, स्वप्न-वास्तविकता च परस्परं सम्बद्धाः सस्पेन्स-चलच्चित्राः, शत्रुस्य उभयतः विशिष्टघटनाभिः कथानकं चालितं भवति इति गुप्तचर-चलच्चित्रम् इत्यादीनि अनेकविधानां मिश्रणम् अस्ति, एतदपि अस्ति स्पष्टमनोवैज्ञानिकराजनैतिकतत्त्वानि।
समृद्धसामग्री, गहन अभिप्रायः, सुनियन्त्रितचित्रकला, कथात्मकतालः च इति कारणेन सार्धद्वयघण्टां यावत् चलति चेदपि चलचित्रस्य दर्शनस्य मनोवैज्ञानिकसमयः दीर्घः न अनुभूयते
पौराणिककथानां यथार्थकथनम्
चलच्चित्रस्य आरम्भः रोङ्ग जिन्झेन् इत्यस्याः प्रारम्भिकानुभवैः भवति : रहस्यमयः असह्यः च जीवनस्य अनुभवः, बाल्ये यस्मिन् एकान्ते क्लास्ट्रोफोबिक् च वातावरणे सा पालिता इत्यादि। तस्य परिचर्याकर्तारः एव तस्य स्वप्नानां व्याख्यानक्षमतां संवर्धयन्ति स्म, दीर्घकालं एकान्तवासः अपि तस्य गणितीयप्रतिभायाः "अनलॉक्" कृतवान् । भित्तिस्थाः जटिलाः दत्तांशाः सूत्राणि च यथार्थस्य काल्पनिकतायाः च विस्फोटे अथवा कल्पनायाः उतार-चढावस्य नायकानां जन्मं प्रवर्धयन्ति
कापि आख्यायिका वास्तविकतायाः आरोहणं भवति, प्रतिभायाः अपि वृद्धिपृष्ठभूमिः भवति । रोङ्ग जिन्झेनस्य वृद्धिः अवधारणानिर्माणं च प्राचार्यस्य परिवारे सम्मिलितस्य अनन्तरं आरब्धम्, तस्य प्रति प्रधानाध्यापकस्य दयालुता, परिवारस्य देशस्य च सम्मानस्य अपमानस्य च साझाः अनुभवः, शियैः सह विशेषसम्बन्धः च सर्वे प्रमुखाः कडिः सन्ति एतेषां कथानकानाम् समर्थनं विशिष्टविवरणैः भवति : जिओ जिन्झेन् इत्यस्य आत्मसम्मानं न क्षतिं कर्तुं परिवारेण स्वस्य चाय-पात्रस्य आदतं परिवर्तितम्, अपि च ज्ञातिषु मौन-अवगमनं कृतम् इदं कथानकं चलच्चित्रे द्विवारं दृश्यते, तथा च कॅमेरा-प्रयोगस्य प्रकारः मूलतः समानः अस्ति, परन्तु यत् सदा अवशिष्टं तत् पारिवारिकस्नेहः, पूर्वीयसंस्कृतेः अन्तर्निहितता च
लाओ झेङ्ग इत्यस्य अनुसरणं कृत्वा ७०१ तमे ब्यूरो-नगरं गत्वा जडः जिन् जेन् स्वपरिवारस्य विदां कुर्वन् स्नेहेन जानुभ्यां न्यस्तवती, तस्याः कृतज्ञतां चरमपर्यन्तं धकेलति स्म सः तम् पालितस्य परिवारस्य प्रतिदानं कर्तुं असमर्थः आसीत्, अतः तस्य सर्वान् चयनं विना अन्यः विकल्पः नासीत् तथापि एतत् नायकस्य अपरिहार्यः विकल्पः एव तथापि अस्मिन् बिन्दौ केवलं चलच्चित्रं न स्थगितम् रोङ्ग जिन्झेन् परिवारेण सह व्यवहारं कर्तुं यदा परिवारः विपदि आसीत् परिवारस्य उद्धारः। अस्य खण्डस्य उद्देश्यं नायकस्य मानवीकरणं भवति, सिद्धान्तयोः अन्तरालेषु मानवतायाः कृते स्थानं प्रदातुं शक्यते ।
