2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वयं सर्वे जानीमः यत् सुलेखः पारम्परिकचीनीसंस्कृतेः महत्त्वपूर्णः भागः अस्ति । अतः सर्वेषां युगानां साहित्यकाराः स्वस्य उत्तमसुलेखस्य गर्वं कुर्वन्ति अन्यथा तेषां जीवने खेदः भविष्यति । वस्तुतः मनोरञ्जनक्षेत्रे बहवः जनाः सुलेखस्य विषये गर्विताः सन्ति, यथा प्रसिद्धः हास्यकलाकारः चेन् पेइसी ।
अवश्यं, एषः केवलं मास्टर चेन् इत्यस्य अवकाशसमये शौकः एव, परन्तु अस्य पक्षस्य विषये तस्य स्वकीया अद्वितीया अवगतिः अस्ति । यथा - तस्य मुद्रालिपिः मसिप्रयोगं न कृत्वा अतीव शिथिलं, अतीव शिथिलं, अतीव हास्यप्रधानं, अतीव व्यक्तिगतशैली, अतीव मूल्यवान् च अस्ति
लाओ चेन् इत्यस्य "हास्य-फन्ट्" अन्तर्जाल-माध्यमेन प्रकाशितस्य अनन्तरं तत् शीघ्रमेव नेटिजन-जनानाम् प्रशंसाम् अवाप्तवान् । अनेके जनाः मन्यन्ते यत् लाओ चेन् इत्यस्य सुलेखः अतीव विशेषः अस्ति, तस्य युद्धकला अपि अतीव उत्तमः अस्ति, सः अतीव अनुभवी अस्ति, तस्य हास्यभावः अस्ति, तस्य मनोरञ्जनस्य महत्त्वं च अस्ति, "जनाः" इति वक्तुं शक्यते जनसदृशाः, वचनं जनसदृशम्” इति ।
अन्ये वदन्ति यत् यद्यपि चेन् पेसी अधिकांशं समयं मुद्रालिपिनां प्रयोगेन यापयति तथापि सः यत् इच्छति तत् करोति, यथा सः चित्रयति, येन तस्य हस्तलेखः अचिन्त्यः भवति . अत एव जनाः प्रायः वदन्ति यत् "चेन् पेइसी इत्यस्य हस्तलेखः साधारणजनानाम् कृते केवलं दुर्बोधः एव अस्ति।"
चेन् पेइसी इत्यस्य अभिनयकौशलं आधुनिकमनोरञ्जन-उद्योगे निश्चितरूपेण उत्तमं भवति, विशेषतः "ईटिंग् नूडल्स्" तथा "पुलिस एण्ड् चोर्स्" इति, ययोः सः झू शिमाओ इत्यनेन सह सहकार्यं कृतवान्, ययोः द्वयोः अपि प्रभावशालिनः कार्याः सन्ति मया कदापि न चिन्तितम् यत् सः नाटकं सुलेखस्य क्षेत्रे आनेतुं शक्नोति, तस्य विनोदपूर्णलेखनेन च तस्य सुलेखस्य कार्याणि मज्जाप्रशंसया च परिपूर्णानि अभवन्!
केचन जनाः मन्यन्ते यत् चेन् पेइसी इत्यस्य सुलेखः केवलं गडबडः अस्ति यत्र सर्वथा किमपि संरचना नास्ति, यथा पुस्तके भूतरूपेण चित्रितः आड़ूः, अथवा परदेशीयस्य हस्तलेखः। परन्तु मया स्वीकारणीयं यत् यद्यपि लाओ चेन् विदेशीयलेखने लिखितवान्, अथवा "सुपर हेवेन्ली बुक्" इत्यत्र अपि, तस्य लेखनशैली अतीव उत्तमः आसीत्, तथा च सः "विनोदार्थं लिखति" इव न दृश्यते स्म