2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
GamesIndustry.biz इत्यस्य प्रमुखस्य Chris Dring इत्यस्य मते विकासकानां कृते कथितं यत् Nintendo इत्यस्य अग्रिम-पीढीयाः कन्सोल् २०२५ तमस्य वर्षस्य एप्रिल-मासस्य पूर्वं उपलब्धं न भविष्यति ।
एषा वार्ता क्रीडकानां विकासकानां च व्यापकं ध्यानं आकर्षितवती अस्ति । निन्टेन्डो इत्यनेन अस्मिन् वर्षे मेमासे पुष्टिः कृता यत् अस्मिन् वित्तवर्षे (२०२५ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तः) स्वस्य अग्रिमपीढीयाः कन्सोल् आधिकारिकतया घोषयिष्यति । तथापि ड्रिंग् अवदत् यत् – “मया सम्भाषितानां विकासकानां मध्ये कश्चन अपि अस्मिन् वित्तवर्षे एतत् निर्यातयिष्यति इति न चिन्तितवान् यत् तेभ्यः उक्तं यत् अस्मिन् वित्तवर्षे एतत् न अपेक्षितव्यम् इति । अद्यापि आगामिवर्षस्य आरम्भे, न तु वर्षस्य अन्ते” इति ।
निन्टेन्डो इत्यस्य अद्यतनवित्तीयप्रतिवेदने ज्ञायते यत् तस्य राजस्वक्षमता न्यूनीकृता अस्ति, खिलाडयः विकासकाः च नूतनस्य स्विच् २ इत्यस्य प्रतीक्षां कुर्वन्ति । स्विच् २ इत्यस्य विमोचने विलम्बः निन्टेन्डो इत्यस्य उपरि नकारात्मकं प्रभावं जनयितुं शक्नोति ।
ड्रिंग् इत्यनेन अपि उक्तं यत् सः स्विच् २ इत्यस्य विमोचनं बहु विलम्बेन न इच्छति यतोहि सर्वे नूतनं कन्सोल् इत्यस्य प्रतीक्षां कुर्वन्ति, अपि च सः अपि न इच्छति यत् स्विच् २ "GTA6" इत्यादीनां कृतिनां विमोचनसमयैः सह विग्रहं करोतु इति
स्विच् २०१७ तमस्य वर्षस्य मार्चमासे प्रदर्शितम् अस्ति, ८ वर्षाणि यावत् विपण्यां अस्ति । अस्मिन् वर्षे जुलैमासपर्यन्तं एफसी-इत्येतत् अतिक्रम्य निन्टेन्डो-कन्सोल्-मध्ये दीर्घतमं मॉडल् अभवत् ।
अस्मिन् मासे प्रकाशितेन निन्टेन्डो-संस्थायाः प्रथमत्रिमासिकवित्तीयप्रतिवेदने ज्ञातं यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं स्विच्-विक्रयः १४३.४२ मिलियन-यूनिट्-पर्यन्तं प्राप्तवान् । कम्पनी अस्मिन् वित्तवर्षे १३.५ मिलियनं स्विच् कन्सोल् विक्रेतुं अपेक्षां करोति, यदा प्रथमत्रिमासे २१ लक्षं यूनिट् विक्रीतवती । यदि निन्टेन्डो स्वस्य हार्डवेयरविक्रयलक्ष्यं पूरयितुं शक्नोति तर्हि स्विच् कन्सोल् विक्रयणस्य सर्वकालिकस्य PS2 इत्यस्य अभिलेखस्य समीपे भविष्यति ।
खिलाडयः विकासकानां च विश्वासं स्थिरीकर्तुं निन्टेन्डो इत्यनेन यथाशीघ्रं स्विच् २ इत्यस्य विषये विवरणं घोषयितुं आवश्यकम् अस्ति ।