कथायाः आधारशिला वास्तविकता एव । विशेषयुगः वास्तविककथापृष्ठभूमिः च, पात्राणां च कथनस्य तर्कस्य च सम्बन्धः, विशेषतः बायोपिक्-शैल्याः साक्षात्कारैः निर्मितस्य déjà vu इत्यस्य भावः, वृत्तचित्रस्य च भावः, न केवलं लयं नियन्त्रयितुं शक्नोति, अपितु मुख्यबिन्दून् अपि व्यक्तं कर्तुं शक्नोति यत् वस्तुनिष्ठकथासु दर्शयितुं कठिनाः सन्ति।
अवश्यं अस्याः पद्धतेः सीमाः अपि सन्ति, अस्याः कथनसामग्रीणां उत्तमः परिवेशः आवश्यकः भवति, अपि च विसर्जनीयः औपचारिकः अलङ्कारः न भवति । एतस्य रूपस्य निष्कासनेन कथायाः अखण्डता, आख्यानस्य सुस्पष्टता च प्रभाविता भवति वा इति न्यायस्य मानदण्डः ।
अस्मिन् चलच्चित्रे रोङ्ग जिन्झेन् इत्यस्य परिवारस्य, पत्नीयाः, सहकारिणां च साक्षात्कारः आरम्भात् अन्ते यावत् भवति । आरम्भे कथनशैल्याः परिचयः पात्राणां विसर्जनभावं वर्धयति, तदनन्तरं कथाविकासः पारम्परिककथातर्कस्य अनुसरणं करोति यत् युद्धस्य अधः जनानां दुःखदस्थितिः, प्रवेशस्य विविधाः परिस्थितयः, साक्षिणः अनुभवितुं च प्रधानस्य अनुसरणं कुर्वन्तु the university, the acquaintance with Xiez and the लाओ झेङ्ग इत्यनेन सह मुठभेड़ः रोङ्ग जिन्झेन् इत्यस्य जीवने महत्त्वपूर्णः मोक्षबिन्दुः अभवत् । सीस् रोङ्ग जिन्झेन् इत्यस्य गणितीयक्षमताम् अधिकं उत्तेजितवान्, तस्य परिवारः लाओ झेङ्ग् च रोङ्ग जिन्झेन् इत्यस्य नैतिकतायाः उत्तरदायित्वस्य च संवर्धनं कृतवन्तौ । सः प्रथमवारं श्रुतस्य वाक्यस्य कारणेन विगुप्तीकरणस्य कार्यं आरब्धवान् - संकेतानां व्याख्यानेन बहवः प्राणाः रक्षितुं शक्यन्ते ।
यदा स्वप्नाः विगुप्तीकरणविधयः भावव्यञ्जनाः वा भवन्ति
चलचित्रे रोङ्ग जिन्झेन् एकः नायकः अस्ति यः गुप्तमोर्चे शत्रुसङ्केतानां व्याख्यां करोति तस्य प्रबलगणितीयतर्कक्षमतायाः अतिरिक्तं स्वप्नानां व्याख्यानार्थं तस्य पत्नी अपि तस्य उत्तरदायी भवति .
चलचित्रे वयं बहवः स्वप्नबिम्बाः दृष्टवन्तः यथा रक्तसमुद्रतटः, मौनविशालकायः, सुवर्णवेणुः, क्रिप्टोग्राफिकचक्रव्यूहः, रहस्यमयः वालरस-पुरुषः, उलझितः इन्फ्यूजन-नली, पतितः फेरिस्-चक्रः, तानि रक्तद्वाराणि, नष्टमार्गः, तथा गहने समुद्रे जलान्तरराक्षसाः विविधाः अङ्कीयचिह्नानि अन्ये च तत्त्वानि सर्वे निर्मातुः कल्पनाशक्तिं सृजनशीलतां च प्रतिबिम्बयन्ति। तत्र वास्तविकशॉट् तथा डिजिटल दृश्यप्रभावनिर्माणं भवति एते दृश्याः, ये स्वप्नात्मकाः काल्पनिकाः च सन्ति, ते तान्त्रिकसाक्षात्कारात् भावनात्मकप्रस्तुतिपर्यन्तं उच्चस्तरं प्राप्तवन्तः।
यथा, मञ्चे "रेड लालटेन" इत्यस्मात् रॉक्-सङ्गीतं प्रति परिवर्तनं कुर्वन् रॉक्-सङ्गीतस्य दृश्यं प्रतीकात्मक-वेष्टनस्य पृष्ठतः स्थापितं भवति, रोङ्ग-जिन्झेन्, एकान्तदर्शकत्वेन, असहायतां भ्रमं च प्रकाशयति एतत् न केवलं सीस् इत्यनेन मेलद्वारा प्रेषितैः अभिलेखैः सह सम्बद्धम् अस्ति, अपितु अन्ये बहवः सूचनाः अपि सन्ति, यथा क्रान्तिकारी आधुनिकपेकिङ्ग् ओपेरा (७०१ ब्यूरो अपवादः नास्ति), रक्तनीलसभ्यतायाः द्वन्द्वः इत्यादयः अन्येषु स्वप्नेषु अपि वर्णविपरीतता दृश्यते, रक्तवालुकासमुद्रतटस्य नीलसागरस्य च विपरीतता अधिका भवति अवश्यं यदि अस्य दृश्यस्य परिकल्पने ध्वनितत्त्वानि अपि मध्यमरूपेण पारितानि सन्ति, यथा रक्तदीपस्य ध्वनिं शिलादृश्ये प्रविष्टुं दत्तुं वा तद्विपरीतम्, तर्हि एकप्रकारस्य अराजकतायाः अव्यवस्थायाः च अधिकं प्रतिबिम्बं कर्तुं शक्नोति, एवं कोडस्य व्याख्यानस्य कठिनतां अधिकं प्रतिबिम्बयति ।
फ्रायडस्य "स्वप्नानां व्याख्या" सिद्धान्तस्य अनुसारं, यः स्वप्नव्याख्यायाः पद्धतिः अपि भवितुम् अर्हति, या रोङ्ग जिन्झेन् बाल्यकाले शिक्षितवान्, स्वप्नाः व्यक्तिस्य स्वस्य हृदयस्य च मध्ये सच्चा संवादः भवति, तथा च व्यक्तिस्य जागृतचेतनायाः अधः अवचेतनक्रियाकलापः भवति कस्मिन् अपि स्वप्ने प्रकटाः सुप्ताः च पक्षाः सन्ति रूपं स्वप्नस्य पृष्ठीयघटना भवति, यत् जनाः स्मर्तुं वर्णयितुं च शक्नुवन्ति इति सामग्रीं निर्दिशति, सुप्तपक्षः स्वप्नस्य अत्यावश्यकसामग्रीम् निर्दिशति, स्वप्नानां संचालनं च मुख्यतया संपीडनद्वारा भवति, विस्थापन इत्यादि प्रक्रिया स्वप्नस्य स्वरूपं गोपयति। चलचित्रे केचन स्वप्नाः समानान्तरेण अवगन्तुं शक्यन्ते, यथा गोधूमक्षेत्रे महिलागुप्तकार्यकर्तृणा सह धावनं, यत् व्यक्तिगतभावनाभिः सह प्रत्यक्षतया सम्बद्धं भवति जटिलयन्त्रनिर्माणस्य माध्यमेन तथा च वर्णस्य प्रकाशस्य च जैविकसंयोजनस्य माध्यमेन वयं स्वप्नानां स्वरूपं पश्यामः अत्र स्वप्नाः सहजमार्गदर्शनरूपेण अधिकं मूर्तरूपं प्राप्नुवन्ति रोमाञ्चकारी विश्लेषण। चलचित्रे स्वप्नानां वास्तविकतायाः च मध्ये कठोररूपेण भेदः न भवति, अपि च इच्छया चित्राणि धुन्धलानि भवन्ति, येन चित्राणि अधिकं सुसंगतानि भवन्ति, दृश्यप्रभावस्य मनोवैज्ञानिकस्थितेः च दृष्ट्या प्रेक्षणीयता वर्धते च
द्रष्टुं शक्यते यत् "Decryption" इत्यस्मिन् स्वप्नाः आदर्शः अभवन्, सम्पूर्णे चलच्चित्रे प्रायः विच्छिन्नाः सन्ति, अस्य चलच्चित्रस्य निर्माणे एषः कठिनः बिन्दुः अस्ति तथा च कला, छायाचित्रणस्य, तथा च सम्पूर्णस्य सृजनात्मकदलस्य स्तरं प्रतिबिम्बयति दृश्य प्रभाव। स्वप्नाः रोङ्ग जिन्झेनस्य पात्राणां भावानाम्, वृद्धिपरिवर्तनानां च प्रतिनिधित्वं कुर्वन्ति, ते च विशेषतः चलच्चित्रस्य उत्तरार्धे बहुधा दृश्यन्ते इति अवगन्तुं शक्यते यत् विगुप्तीकरणकाले दबावेन अधिकानि स्वप्नानि अभवन्, येन स्वप्नाः कार्यात्मकं कथनयन्त्रं जातम्
स्वप्नानां तन्त्रात् अथवा केवलं चलच्चित्रं अधिकं कोमलं कर्तुं लेखकः आशास्ति यत् रोङ्ग जिन्झेन् इत्यस्य स्वप्नाः यदा कदा तस्य प्रारम्भिकस्मृतयः (प्रधानाध्यापकः परिवारश्च सहितः) ज्वलति एतेन स्वप्नस्य विशुद्धरूपेण कार्यात्मकः प्रकृतिः अपि आंशिकरूपेण समाप्तः भविष्यति , it will also अधिकं पार्थिवं साहाय्यं भविष्यति, यथा "प्रारम्भ" इत्यस्मिन् गुप्तपेटिकायां पतङ्गः।
अवश्यं प्रतिभाशालिनां स्वप्नदर्शनस्य स्वकीयः प्रतिभाविधिः भवति ।
लेन्सभाषा कथात्मकसङ्गतिं प्रवाहं च सुनिश्चितं करोति
"Decryption" इत्यस्य कथात्मकदृष्टिकोणः, बिम्बसामग्री च विविधा अस्ति, अस्मिन् कथाकारस्य तृतीयपुरुषकथनम् अपि अन्तर्भवति, तथा च, परिस्थितौ प्रवेशानन्तरं वस्तुनिष्ठदृष्टिकोणस्य उपयोगं करोति व्यक्तिपरकदृष्ट्या बहुसंख्याकाः स्वप्नाः चलच्चित्रस्य महत्त्वपूर्णः भागः अस्ति प्रदर्शनम्‌। यथार्थस्य स्वप्नस्य च, विषयगततायाः वस्तुनिष्ठतायाः च मध्ये स्वतन्त्रः संक्रमणः, विषयगतता, वस्तुनिष्ठता च सर्वे चलच्चित्रस्य चलच्चित्रनिर्माणं कठिनं कृतवन्तः, चलच्चित्रस्य छायाचित्रशैल्याः अपि निर्माणं कृतवन्तः
सिनेमाटोग्राफरः काओ यू इत्यनेन उक्तं यत् "डिक्रिप्शन" इति अत्यन्तं दुर्लभं चलच्चित्रम् अस्ति अतः विशेषतया प्रयासस्य योग्यम् अस्ति । अस्य कथा अतीव अद्वितीया अस्ति, तथैव तस्य कथनपद्धतिः अपि अनेके स्वप्नाः सन्ति, परन्तु स्वप्नानां यथार्थस्य च सन्तुलनं छायाचित्रणस्य प्रमुखं आव्हानं भवति ।
शूटिंग्-विधिविषये अस्मिन् चलच्चित्रे दीर्घशॉट्-क्रीडा-शॉट्-इत्येतयोः बहुसंख्यायाः उपयोगः भवति । दीर्घचक्षुः आख्यानस्य सुसंगतिं सुनिश्चितं करोति, यथार्थे वा स्वप्ने वा । यथार्थतः दीर्घशॉट् जनान् वस्तुनिष्ठं अपि च वृत्तचित्रं अनुभवति, स्वप्नेषु दीर्घशॉट् चेतनायाः अथवा अवचेतनायाः प्रवाहं सुनिश्चितं करोति । स्वप्ने सूचना सघना सुसंगता च भवति, जागरणानन्तरं विस्मरणात् च विखण्डनस्य भावः आगच्छति अतः रोङ्ग जिन्झेन् इत्यस्याः आवश्यकता अस्ति यत् सः स्वपत्न्याः समये जागरणस्य उत्तरदायित्वं स्वप्ने सूचनां शीघ्रं अभिलेखयितुम्। क्रियायाः निरन्तरतायाः स्वप्नप्रवाहस्य च अतिरिक्तं चलच्चित्रस्य लयस्य नियन्त्रणार्थं गतिशॉट् अपि महत्त्वपूर्णाः सन्ति स्वप्ने चक्रव्यूहरूपाः मार्गाः, गोधूमस्य अनन्ततरङ्गाः, गहनः, मोहकः, भक्षकः च भंवरः, रेलयानस्य अन्तः बहिश्च गतिः, पृष्ठप्रकाशितखण्डहरस्य पारं रोङ्ग जिन्झेन् इत्यस्य अन्वेषणस्य ऊर्ध्वाधरशॉट् इत्यादयः सर्वे एक... समन्वयस्य गतिस्य च जैविकसंयोजनम्। विशेषतः, रोङ्ग जिन्झेन्-पत्न्याः प्रायः यस्य स्वप्नस्य यथार्थं भ्रमात्मकं च प्रस्तुतिः (सङ्केतैः बुनितः प्रेम, उभयतः मोमबत्तीप्रकाशः, तस्याः प्रेमी च अग्रे प्रतीक्षमाणः, यद्यपि केवलं पृष्ठभागः एव) जटिलभावनानि भावाः च धक्कायति अग्रभागे यावत् । तथैव विशुद्धरूपेण यथार्थवातावरणे यदा रोङ्ग जिन्झेन् वीथिकायां बमप्रहारसमये जनान् उद्धारयितुं प्रधानाध्यापकस्य अनुसरणं करोति स्म, तदा आरभ्य लाओ झेङ्गस्य अनुसरणं कृत्वा ७०१ ब्यूरो इत्यस्य भूमिगतकार्यस्थानं प्रति गच्छति स्म, तदा यावत् चलनस्य अनुसरणस्य दीर्घलेन्सशूटिंग् पद्धतिः आसीत् प्रयुक्त।
"लाल लालटेन" दृष्टिकोणस्य परिवर्तनस्य अतीव उत्तमः उपयोगः अस्ति रोङ्ग जिन्झेनस्य व्यक्तिपरकलेन्से रक्तप्रकाशस्य निकटचित्रं विशाले पैनोरमारूपेण जूम कृतम् अस्ति, प्रेक्षकाणां मध्ये एकान्तं रोङ्ग जिन्झेन् बहिः आनयति, ततः कॅमेरा The तस्य पृष्ठतः panned rock scene स्वप्ने Rong Jinzhen इत्यस्य व्यक्तिपरकं मनोवैज्ञानिकं परिप्रेक्ष्यं निर्माति ।
चलच्चित्रे द्वौ महत्त्वपूर्णौ प्रॉप्स् स्तः - नोटपैड्, दीपः च । नोटपैडः शतरंजफलके प्यादातः भिन्नः अस्ति यत् क्रीडायाः समये सिस् इत्यनेन चोरितः प्यादा केवलं एकस्मिन् निश्चिते क्षणे पूर्णतया तार्किकखण्डे एकः लघुः गम्यते स्म । रोङ्ग जिन्झेनस्य स्वप्नानां यथार्थस्य च मध्यस्थः अस्ति, अतीतं वर्तमानं च संयोजयति, तस्य अविभाज्यगोपनीयता समर्थनं च अस्ति, तस्य भूमिका च केवलं विगुप्तीकरणस्य साधनं नास्ति। ज़ीज् इत्यनेन कञ्चित् नोटबुकं चोराय प्रेषितम्, येन रोङ्ग जिन्झेन् इत्यस्य नोटबुकस्य उन्मत्तः अन्वेषणः, रोङ्ग जिन्झेन् इत्यस्य संस्थायाः श्रमसाध्य अन्वेषणं च प्रेरितम् अस्मिन् विषये ज़ीज् अशुभः अस्ति सः केवलं रोङ्ग जिन्झेन् इत्यस्याः प्रतिभायाः कृते एव प्रेम्णा पश्यति । तथा च रोङ्ग जिन्झेन् इत्यस्य सदैव ज़ीज् इत्यस्य प्रति सद्भावना आसीत्, यः अपि शिक्षकः, मित्रं, प्रतिद्वन्द्वी च आसीत् क्षीज् इत्यस्य रक्षणार्थं "कृष्णगुप्तं" दारयित्वा अपि स्वस्य नाम न प्रयुक्तवती । एतत् चलच्चित्रस्य उष्णतायाः नैतिकतायाः च मुख्यविषयः अस्ति ।
दीपकः चलच्चित्रे "प्रारम्भ" इत्यस्मिन् शीर्षस्य सदृशी भूमिकां निर्वहति, अत्यन्तं सार्थकं उपचारं च चलच्चित्रस्य अन्ते ईस्टर-अण्डे भवति इदं स्विचेन न नियन्त्रितं भवति, सर्वदा चालू भवति, यस्य तात्पर्यं भवति यत् प्रेक्षकैः सह "स्वप्ने" इति सहमतिः प्राप्तुं आशास्ति । चलचित्रं स्वप्नम् अस्ति, तथा च दृश्ये उपस्थितस्य निर्देशकस्य चेन् सिचेङ्गस्य कृते, तस्य अर्थः अस्ति यत् चलच्चित्रस्य मेटा-चलच्चित्रतत्त्वं रोङ्ग जिन्झेन् कृते, यः सर्वं गतः, अहं न जानामि यत् सः अन्तः एव स्थातुं रोचते वा स्वप्नः वा वास्तविकता वा, अहं रोङ्ग जिन्झेन् इत्येतत् प्रकाशं स्वतन्त्रतया नियन्त्रयितुं शक्नोति यत् निर्देशकः निष्क्रियं कर्तुं न शक्नोति। प्रकाशाः उज्ज्वलाः कृष्णाः च सन्ति, यस्य अर्थः अस्ति यत् एषः प्रतिभाशाली यः स्वपरिवारस्य देशस्य च कृते आत्मानं दग्धवान् सः अद्यापि अस्माभिः सह अस्ति।
(लेखकः शाङ्घाई सामान्यविश्वविद्यालये प्राध्यापकः शाङ्घाई चलच्चित्रसमीक्षकसङ्घस्य उपाध्यक्षः च अस्ति)
(स्रोतः : वेन वेई पो)
प्रतिवेदन/प्रतिक्रिया